समाचारं

शङ्घाई-नगरस्य उच्चस्तरीयं स्थावरजङ्गम-विपण्यं पुनः "सूर्यप्रकाशितम्" अस्ति, पुरातनं विक्रयणं, नूतनं क्रयणं च सम्पत्ति-विपण्यस्य "पुनर्प्राप्ति-शक्तिः" अभवत्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शङ्घाई-नगरस्य उच्चस्तरीय-विपण्य-उत्साहः वर्षस्य उत्तरार्धं यावत् अचलत् ।

१७ अगस्तदिनाङ्के शङ्घाई-नगरस्य हुआङ्गपु-मण्डलस्य मूलक्षेत्रे स्थितस्य बण्ड्-नम्बर-१-इत्यस्य द्वितीयचरणस्य प्रारम्भः अभवत्, अस्मिन् समये कुलम् ११० यूनिट्-प्रक्षेपणं कृतम्, यस्य औसत-परियोजनामूल्यं १७१,००० आसीत् युआन्/वर्गमीटर् सर्वे एकस्मिन् दिने विक्रीताः, प्राप्तवन्तः कुलव्यवहारमूल्यं ५.६७४ अरब युआन् आसीत् ।

तस्मिन् एव दिने शङ्घाई-नगरस्य पुतुओ-मण्डले स्थितं Yuexiu Suhe Heyue Mansion (Su Di Yayuan) अपि प्रथम-उद्घाटनानन्तरं तत्क्षणमेव विक्रीतवान्, यस्य सञ्चित-विक्रय-राशिः १.७३५ अरब-युआन् अभवत् अस्याः परियोजनायाः कुलम् १२४ यूनिट् प्रारब्धम्, यस्य औसतविक्रयमूल्यं १०३,५७० युआन्/वर्गमीटर् आसीत् ।

"100,000+" इति एककमूल्येन उच्चस्तरीयपरियोजनाद्वयेन पुनः शङ्घाई-नगरस्य सम्पत्तिविपण्यं प्रज्वलितम् अस्ति । यतो हि शाङ्घाई-नगरस्य गृहमूल्यसूचकाङ्के पञ्चमासान् यावत् मासे मासे सर्वाधिकं वृद्धिः अस्ति, तस्मात् सम्पत्तिविपण्यस्य “पुनर्प्राप्तिशक्तेः” स्रोतः किम्? उच्चस्तरीयं विपण्यं कियत्कालं यावत् उष्णं भवितुं शक्नोति ?

आपूर्तिः वर्धते, उच्चस्तरीयविपण्यं निरन्तरं उष्णं वर्तते

अगस्तमासस्य १७ दिनाङ्के शङ्घाई-नगरस्य ज़िन्टियाण्डी-नगरस्य लङ्गहम्-होटेलस्य तृतीयतलस्य "द वर्ल्ड कोऑर्डिनेट् रिटर्न्स् टु द बण्ड्" इत्यस्य रक्तवेष्टनस्य सम्मुखे २०० इच्छुकग्राहकानाम् समूहाः लॉटरी-क्रीडायाः प्रतीक्षां कुर्वन्ति स्म यत् ते एकं कक्षं चयनं कुर्वन्ति स्म one-room-one-price list.

तस्मिन् एव दिने अपराह्णे सुनाक् इत्यस्य आधिकारिकः वेइबो इत्यनेन घोषितं यत् शङ्घाई बण्ड् नम्बर १ फेज २ इत्यस्य द्वितीयः बैचः तस्य उद्घाटनस्य तत्क्षणानन्तरं विक्रीतवान् तस्मिन् दिने कुलव्यवहारस्य राशिः ५.६७४ अरब युआन् यावत् अभवत्, तथा च विक्रय-माध्यमेन दरः शतप्रतिशतं प्राप्तवान् ।

अस्मिन् समये शङ्घाई बण्ड् क्रमाङ्कः १ कुलम् ११० यूनिट् प्रारब्धवान्, यस्य औसत परियोजनामूल्यं १७१,००० युआन् प्रतिवर्गमीटर्, यूनिट् आकारः २५५ तः ५०० वर्गमीटर् पर्यन्तं, औसत कुलमूल्यं च प्रायः ५१.५८ मिलियन युआन्

