समाचारं

कुन्मिङ्ग्-नगरस्य एकस्य विकासकस्य योजनानुसारं निर्माणं न कृत्वा ५५.८ लक्षं युआन्-रूप्यकाणां दण्डः दत्तः, तत्र सम्बद्धः समुदायः बहुवर्षेभ्यः असमाप्तः आसीत् ।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव कुनमिङ्ग्-नगरस्य क्षिशान्-मण्डलस्य जनसर्वकारस्य आधिकारिकजालस्थले प्रकाशितः प्रशासनिकदण्डनिर्णयः ध्यानं आकर्षितवान् । युन्नान बीजी ग्रुप रियल एस्टेट डेवलपमेंट कंपनी लिमिटेड (अतः परं बीजी रियल एस्टेट कंपनी इति उच्यते) योजनानुसारं निर्माणं कर्तुं असफलतां प्राप्तवती यत् सम्बद्धसमुदायस्य हरितस्थानस्य दरं भवनान्तरं च योजनानुज्ञापत्रस्य आवश्यकतां न पूरयति स्म, तथा च कारणं जातम् adverse social impacts such as unfinished projects.

पत्रे उल्लेखितम् अस्ति यत् बीजी रियल एस्टेट् कम्पनी २०२१ तमे वर्षे दिवालियापनपुनर्गठनार्थं न्यायालये आवेदनं कृतवती अस्ति। एकवर्षेण अनन्तरं कम्पनीयाः दिवालियापनपुनर्गठनयोजना अनुमोदिता ।

पेपर (www.thepaper.cn) इत्यनेन ज्ञातं यत् बीजी रियल एस्टेट् कम्पनी २००२ तमे वर्षे स्थापिता अस्ति तथा च युन्नान बीजी निर्माणसमूहस्य सदस्या अस्ति एषा मुख्यतया रियल एस्टेट् इत्यत्र संलग्नः उद्यमः अस्ति। बीजी रियल एस्टेट् कम्पनी कुनमिंगस्य "बीजी प्रसिद्धनगरम्" समुदायस्य विकासकः अस्ति, यः प्रथमचरणयोः द्वितीययोः च विभक्तः अस्ति, एतत् कुनमिंग्-नगरस्य द्वितीय-रिंग-रोड्-अन्तर्गतं, शीशान-जिल्लासर्वकारात् १ किलोमीटर्-दूरे केवलं ३ किलोमीटर्-दूरे च अस्ति केन्द्रीयव्यापारमण्डलात् दूरम्।

परन्तु समुदायस्य प्रथमचरणं सफलतया सम्पन्नं कृत्वा उपयोगे स्थापितं कृत्वा विकासकस्य पूंजीशृङ्खलायां विरामस्य कारणेन द्वितीयचरणं बहुवर्षपर्यन्तं स्थगितम् "२०१५ तमे वर्षात् आरभ्य, स्थूलवातावरणस्य प्रभावस्य कारणतः, अचलसम्पत्-उद्योगस्य नियमनम् इत्यादीनां कारणात्, कम्पनीयाः दीर्घकालीन-अल्पकालीन-ऋणानां दीर्घकालीन-उपयोगस्य च, पूंजी-असङ्गतिः इत्यादीनां च, कम्पनीयाः पूंजी श्रृङ्खला अन्ततः भग्नवती अभवत् तथा च सा गम्भीरऋणसंकटं प्राप्नोत् कम्पनीयाः मूलसम्पत्तयः ऋणदातृभ्यः नष्टाः अभवन् जब्तस्य बहुविधाः दौराः तथा च बहूनां मुकदमप्रकरणानाम् निष्पादनप्रकरणानाञ्च कम्पनीयाः सामान्यसञ्चालनं गम्भीररूपेण प्रभावितम् अस्ति, येन नकदप्रवाहः पूर्णतया प्रभावितः अस्ति शुष्कं जातम्" इति कुन्मिङ्ग् क्षिशान्-मण्डलस्य जनन्यायालयेन २०२२ तमे वर्षे वार्ता-विज्ञप्तौ उक्तम् ।

