समाचारं

उच्चविद्यालयप्रवेशपरीक्षायाः अनन्तरं अन्तर्राष्ट्रीयशिक्षां प्रति गन्तुं अद्यापि विलम्बः जातः वा? पूर्वं सज्जतां कर्तुं कः उत्तमः उपायः ? <अन्तर्राष्ट्रीयशिक्षायाः पक्षाः

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनस्य वैश्वीकरणस्य जगति अन्तर्राष्ट्रीयशिक्षा अनेकेषां परिवारानां केन्द्रबिन्दुः अभवत् । यदि बालकः अल्पवयसा एव अन्तर्राष्ट्रीयशिक्षां न प्राप्नोति परन्तु अर्धमार्गे संक्रमणं करोति तर्हि कदा सर्वाधिकं उपयुक्तः समयः ?

अन्तर्राष्ट्रीयशिक्षायाः अस्मिन् अंके वयं आमन्त्रयामःचेङ्ग ना, ऑरेन्ज काउण्टी अन्तर्राष्ट्रीय चीन परिसर के कार्यकारी प्राचार्यमिलित्वा चर्चां कुर्मः।

अन्तर्राष्ट्रीयशिक्षायाः पक्षाः : मम बालकाः सार्वजनिकविद्यालयेषु अध्ययनं कुर्वन्ति, परन्तु ते अन्तर्राष्ट्रीयशिक्षायां स्थानान्तरणं कर्तुम् इच्छन्ति यत् एतत् संक्रमणं कर्तुं सर्वोत्तमः समयः कः इति। किं शीघ्रं स्विच् करणं न श्रेयस्करम् ?

चेङ्ग ना : स्थानान्तरणार्थं नियतश्रेणीयाः आवश्यकता नास्ति ।यथा - लघु-उत्थानस्य आरम्भः अथवा उदयस्य आरम्भः उभयम् अपि स्वीकार्य-संक्रमण-काल-ग्रन्थिः अस्ति । अवश्यं यदि लक्ष्यं विदेशे अध्ययनं भवति तर्हि अतीव विलम्बः न भवेत् यथा उच्चविद्यालये द्वितीयवर्गस्य छात्रः उच्चविद्यालये च वरिष्ठः भवति तदा अन्तर्राष्ट्रीयशिक्षाव्यवस्थायां प्रवेशः असम्भवः।

संक्रमणस्य कुञ्जी बालस्य मनोवैज्ञानिकसज्जता शैक्षणिकसज्जता च (यथा विषयमेलनम्) सहितं बालकः पूर्णतया सज्जः अस्ति वा इति विषये निहितं भवति तदतिरिक्तं स्वतन्त्रतया जीवितुं क्षमता सामाजिककौशलं च अत्र अन्तर्भवति ।

चेङ्ग ना - संक्रमणस्य नियतसमयः नास्ति, केवलं सुसज्जः भवतु।

अन्तर्राष्ट्रीयशिक्षायाः पक्षाः : अन्तर्राष्ट्रीयशिक्षायां अतीव प्राक् प्रवेशं कुर्वतां छात्राणां तुलने प्राथमिकविद्यालयात् कनिष्ठा उच्चविद्यालयं प्रति संक्रमणं कुर्वतां छात्राणां कृते अथवा अन्तर्राष्ट्रीयशिक्षाव्यवस्थायां संक्रमणं कुर्वतां कनिष्ठ उच्चविद्यालयस्य छात्राणां कृते के लाभाः, चुनौतीः च सन्ति?

चेङ्ग ना : चीनस्य मूलभूतशिक्षायां विशेषतः प्राथमिकविद्यालयस्तरस्य बालकानां प्रायः चीनीयसाक्षरता उच्चा भवति, गणितस्य ठोसः आधारः च भवति । यद्यपि पश्चिमे गणितशिक्षा अपि विस्तृता अस्ति तथापि वयं संख्याशास्त्रे स्पष्टतया श्रेष्ठाः स्मः। अवश्यं, आधारः अस्ति यत् विद्यमानस्य प्राथमिकविद्यालये अथवा कनिष्ठविद्यालये बालकः उत्तमं प्रदर्शनं करोति। अस्मिन् सन्दर्भे अन्तर्राष्ट्रीयविद्यालये स्थानान्तरणस्य अनन्तरं बालकः तुल्यकालिकरूपेण शिथिलतां अनुभवितुं शक्नोति, अपि च केषुचित् पक्षेषु अन्तर्राष्ट्रीयपट्टिकायां सहपाठिभ्यः अग्रे अपि भवितुम् अर्हति, ये केचन लाभाः सन्ति

