समाचारं

हाङ्गकाङ्गस्य अचलसम्पत्विकासकाः अपि धनस्य हानिम् आरब्धवन्तः |.2024 Interim Report Observation

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


 


हाङ्गकाङ्ग-नगरस्य अचल-सम्पत्-विकासकानाम् प्रदर्शनं सामूहिकरूपेण न्यूनं भवति ।

चीन रियल एस्टेट न्यूज रिपोर्टर Xu Qian丨बीजिंगतः रिपोर्टिंग्
एकदा समृद्धाः हाङ्गकाङ्ग-नगरस्य अचल-सम्पत्त्याः दिग्गजाः अधुना विपण्य-दबावं सहितुं असमर्थाः सन्ति, तेषां धनहानिः आरब्धा अस्ति ।
अधुना हाङ्गकाङ्ग-वित्तपोषिताः बहवः स्थावरजङ्गम-कम्पनयः २०२४ तमस्य वर्षस्य अर्धवार्षिकपरिणामान् प्रकटितवन्तः, तेषां लाभः न्यूनः अथवा हानिः अभवत् हाङ्गकाङ्गस्य बृहत्तमेषु अचलसम्पत्विकासकेषु अन्यतमः इति नाम्ना वर्षस्य प्रथमार्धे चेउङ्गकाङ्गसमूहस्य राजस्वं लाभं च न्यूनीकृतम्, यत्र राजस्वं २२.००८ अरब हांगकाङ्ग डॉलरं जातम्, यत् वर्षे वर्षे १०.५५% न्यूनता अभवत् अरबं, वर्षे वर्षे १६.७% न्यूनता ।
अन्यस्य प्रमुखस्य हाङ्गकाङ्ग-स्वामित्वस्य अचल-सम्पत्-विशालकायस्य हेण्डर्सन्-भूमिविकास-कम्पन्योः २०२४ तमस्य वर्षस्य प्रथमार्धे ६९ मिलियन-हॉन्ग-डॉलर्-रूप्यकाणां हानिः अभवत्, यत् गतवर्षस्य प्रथमार्धे १८ मिलियन-हाङ्गकाङ्ग-डॉलर्-रूप्यकाणां हानिः अभवत् वर्षस्य प्रथमार्धे मूलकम्पन्योः कारणीभूतः हाङ्गकाङ्गलैण्ड् इत्यस्य शुद्धलाभः -८३० मिलियन अमेरिकीडॉलर् आसीत्, तस्य हानिः अपि विस्तारिता ।
हाङ्गकाङ्ग-स्वामित्वस्य वाणिज्यिक-अचल-सम्पत्त्याः “बृहद्भ्राता” हैङ्ग लङ्ग-प्रॉपर्टीज-संस्थायाः वर्षस्य प्रथमार्धे वर्षे वर्षे १६.७% वृद्धिः अभवत्, परन्तु तस्य शुद्धलाभः ५६% न्यूनः अभवत् । 1.06 अरब हॉगकॉग डॉलर यावत्। किरायासङ्ग्रहे "अग्रणी" स्वाइर् प्रॉपर्टीज अपि अपवादः नास्ति ।
घाटस्य सूचीकृतौ मञ्चौ, घाटसमूहः, घाटस्य रियल एस्टेट् च २०२४ तमस्य वर्षस्य प्रथमार्धे क्रमशः २.६७३ अरब हॉगकॉग डॉलरस्य, १.०५२ अरब हाङ्गकाङ्ग डॉलरस्य च हानिम् अकरोत्;
मुख्यभूमिस्य अचलसम्पत्विपण्ये समायोजनस्य दबावः हाङ्गकाङ्गस्य अचलसम्पत्विकासकानाम् उपरि प्रसृतः अस्ति । किं मुख्यभूमिनिवेशं संकुचितव्यं वा डिप्स् क्रेतुं अवसरान् प्रतीक्षितव्यम्? हाङ्गकाङ्ग-नगरस्य अचल-सम्पत्-विकासकानाम् मध्ये भिन्नाः विकल्पाः उद्भूताः सन्ति । ली का-शिंग् इत्यस्य मुख्यभूमितः विक्रयणस्य निवृत्तिस्य च निवेशरणनीत्याः भिन्नरूपेण हाङ्गकाङ्गस्य अचलसम्पत्विकासकाः यथा स्वाइर् प्रॉपर्टीज तथा हैङ्ग लङ्ग प्रॉपर्टीज इत्यादयः उक्तवन्तः यत् ते अद्यापि दीर्घकालं यावत् मुख्यभूमिविपण्यस्य विषये आशावादीः सन्ति तथा च निवेशं वर्धयिष्यन्ति मुख्यभूमिः ।

