समाचारं

रूसस्य कुर्स्क-प्रान्तस्य आक्रमणे अमेरिकीसैनिकाः सम्मिलिताः इति उजागरितम्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं रूसीमाध्यमेषु अगस्तमासस्य १९ दिनाङ्के स्थानीयसमये अमेरिकीनिजीसैन्यकम्पनी कुर्स्क्-प्रान्तस्य सैन्यकर्मचारिणां छायाचित्रं स्वस्य सामाजिकमाध्यमेषु प्रकाशितवती इति ज्ञापितम्। रूसस्य कुर्स्क-प्रान्तस्य आक्रमणे अमेरिकी-कर्मचारिणः भागं गृहीतवन्तः इति छायाचित्रेषु दृश्यते ।

रूस टुडे टीवी इत्यनेन १९ दिनाङ्के ज्ञापितं यत् अमेरिकीनिजीसैन्यकम्पनी "Forward Observation Group" इत्यनेन स्वस्य सामाजिकमाध्यमेषु एकं फोटो स्थापितं, यस्मिन् उच्चगतिशीलतायुक्तस्य बहुउद्देश्यचक्रयुक्तस्य वाहनस्य पुरतः त्रयः सैन्यकर्मचारिणः स्थिताः दृश्यन्ते। प्रतिवेदनानुसारं तस्मिन् फोटोमध्ये स्थितः व्यक्तिः कम्पनीयाः संस्थापकः अस्ति, सामाजिकमाध्यमपाठे च तत् स्थानं कुर्स्क् ओब्लास्ट् इति चिह्नितम् आसीत् ।

आरआईए नोवोस्टी इत्यनेन अपि उक्तं यत् अमेरिकीनिजीसैन्यकम्पनयः सामाजिकमाध्यमेषु स्वसैन्यकर्मचारिणः युक्रेनसेनायाः कुर्स्क् ओब्लास्ट्-नगरे आक्रमणे भागं गृह्णन्ति इति चित्राणि प्रकाशितवन्तः।

अधुना रूसदेशस्य कुर्स्क्-प्रदेशे युक्रेन-देशः स्वस्य आक्रमणं प्रवर्तयति । अमेरिकी रक्षाविभागस्य प्रवक्त्री सबरीना सिङ्गर् इत्यनेन १५ दिनाङ्के उक्तं यत् युक्रेनदेशस्य सेनायाः कुर्स्क-प्रान्तस्य आक्रमणस्य समये युक्रेन-देशाय विविधानि प्रदर्शन-शस्त्राणि प्रदातुं अमेरिका-देशस्य अधिकारः सुरक्षितः अस्ति

रूसस्य विदेशमन्त्री लाव्रोवः १९ दिनाङ्के साक्षात्कारे अवदत् यत् "यदि अमेरिकादेशस्य प्रेरणा न स्यात् तर्हि युक्रेनदेशः कुर्स्क-प्रान्तस्य उपरि आक्रमणं कर्तुं साहसं न करिष्यति स्म । एतत् सर्वेषां कृते स्पष्टम् अस्ति

सम्पादक डेंग शुहोंग