अस्मिन् समये ११० सम्पत्तिषु इच्छुकग्राहकानाम् २०० तः अधिकाः समूहाः आकर्षिताः इति कथ्यते, यत्र सदस्यतादरः १८०% अस्ति, यः प्रथमसमूहस्य १७०% सदस्यतादरात् १३ प्रतिशताङ्कः अधिकः अस्ति

उल्लेखनीयं यत् शङ्घाई बण्ड् नम्बर १ प्राङ्गणस्य द्वितीयचरणस्य गृहानाम् एककमूल्यं प्रायः १७१,००० युआन्/वर्गमीटर् अस्ति, यत् पूर्वस्य औसतमूल्यात् ३,००० युआन्/वर्गमीटर् अधिकम् अस्ति batch of 168,000 yuan/square meter महत् अपार्टमेण्टस्य मूल्यं प्रायः 113 मिलियन युआन् अस्ति।

सम्प्रति शङ्घाई बण्ड् क्रमाङ्कस्य प्रथमचरणस्य उद्घाटनात् द्विवारं विक्रीतम् अस्ति, यत्र सञ्चितव्यवहारस्य मात्रा १५.६ अरब युआन् अस्ति । सुनाक् इत्यनेन उक्तं यत् द्वितीयस्य सम्पत्तिसमूहस्य विक्रीतस्य अनन्तरं सुवर्णशरदऋतौ पुनः बण्ड् क्रमाङ्कस्य प्रथमचरणस्य प्रारम्भः भविष्यति।

तस्मिन् एव दिने शङ्घाई-नगरस्य पुतुओ-मण्डले स्थितं Yuexiu·Suhe·Heyue Mansion (Su Di Yayuan) अपि प्रथम-उद्घाटनस्य तत्क्षणानन्तरं विक्रीतवान्, यस्य सञ्चित-विक्रय-राशिः १.७३५ अरब-युआन् अभवत् परियोजनायाः विक्रयघोषणायां ज्ञायते यत् अस्मिन् समये कुलम् १२४ यूनिट्-प्रक्षेपणं कृतम् अस्ति, यस्य औसतविक्रयमूल्यं १०३,५७० युआन्/वर्गमीटर् अस्ति परियोजनायाः आशयपत्रेषु हस्ताक्षरं कर्तुं इच्छुकग्राहकानाम् कुलम् ३५६ समूहाः आकर्षिताः, यत्र सदस्यतायाः दरः प्रायः २८०% आसीत् ।

तदतिरिक्तं बीजिंग न्यूजस्य एकः संवाददाता ज्ञातवान् यत् "जिन्युआन्" इति प्रमुखा नगरनवीकरणपरियोजना सिन्हु, सुनाक्, सीआईटीआईसी च संयुक्तरूपेण निर्मितवती, सा शङ्घाई-नगरस्य लाओचेङ्गक्सियाङ्ग-नगरस्य मूलक्षेत्रे स्थिता अस्ति .

अस्मिन् वर्षे प्रथमार्धं पश्यन् उच्चस्तरीयाः आवासीयसम्पत्तयः शाङ्घाई-नगरस्य सम्पत्तिविपण्यस्य निरपेक्षनायकाः अभवन् । सीआरआईसी-दत्तांशैः ज्ञायते यत् अस्य वर्षस्य प्रथमार्धे शङ्घाईनगरे कुलमूल्यं ३० मिलियन युआन्-अधिकं कुलम् १५४४ गृहाणि विक्रीताः, येन विगतदशवर्षेषु अभिलेखः स्थापितः तस्मिन् एव काले चीनसूचकाङ्कसंशोधनसंस्थायाः आँकडानुसारम् अस्मिन् वर्षे अगस्तमासस्य १८ दिनाङ्कपर्यन्तं कुलम् २,४६१ उच्चस्तरीयाः आवासीय-एककाः २५ मिलियन-युआन्-अधिकमूल्याः विक्रीताः सन्ति