विद्यालयस्य नियमानाम् अनुशासनानां च अनुकूलतायाः दृष्ट्या सार्वजनिकविद्यालयेषु सामान्यतया अधिकाः नियमाः विनियमाः च भवन्ति, अन्तर्राष्ट्रीयविद्यालयेषु तु व्यक्तिगतशिक्षणस्य उपरि बलं दत्तं भवति, अधिकं स्थानं विकल्पं च ददति अपि तु छात्राणां कृते असहजतायाः अपेक्षया अनुकूलनं सुकरं भवति ।

परन्तु केचन आव्हानाः अपि भविष्यन्ति। प्रथमं आव्हानं भाषा आव्हानम् अस्ति। ये छात्राः प्राथमिकविद्यालयस्य उच्चश्रेण्याः अथवा कनिष्ठ उच्चविद्यालयस्य प्रथमवर्षात् अन्तर्राष्ट्रीयशिक्षां प्रविशन्ति, तेषां कृते प्रायः अधिकानि आङ्ग्लवर्गाः, विदेशीयशिक्षकक्रियाकलापाः, भाषावर्गाः च भवन्ति सामान्यपरिस्थितौ सप्ताहे एकदर्जनाधिकाः कक्षाः भवन्ति, आङ्ग्लवातावरणे विंशतिः त्रिंशत् वा कक्षाः भवन्ति । अतः तेषां भाषाक्षमता विशेषतः श्रवणं वक्तुं च निर्गमक्षमता तेषां सहपाठिनां अपेक्षया दूरं प्रबलं भविष्यति । यदि परिवर्तनोत्तरव्यवस्थायां सर्वे विषयाः आङ्ग्लभाषायां पाठ्यन्ते तर्हि श्रवणं, शब्दावलीभण्डारं च सहितं आव्हानानि अधिकानि भविष्यन्ति। तदतिरिक्तं शिक्षणपद्धतीनां समायोजनस्य विषयः अपि अस्ति ।

द्वितीयं, सार्वजनिकशिक्षायां अन्तर्राष्ट्रीयविद्यालयेषु च शिक्षणपद्धतिषु भेदाः सन्ति ।अन्तर्राष्ट्रीयविद्यालयाः स्वतन्त्रशिक्षणप्रतिरूपं अधिकं स्वीकुर्वन्ति । यथा - ज्ञानबिन्दुं शिक्षमाणः प्रायः शिक्षकः केवलं मार्गदर्शकः एव भवति, न तु विशिष्टक्रियाणां नेता । शिक्षकः प्रश्नान् पृच्छन्, छात्रान् स्वतन्त्रतया अन्वेषणं, सारांशं, सारांशं च कर्तुं मार्गदर्शनं करिष्यति। ये छात्राः अधुना एव अस्मिन् मोडे परिवर्तनं कृतवन्तः ते वर्गं सजीवं सुखिनं च पश्यन्ति, परन्तु ते कक्षायाः अनन्तरं भ्रमिताः भविष्यन्ति: अस्य वर्गस्य केन्द्रबिन्दुः किम्? सारांशं कर्तुं कः मम साहाय्यं कर्तुं शक्नोति ? अस्य पाठस्य विषयवस्तुनः किं महत्त्वम् ? एते छात्राः सामग्री शून्या इति अनुभवन्ति, ते किमपि शिक्षितुं न शक्नुवन्ति इति । अन्तर्राष्ट्रीयशिक्षाव्यवस्थायां सद्यः एव प्रवृत्तानां छात्राणां मध्ये एषा भावना सामान्या भवति, विशेषतः यदा मातापितरः छात्राः च मानसिकरूपेण सज्जाः न भवन्ति।

सामर्थ्यपक्षः अपि अस्ति विशेषतः जीवनसामर्थ्यम् । अन्तर्राष्ट्रीयविद्यालयवातावरणे पालितानां बालकानां आत्मसंरक्षणं, आत्मअनुशासनं, समयव्यवस्थापनं च अतीव प्रबलक्षमता भवति । एतानि क्षमतानि रात्रौ एव न प्राप्यन्ते, अपितु दीर्घकालीनविद्यालयप्रशिक्षणद्वारा क्रमेण निर्मीयन्ते । यदा छात्राः सहसा अधिकं स्वतन्त्रतां ददाति इति व्यवस्थायां क्षिप्ताः भवन्ति तदा ते प्रायः ताभिः स्वतन्त्रताभिः किं कर्तव्यमिति न जानन्ति ।

 

अन्तर्राष्ट्रीयशिक्षायाः पक्षाः : बालकाः नूतनवातावरणे सुचारुतया संक्रमणं कर्तुं शक्नुवन्ति इति कृते मातापितरः बालकाः च संक्रमणात् पूर्वं केषां पक्षानाम् सज्जतां कर्तुं शक्नुवन्ति?