प्रशासनिकदण्डनिर्णये उक्तं यत् अस्मिन् वर्षे फरवरीमासे ६ दिनाङ्के कुनमिंग् क्षिशान्जिल्लानगरप्रबन्धनब्यूरो इत्यनेन क्षिशान्मण्डले अचलसंपत्तिऐतिहासिकसमस्यानां निराकरणार्थं अग्रणीसमूहस्य कार्यालयात् कार्यनिर्देशपत्रं प्राप्तम्, यत्र ४ क्रमाङ्कस्य नवीनीकरणस्य अनुरोधः कृतः क्षिशान् मण्डलस्य शहरीग्रामस्य क्षेत्र D भूमिपार्सल (तुदुई ग्राम) इत्यस्मिन् बीजी मिंगचेङ्ग परियोजनायाः मापितभवनघनत्वं हरितस्थानदरं च कुन्लुन् विनियमानाम् (2010) संख्या 0250, तथा मापितभवनस्य आवश्यकतां न पूरयति स्थानं, भवनस्य अन्तरं, भवनस्य विघ्नाः इत्यादयः योजनानुज्ञापत्रस्य आवश्यकतां न पूरयन्ति अन्वेषणं कुर्वन्तु।

९ फरवरी दिनाङ्के क्षिशान्-मण्डलस्य नगरप्रबन्धनब्यूरो-संस्थायाः अन्वेषणं आरब्धम् यतः परियोजनायाः निर्माण-इकाई बीजी-रियल-एस्टेट्-कम्पनी निर्माण-परियोजना-नियोजन-अनुज्ञापत्रानुसारं निर्माणं कर्तुं कथिता अस्ति

क्षेत्रे ४ मध्ये प्लॉट् डी बीजी प्रसिद्धनगरस्य द्वितीयः चरणः अस्ति । २०२० तमस्य वर्षस्य अगस्तमासे द्वितीयचरणस्य केचन स्वामिनः जलं विद्युत् वा विना असमाप्तभवनेषु गतवन्तः, येन एकदा मीडियानां ध्यानं आकर्षितम् ।

प्रशासनिकदण्डनिर्णयः दर्शयति यत् एतत् ज्ञातं यत् लॉट डी (तुडुई ग्राम), क्षेत्र 4, चेंगझोंग ग्राम नवीकरण, क्षिशान् मण्डले बीजी मिंगचेङ्ग परियोजना द्वितीय रिंग वेस्ट रोड तथा शीयुआनपु रोड, शीशान मण्डलस्य चौराहे स्थिता अस्ति, तथा च कुल पञ्च भवनानि सन्ति " क्रमशः २०१३ तमे वर्षे । निर्माण इकाइः लिन्झौ जियानजोङ्ग निर्माण अभियांत्रिकी कं, लिमिटेड (भूमौ) तथा युन्नान बीजी निर्माण समूह कं, लिमिटेड (भूमिगत) अनुबन्ध प्रारम्भ तिथि 5 अप्रैल, 2013, अनुबन्ध समाप्ति तिथि 8 जुलाई, 2013 है। 2014. अस्याः परियोजनायाः वास्तविकः समाप्तिसमयः मार्च 2024 अस्ति ।

"जेड रुस्टर सिटी" इत्यस्य पूर्वप्रचारः ।

युन्नान बीजी निर्माणसमूह कम्पनी लिमिटेड इत्यनेन सह अन्वेषणस्य स्थलसत्यापनस्य च अनन्तरं समाप्तिमापनपरिणामप्रतिवेदनेन अन्यसूचनायाश्च सह मिलित्वा परियोजनायाः द्वे समस्याः सन्ति प्रथमं, हरितस्थानस्य दरः योजनानुज्ञापत्रस्य आवश्यकतां न पूरयति, विशेषतया : योजना अनुज्ञापत्रं हरितस्थानक्षेत्रं १२,४५० वर्गमीटर्, मापितं हरितस्थानक्षेत्रं १०६४४.२४ वर्गमीटर्, योजनानुज्ञापत्रात् १८०५.७६ वर्गमीटर् न्यूनं, योजनानुज्ञापत्रं हरितस्थानस्य दरः ४७%, मापितः हरितस्थानस्य दरः ४०.१८%, योजनानुज्ञापत्रस्य तुलने ६.८२% न्यूनता, द्वितीयं परियोजनायाः १३ भवनानां भूमौ उपरि निर्माणक्षेत्रं २४,७८१.८९ वर्गमीटर् अस्ति यत्र भूमिगतनिर्माणक्षेत्रं १,६४९.३६ वर्गमीटर् अस्ति, कुलनिर्माणक्षेत्रम् २६,४३१.२५ वर्गमीटर् अस्ति ।

