समाचारं

रूसस्य विदेशमन्त्रालयः रूसदेशे अमेरिकीप्रभारीम् आह्वयति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

CCTV News Client इत्यस्य अनुसारं २० तमे स्थानीयसमये रूसस्य विदेशमन्त्रालयेन रूसदेशे अमेरिकीप्रभारीम् आहूय अमेरिकीपत्रकारानाम् अवैधप्रवेशस्य अन्वेषणार्थं अमेरिकीनिजीसैन्यकम्पनीयाः कर्मचारिणः इति प्रमाणं च कृतवान् युक्रेनदेशस्य कुर्स्क-प्रान्तस्य आक्रमणे सम्बद्धः अस्य आक्रमणस्य विरुद्धं प्रबलः विरोधः अभवत् ।

रूसस्य विदेशमन्त्रालयेन एतत् बोधितं यत् एतानि कार्याणि सिद्धयन्ति यत् अमेरिकादेशः प्रत्यक्षभागीदारत्वेन संघर्षे संलग्नः अस्ति।

रूसीपक्षेण दर्शितं यत् रूसीसङ्घस्य आपराधिकसंहितानुसारं प्रासंगिकाः रूसीसंस्थाः आवश्यकानि अन्वेषणपरिहाराः करिष्यन्ति। तदतिरिक्तं रूसीविदेशमन्त्रालयेन एतदपि उक्तं यत् ये विदेशीयाः "विशेषज्ञाः" भाडेकाः च रूसीसीमाम् अवैधरूपेण लङ्घयन्ति ते स्वयमेव रूसीसङ्घस्य सशस्त्रसेनानां कानूनीसैन्यलक्ष्याः भविष्यन्ति

वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​१८ दिनाङ्के एकः लेखः प्रकाशितः यस्मिन् उक्तं यत्, युक्रेन-सशस्त्रसेनायाः सदस्यैः सह कुर्स्क-ओब्लास्ट्-नगरस्य सीमान्तनगरे सुजा-नगरे द्वौ संवाददातारौ, वृत्तपत्रस्य एकः छायाचित्रकारौ च आगतवन्तौ रूसीमाध्यमेषु १९ दिनाङ्के अमेरिकीनिजीसैन्यकम्पनी कुर्स्क्-प्रान्तस्य सैन्यकर्मचारिणां छायाचित्रं स्वस्य सामाजिकमाध्यमेषु प्रकाशितवती इति ज्ञापितम्। रूसस्य कुर्स्क-प्रान्तस्य आक्रमणे अमेरिकी-कर्मचारिणः भागं गृहीतवन्तः इति छायाचित्रेषु दृश्यते ।

सम्पादकः Xin Jing स्रोतः : CCTV News Client

कर्तव्य सम्पादक ली जियाजिया