चेङ्ग न: १.अहं चिंतयामि,यदि मातापितरः संक्रमणं कर्तुं योजनां कुर्वन्ति तर्हि न्यूनातिन्यूनं षड्मासान् पूर्वमेव सज्जतां आरभ्यत इति सर्वोत्तमम् ।

सर्वप्रथमं मातापितरौ स्वसन्ततिभिः सह गहनं संवादं कुर्वन्तु, तेषां मतं शृण्वन्तु, तेषां विचारान् अवगन्तुं च अर्हन्ति। बालकानां सम्पर्कस्य प्रक्रियायां वयं प्रायः पश्यामः यत् केचन बालकाः स्वस्य वर्तमानस्थित्या अतीव सन्तुष्टाः सन्ति, उच्चविद्यालयस्य प्रवेशपरीक्षां अपि निरन्तरं दातुम् इच्छन्ति। ते पृच्छन्ति यत् "किमर्थं परिवर्तनं भवति?"अस्मिन् समये मातापितृणां विचाराः बालकाः च समन्वयं न कुर्वन्ति। अतः मातापितरौ वा बालकाः वा, परिवारस्य सदस्यानां अन्तर्राष्ट्रीयशिक्षायाः प्रारम्भिकबोधः भवितुमर्हति, सुसंगतं गतिं च स्थापयितव्यम्। मातापितरः स्वसन्ततिभिः सह विदेशेषु उच्चविद्यालयेषु विश्वविद्यालयेषु वा गन्तुं शक्नुवन्ति, विशेषतः यदि परिस्थितयः अनुमन्यन्ते। यदि ते सार्वजनिकशिक्षातः अन्तर्राष्ट्रीयशिक्षां प्रति गच्छन्ति तर्हि अधिकांशः मातापितरः भविष्ये स्वसन्ततिः स्नातकस्तरस्य विदेशे अध्ययनं कर्तुं लक्ष्यं कर्तुं शक्नुवन्ति। अतः कुञ्जी अस्ति यत् बालकः अस्मिन् लक्ष्ये सहमतः अस्ति वा भविष्यस्य जीवनशैल्याः शिक्षणवातावरणे च रुचिं लभते वा इति।

विशेषतः ये अग्रगामिनः मातापितरः इच्छन्ति यत् तेषां बालकानां विकासः अन्तर्राष्ट्रीयशिक्षायाः दिशि भवतु, तेषां बालकानां कृते एतत् विकल्पं सहमतं कर्तुं आवश्यकता वर्तते। परिचयस्य मार्गः न केवलं बालकान् किं हितं कथयितुं, अपितु तान् अवगन्तुं अनुभवितुं च नेतुम्, येन ते स्वस्य कृते उचितं वा इति न्यायं कर्तुं शक्नुवन्ति अन्तर्राष्ट्रीयशिक्षायाः लाभं स्वसन्ततिभ्यः दर्शयन्तु, तेषां मतं च श्रूयते।

तदतिरिक्तं मातापितृभिः अन्येषां परिवारजनानां, यथा पितामहपितामहीनाम् अपि मतं विचारयितुं आवश्यकम् । कदाचित् त्रयाणां कुटुम्बस्य सहमतिः भवति चेदपि कुटुम्बे वृद्धानां मतं भिन्नं भवेत् । एतेषां सर्वेषां समन्वयस्य, विचारस्य च आवश्यकता वर्तते।

संचारः प्रथमं सोपानम् अस्ति। एतेन पदेन बालकाः प्रथमं मानसिकरूपेण सज्जाः भविष्यन्ति, एतादृशपरिवर्तनानां सामना कर्तुं शक्नुवन्ति इति अवगताः भविष्यन्ति । सः चिन्तयिष्यति यत् एषः परिवर्तनः तस्य कृते हितकरः अस्ति वा दुष्टः वा, मातापितरौ स्वसन्ततिषु प्रतिरोधः अस्ति वा इति अवलोकयितुं ध्यानं दातव्यम् इति।

यदि वयम् एतत् स्तरं पारयित्वा दिशां निर्धारयामः तर्हि अस्माभिः मिलित्वा चर्चा कर्तव्या यत् विशिष्टक्षमतानां दृष्ट्या अस्माभिः काः सज्जताः करणीयाः? मानसिकरूपेण अन्येषां काः सज्जताः आवश्यकाः सन्ति ? यथा - भविष्ये वयं सहपाठिनां स्तरं मिलिष्यामः, मित्राणि कथं कुर्मः, अस्माकं कृते शैक्षणिक-आवश्यकता च । एतेषां परिवर्तनानां सज्जतायै वयं एतस्य अर्धवर्षस्य अवधिस्य उपयोगं कर्तुं शक्नुमः । एषा सज्जता केवलं मनोवैज्ञानिक-क्षमता-पक्षेषु एव सीमितं नास्ति, अपितु बालकान् एतान् परिवर्तनान् स्वीकुर्वितुं अनुकूलितुं च समयं दातुं अपि आवश्यकम् अस्ति ।