"युन्नान बीजी कन्स्ट्रक्शन ग्रुप कं, लिमिटेड् इत्यस्य व्यवहारः योजनानुसारं निर्माणं न कर्तुं विफलतायाः प्रकरणम् अस्ति दण्डसुनवाई सूचना" कानूनानुसारं जुलाई 22. , प्रस्तावितप्रशासनिकदण्डनिर्णयस्य तथ्यानि, कारणानि, आधारं, सामग्रीं च सूचयन्तु। कम्पनी निर्धारितसमयसीमायाः अन्तः वक्तव्यं, रक्षां, श्रवणार्थं अनुरोधं च दातुं असफलतां प्राप्तवती ।

शीशान-जिल्ला-नगर-प्रबन्धन-ब्यूरो-संस्थायाः मतं यत्, चीन-जनगणराज्यस्य नगरीय-ग्रामीण-नियोजन-कानूनस्य अनुच्छेद-४३, अनुच्छेद-१ इत्यस्य प्रावधानानाम् उल्लङ्घनं कृत्वा कम्पनीयाः निर्माणं न कृतम् इति तथ्यं दृष्ट्वा "निर्माणपरियोजनायोजनानुज्ञापत्रस्य" प्रावधानानाम् अनुसारं तथा च कारणभूताः असमाप्तपरियोजनाः, सामूहिकयाचिकाः अन्ये नकारात्मकसामाजिकप्रभावाः, तथैव गम्भीराः उल्लङ्घनानि च, ये कानूनविनियमानाम् उल्लङ्घनं कुर्वन्ति तेषां उपरि उच्चसीमादण्डं आरोपयिष्यन्ति। तत्सह, एषा परियोजना अचलसम्पत्त्याः इतिहासात् अवशिष्टानां विषयाणां समाधानार्थं परियोजना अस्ति तथा च अचलसंपत्तिस्य इतिहासात् अवशिष्टानां विषयाणां समाधानार्थं प्रासंगिकनीतीनां अनुसारं तथा च Xishan जिला प्राकृतिकसंसाधनब्यूरो इत्यस्य निर्देशानुसारम् क्षिशान मण्डले चेंगझोंग ग्राम क्रमाङ्कस्य ४ पुनर्निर्माणं वर्तमानस्थित्यानुसारं लॉट डी (तुडुई ग्राम) इत्यस्य बीजी मिंगचेङ्ग परियोजनायाः निर्वाहः कर्तुं शक्यते निर्धारणस्य मतस्य अनुसारं यदि हरितस्थानक्षेत्रं अपर्याप्तं भवति तर्हि जुर्माना भविष्यति आरोपितः स्यात्, कुलदण्डः ५,५८०,५६२.५ युआन् भवति ।

पत्रे उल्लेखितम् अस्ति यत् बीजी रियल एस्टेट् कम्पनी २०२१ तमे वर्षे क्षिशान् जिलान्यायालये दिवालियापनपुनर्गठनार्थं आवेदनं कृतवती अस्ति। एकवर्षेण अनन्तरं कम्पनीयाः दिवालियापनपुनर्गठनयोजनायां सफलतया मतदानं कृतम् ।

२० अगस्तस्य प्रातःकाले द पेपर इत्यनेन बीजी रियल एस्टेट् कम्पनी इत्यस्य सार्वजनिकसङ्ख्यायां कालः कृतः यः कर्मचारिणः आह्वानस्य उत्तरं दत्तवान् सः "दिवालियापनप्रशासककार्यालयः" इति दावान् अकरोत्, दण्डस्य विषये स्पष्टः नासीत् दिवालिया भूत्वा पुनः उद्घाटनस्य योजना अस्ति।" एतत् कार्यान्वयनपदे अस्ति तथा च वयं केवलं कार्यान्वयनस्य निरीक्षणस्य उत्तरदायी स्मः।"

"अस्य दण्डनिर्णयस्य प्राप्तेः तिथ्याः १५ दिवसेषु दण्डं दातव्यम्। यदि दण्डः समयसीमायाः अन्तः न दत्तः तर्हि दण्डस्य ३% अतिरिक्तदण्डः प्रतिदिनं कुन्मिंग क्षिशान् इत्यस्य कर्मचारी भविष्यति जिला शहरी प्रबन्धन ब्यूरो द पेपर इत्यस्मै अवदत् यत्, वर्तमान समये पूर्वोक्तकम्पनी दण्डस्य भुक्तिं कर्तुं प्रासंगिकप्रक्रियाः अद्यापि न सम्पन्नवती अस्ति।