यथा यथा वर्षस्य उत्तरार्धं आरभ्यते तथा तथा उच्चस्तरीयस्य स्थावरजङ्गमस्य आपूर्तिः, माङ्गल्यं च प्रफुल्लितं भवति, लोकप्रियता च निरन्तरं वर्तते । शङ्घाई-नगरस्य मध्यक्षेत्रे सम्प्रति ६४ सम्पत्तिः सन्ति येषां कुलमूल्यं ३० मिलियन युआन्-अधिकं भवति, अगस्तमासस्य आरम्भे एव १२ सम्पत्तिः सदस्यतायाः अधीनाः अथवा विक्रयणार्थं उद्घाटिताः आसन्, येषु औसत-एककम् अस्ति price on record exceded 100,000 yuan अविरामः ।

शङ्घाई झोङ्गयुआन् रियल एस्टेट् इत्यस्य वरिष्ठः विश्लेषकः लु वेन्क्सी इत्यस्य मतं यत् "शङ्घाई इत्यस्य अधुना मध्यतः उच्चस्तरीयपर्यन्तं सुधारस्य अपेक्षाकृतं सक्रियमागधा अस्ति, तथा च शङ्घाईनगरस्य भूमिविपण्यं 'उच्चतममूल्यं यस्य सः प्राप्नोति' इति पुनः आगतः '. यथा यथा भूमिः उत्तमः दुर्लभः च भवति तथा भविष्ये मूल्यस्य वृद्धिः अधिका भविष्यति।" विपण्यां अधिकं लोकप्रियं भविष्यति इति अपेक्षा अस्ति।”

तस्मिन् एव काले ई-हाउस् रियल एस्टेट् रिसर्च इन्स्टिट्यूट् इत्यनेन प्रकाशितेन प्रतिवेदनेन अपि ज्ञायते यत् बृहत्नगरेषु विलासिनीगृहानां उष्णव्यवहारः त्रयः कारणानि सम्बद्धः अस्ति प्रथमं, धनस्य प्रबलं जोखिमविमुखता, बृहत्सु विलासितागृहाणां दुर्लभता नगराणि, मूल्यसंरक्षणस्य प्रशंसायाः च स्थानं, तथा च आवासीयमागधा इत्यादीनां लक्षणानाम् आकर्षणं कृतम् अस्ति द्वितीयं, 2020 तमे वर्षे विलासितागृहाणां लेनदेनस्य उल्लासस्य तुलने, वास्तविकस्य वर्तमानमानसिकता विलासितागृहपरियोजनानां विकासं कुर्वन्तः एस्टेट्-कम्पनयः अधिकं शान्तिपूर्णाः, मार्केट्-निरोधस्य मानसिकता न्यूना, तथा च स्प्रिन्ट्-करणस्य, परियोजना-निकासी-त्वरणस्य च मानसिकता अधिका अस्ति, तृतीयम्, यदा २०२३ तमे वर्षे विलासिता-गृहसदस्यतायाः उच्च-सीमायाः तुलने यदा गृहस्य मूल्यं विपर्यस्तम् आसीत् , वर्तमानसदस्यतासीमा महत्त्वपूर्णतया न्यूना अभवत्, तथा च उच्चदहलीजआवश्यकता यथा अंकाः, लॉटरी च महत्त्वपूर्णतया न्यूनीकृताः सन्ति ।

"५.१७ नवीनसौदान्" मासत्रयं यावत् सम्पन्नम् अस्ति, प्रतिस्थापनशृङ्खला च क्रमेण उद्घाटिता अस्ति

देशे सर्वत्र पश्यन् अस्मिन् वर्षे शाङ्घाई-नगरस्य आवासमूल्यानां प्रदर्शनं "अद्वितीयम्" इति वर्णयितुं शक्यते ।

राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानि दर्शयन्ति यत् जुलैमासे शङ्घाई-नगरे जूनमासे प्रथमहस्तस्य तथा द्वितीयहस्तस्य गृहस्य मूल्येषु क्रमशः ०.२% तथा ०.१% मासे वृद्धिः अभवत् जून २०२२ तः मासे मासे सकारात्मकवृद्धिः निरन्तरं भवति, २६ मासान् यावत् नूतनगृहमूल्यसूचकाङ्के मासे मासे वृद्धिः पञ्चानां कृते देशे प्रथमस्थाने अस्ति क्रमशः मासान् यावत् द्वितीयहस्तगृहमूल्यसूचकाङ्कः अपि क्रमशः मासद्वयं यावत् अग्रणीः अस्ति ।