चेङ्ग ना - अन्तर्राष्ट्रीयशिक्षायां संक्रमणात् पूर्वं प्रथमं परिवारस्य अन्तः सहमतिः प्राप्तव्या

अन्तर्राष्ट्रीयशिक्षायाः पक्षाः : अन्तर्राष्ट्रीयविद्यालयाः केचन छात्राः अपि स्वीकुर्वन्ति ये विद्यालयात् विद्यालयं प्रति संक्रमणं कृतवन्तः। किं विद्यालयः बालकानां नूतनशिक्षणवातावरणे अनुकूलतां प्राप्तुं तदनुरूपं समर्थनपरिपाटं प्रदास्यति?

चेङ्ग न: १.एषः विषयः वस्तुतः अतीव महत्त्वपूर्णः अस्ति, प्रत्येकस्य विद्यालयस्य भिन्नाः दृष्टिकोणाः भवितुम् अर्हन्ति । मातापितृभ्यः स्वसन्ततिं भागं ग्रहीतुं यत् क्रियाकलापं नेतुम् आवश्यकं तदतिरिक्तं यत् समर्थनं विद्यालयाः प्रदातुं शक्नुवन्ति तस्मिन् मुख्यतया निम्नलिखितपक्षः अन्तर्भवति: प्रथमं, बहवः अन्तर्राष्ट्रीयविद्यालयाः प्रायः प्रतिसप्ताहस्य समाप्तिदिने अनुभवक्रियाकलापानाम् अथवा अनुभवानां आयोजनं कुर्वन्ति, विशेषतः सितम्बरमासेषु नामाङ्कनात् पूर्वं,। अथवा सेतुबन्धनपाठ्यक्रमाः शिबिराणि च धारयन्ति। मातापितरः विद्यालयस्य विषये अधिका अवगताः भविष्यन्ति यदि ते स्वसन्ततिं एतेषु कार्येषु भागं ग्रहीतुं नेतुं शक्नुवन्ति। केवलं कागदपत्रेषु शब्दानां माध्यमेन विद्यालयस्य अवगमनं पर्याप्तं सजीवं त्रिविमं च न भवति। यदि छात्राः व्यक्तिगतरूपेण परिसरे प्रवेशं कर्तुं शक्नुवन्ति अथवा कक्षासु वा क्रियाकलापेषु वा भागं ग्रहीतुं अपि शक्नुवन्ति तर्हि ते प्रत्यक्षतया विद्यालयस्य परिसरसंस्कृतेः, शिक्षकशैल्याः अन्यसूचनाः च अनुभवितुं शक्नुवन्ति। एषः अनुभवः अभिभावकानां छात्राणां च कृते अतीव सहायकः भवति।

द्वितीयं, बहुवर्षेभ्यः विद्यालयस्य संचालनेन अस्माभिः यः अनुभवः प्राप्तः सः अस्ति यत् नामाङ्कन-अभिप्रायस्य पुष्टिं कृत्वा वयं छात्राणां शिक्षणक्षमतां सुधारयितुम् आरभेमः तथा च ज्ञान-बिन्दून् पूरकं करिष्यामः येन छात्राः स्व-अध्ययनेन सह उत्तमं सम्पर्कं कर्तुं शक्नुवन्ति इति सुनिश्चितं कुर्मः | यदा विद्यालयः आरभ्यते। यद्यपि सार्वजनिकशिक्षा कतिपयेषु ज्ञानबिन्दुषु अतीव गहनं भवति तथापि अन्तर्राष्ट्रीयशिक्षाव्यवस्थायां ज्ञानबिन्दुभिः क्षमतायाः आवश्यकताभिः च सह पूर्णतया न अतिव्याप्तं भवति अतः कतिपयान् मासान् पूर्वं सज्जीकरणं करणीयम् ।

यदि विद्यालयस्य आरम्भात् पूर्वं बालकाः उष्णीकृताः, सम्बद्धाः च अभवन् तर्हि विद्यालयदिने अनुकूलतां प्राप्तुं त्वरितम् अपेक्षया प्रभावः बहु उत्तमः भविष्यति। अवश्यं, भिन्न-भिन्न-शिक्षा-पदार्थेषु, यथा प्राथमिक-विद्यालयात् कनिष्ठ-उच्चविद्यालये वा कनिष्ठ-उच्चविद्यालयात् उच्चविद्यालये वा, भिन्न-भिन्न-संक्रमण-समर्थन-उपायाः भवितुम् अर्हन्ति ।

प्रतिलिपिधर्मकथनम् : एषः लेखः Tencent News Education Channel इत्यस्य अनन्यपाण्डुलिपिः अस्ति यत् मीडियाद्वारा प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति।

पूर्वाङ्कानां समीक्षाः १.