समाचारं

जापानी-माध्यमस्य चीन-देशस्य उद्घोषकः लाइव-प्रसारणस्य समये "दियाओयु-द्वीपाः चीनस्य सन्ति" इति उक्तवान् इति कारणेन निष्कासितः ।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्णं संस्करणं पश्यन्तु
00:00
00:00
00:00
विज्ञापनविवरण >
विज्ञापनात् मुक्तम्
परीक्षणं समाप्तम्, पूर्णसंस्करणं द्रष्टुं कृपया APP उद्घाटयन्तु
पुनः प्रयासं कुरुत
APP उद्घाटयन्तु
द्रष्टुं APP इत्यत्र गच्छन्तु

Sohu Video APP डाउनलोड करें

३ गुणाधिकं सुचारुतरं, विलम्बः नास्ति, विज्ञापनं न्यूनं च बफरिंग् इत्यस्य प्रतीक्षायाः आवश्यकता नास्ति

अधुना संस्थापयन्तु
अयं विडियो एन्क्रिप्टेड् अस्ति
उपस्थापयतु
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
द्रष्टुं APP इत्यत्र गच्छन्तु

१९ अगस्त दिनाङ्के एनएचके इत्यस्य “न्यूज वॉच ९” इति कार्यक्रमे एकां घटनां ज्ञातवती यया व्यापकं ध्यानं आकर्षितम् ।एनएचके अन्तर्राष्ट्रीयप्रसारणस्थानकस्य चीनीयवार्तानां प्रसारणस्य उत्तरदायी चीनदेशस्य बाह्यकर्मचारिणः सदस्यः दियाओयुद्वीपानां विषये वार्ताप्रसारणकाले "दियाओयुद्वीपाः चीनीयक्षेत्रम्" इति वचनं लिपितः बहिः कृतवान्

प्रेसविज्ञप्तौ "सेन्काकुद्वीपाः" "चीनस्य डायओयुद्वीपाः" इति पठन्तु । डायओयुद्वीपानां विषये वार्ता प्रसारयन् सः "दियाओयुद्वीपाः चीनदेशस्य प्रदेशः" इति अलिपिबद्धं वचनं कृतवान् ।यतः कार्यक्रमस्य लाइव प्रसारणं जातम्, अतः एतत् वक्तव्यं पूर्णतया प्रसारितम् ।

एनएचके इत्यनेन उक्तं यत् अयं कर्मचारी एकया आउटसोर्सिंग् कम्पनीद्वारा प्रेषितः। एनएचके इत्यनेन घटनायाः तत्क्षणमेव आन्तरिकं अन्वेषणं आरब्धम्, प्रासंगिकसहकारसमूहानां माध्यमेन चीनीयपुरुषप्रसारकस्य विरुद्धं कठोरविरोधः च आरब्धः।आउटसोर्सिंग् समूहेन श्रमसम्बन्धः समाप्तः अस्ति।

अस्याः घटनायाः कारणात् जापानी-सामाजिक-माध्यमेषु शीघ्रमेव उष्ण-विमर्शः अभवत्, यत्र अन्तर्जाल-माध्यमेन मताः विभक्ताः अभवन् । केचन जनाः मन्यन्ते यत् जापानी-माध्यमानां कर्मचारिणः इति नाम्ना पाण्डुलिपिषु प्राधिकरणं विना सामग्रीं योजयितुं व्यावसायिकनीतिशास्त्रस्य गम्भीरं उल्लङ्घनम् अस्ति, तेषां व्यक्तिगत-स्थितिः यथापि भवतु, तेषां कार्य-मानकानां पालनम् कर्तव्यम् परन्तु केचन जनाः मन्यन्ते यत् चीनीयः इति नाम्ना प्रसारकस्य टिप्पण्याः राष्ट्रियसार्वभौमत्वस्य विषये तस्य स्थितिं प्रतिबिम्बयन्ति, अतः अवगमनं सम्मानं च अर्हति