शङ्घाईनगरे आवासमूल्यानां समग्रवृद्धिः उच्चस्तरीयसुधारितसम्पत्त्याः लेनदेनमात्रायाः निकटतया सम्बद्धा अस्ति । "प्रथमं शङ्घाई-नगरस्य सम्पत्ति-विपण्यस्य मौलिक-विषयेषु अद्यापि लाभाः सन्ति । अन्यः नूतन-गृह-उत्पादानाम् उन्नतिः । एषा तरङ्गः मुख्यतया सुधार-गृहेषु अस्ति । अधिक-सुधार-मागधा नूतनानि गृहाणि क्रेतुं इच्छुकः अस्ति । नूतन-गृह-मूल्यानि अद्यापि वर्धन्ते। " लु वेन्क्सी अवदत्। .

परन्तु नूतनपरियोजनासु उल्लासस्य अन्यः पक्षः बाह्य उपनगरेषु अचलसम्पत्परियोजनानां शीतलीकरणं भवति । अपूर्ण-आँकडानां अनुसारं २०२४ तमस्य वर्षस्य जुलै-मासतः अगस्त-मासपर्यन्तं शङ्घाई-नगरे २९ नवीन-आवास-परियोजनानां आरम्भः अभवत्, तथा च केवलं ९-परियोजनानां सदस्यतायाः दरः १००% अधिकः आसीत्, येषु ५-परियोजनासु १,००,००० युआन्-अधिकं यूनिट्-मूल्यं आसीत् २०% तः न्यूनस्य सदस्यतादरः ते सर्वे बाह्य उपनगरेषु स्थिताः सन्ति, यत्र चोङ्गमिङ्ग्, जिनशान्, फेङ्गक्सियन्, सोङ्गजियाङ्ग च "कठिनतमाः क्षेत्राणि" सन्ति ।

तदतिरिक्तं जून-जुलाई-मासेषु शङ्घाई-नगरस्य सेकेण्ड-हैण्ड्-आवास-मूल्यानि किञ्चित् वर्धितानि, एतत् "मे-१७-नव-सौदानां" अनन्तरं "आयतन-मूल्येन" "आयतन-मूल्यं च" इत्यस्मै शङ्घाई-नगरस्य द्वितीय-हस्त-आवास-संक्रमणस्य अपि लक्षणम् अस्ति

चीनसूचकाङ्कसंशोधनसंस्थायाः आँकडानुसारं "मे १७" नवीनसौदानां अनन्तरं मे, जून, जुलैमासेषु शङ्घाईनगरस्य सेकेण्डहैण्ड् आवासव्यवहारस्य मात्रा क्रमशः १६,६३१ यूनिट्, २३,४४४ यूनिट्, १७,७९२ यूनिट् च आसीत् विशेषतः जूनमासे स्पष्टं "लघु लेनदेन मात्रा"।

"शंघाई-नगरस्य वर्तमान-प्रथम-द्वितीय-हस्त-गृह-शृङ्खला उद्घाटिता अस्ति। द्वितीय-हस्त-गृहाणि नूतनानि क्रेतुं विक्रीयन्ते। केवलं आवश्यक-गृहाणां विक्रय-वेगः अद्यापि अतीव द्रुतगतिः अस्ति। व्यवहार-चक्रं लघु भवति। नूतनानि गृहाणि सन्ति।" actively traded in the price range of 3 million to 5 million, which in turn drives 5 मिलियन -7 मिलियन कुलमूल्येन गृहेषु व्यवहारः अधिकाधिकं सक्रियः अभवत्, प्रतिस्थापनशृङ्खला पदे पदे गच्छति, व्यवहारः च संरचना अपि परिवर्तते" इति लु वेन्क्सी विश्लेषितवान् ।

बीजिंग न्यूज रिपोर्टर जू कियान

याङ्ग जुआन्जुआन् इत्यनेन सम्पादितं वाङ्ग ज़िन् इत्यनेन प्रूफरीड् च