━━━━

समग्ररूपेण कार्यप्रदर्शनस्य न्यूनता
हाङ्गकाङ्ग-नगरस्य अचल-सम्पत्-विकासकानाम् प्रदर्शनं सामूहिकरूपेण न्यूनं भवति ।
चेउङ्गकाङ्गसमूहस्य २०२४ तमे वर्षे अन्तरिमपरिणामाः दर्शयन्ति यत् वर्षस्य प्रथमार्धे पुष्टिकृतं सम्पत्तिविक्रयराजस्वं ४.६३५ अरब हॉगकॉग डॉलर आसीत्, यत् वर्षे वर्षे ४८% तीव्रं न्यूनम् अभवत्, परन्तु तदपि तस्य शुद्धलाभः ८.६०३ अरब हांगकाङ्ग डॉलरः अभवत् अस्य कारणं यत् चेउङ्गकाङ्गसमूहेन बहुवारं छूटेन सम्पत्तिः विक्रीतवती अस्ति Dongguan, Guangdong छूटे पर। तेषु डोङ्गगुआन् हार्बर प्लाजा परियोजनायाः औसतमूल्यं ३०,००० युआन्/वर्गमीटर् अधिकस्य उच्चतमस्थानात् १४,००० युआन्/वर्गमीटर् यावत् न्यूनीकृतम्, यत् ५०% अधिकं न्यूनम् अभवत्
“यतो हि विगतकाले समूहेन दुर्लभतया भूमिः प्राप्ता, अतः परिवर्तनशीलवैश्विकव्यापारवातावरणस्य, भूराजनीतिकस्थितेः, उच्चव्याजस्य च आव्हानानां मध्ये वर्षस्य प्रथमार्धे सम्पत्तिविक्रये न्यूनतां दृष्ट्वा वयं आश्चर्यचकिताः न भविष्यामः rate environment, this is a very good deal. Performance." चाङ्गशी समूहस्य अध्यक्षः प्रबन्धनिदेशकः च ली ज़ेजुः प्रदर्शनसभायां अवदत्।
हाङ्गकाङ्ग-वित्तपोषिताः केचन अचलसम्पत्-कम्पनयः महतीं हानि-हानिम् अकुर्वन् । वर्षस्य प्रथमार्धे हाङ्गकाङ्ग-भूमिस्य हानिः ८३० मिलियन अमेरिकी-डॉलर् यावत् विस्तारिता, मुख्यतया मुख्यभूमि-देशे सम्पत्ति-विकासाय एकवारं २९५ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां प्रावधानस्य कारणतः ज्ञातव्यं यत् विगतवर्षद्वये हाङ्गकाङ्ग-भूमिः पूर्वविश्राम-गत्या परिवर्तितः अस्ति, मुख्यभूमि-देशे विशेषतः चोङ्गकिङ्ग्-शाङ्घाई-नगरेषु च स्वस्य विन्यासस्य महत्त्वपूर्णं त्वरिततां प्राप्तवान्
विक्रयराजस्वं न्यूनं भवति चेदपि हाङ्गकाङ्ग-वित्तपोषित-अचल-सम्पत्-कम्पनीनां परिचालन-आयस्य अधिकांशं भागं गृह्णाति किराया-आयः अपि संकुचति उदाहरणार्थं, हाङ्गकाङ्गद्वीपे हैङ्ग लङ्ग प्रॉपर्टीजस्य कार्यालयभवनविभागस्य राजस्वं प्रायः १४% न्यूनीकृतम्, घाटभूमिस्य हार्बर सिटी तथा टाइम्स् स्क्वेर् इत्येतयोः कार्यालयभवनयोः राजस्वं क्रमशः २%, ८% च न्यूनीकृतम् हाङ्गकाङ्ग-वित्तपोषितानाम् अनेकानां अचल-सम्पत्-कम्पनीनां वित्तीय-रिपोर्ट्-पत्राणि दर्शयन्ति यत् अति-आपूर्ति-अपर्याप्त-माङ्गल्याः अन्यकारणानां च कारणात् हाङ्गकाङ्ग-कार्यालय-विपण्यं अत्यन्तं मन्दं वर्तते, किराया-आयस्य च न्यूनता अभवत्
Hang Lung Properties इत्यस्य परिचालन-आय-परिदृश्ये सम्पत्तिविक्रय-आयः १.२२८ अरब-हॉन्ग-डॉलर् आसीत्, सम्पत्ति-भाडा-राजस्वं च ७% न्यूनीकृत्य ४.८८६ अरब-हॉन्ग-डॉलर्-रूप्यकाणि अभवत् सम्पत्तिपट्टे क्षेत्रे मुख्यभूमिव्यापारराजस्वं ६% न्यूनीकृत्य ३.३३८ अरब हाङ्गकाङ्ग डॉलरं यावत् अभवत्, हाङ्गकाङ्गव्यापारराजस्वं ८% न्यूनीकृत्य १.५४८ अब्ज हाङ्गकाङ्ग डॉलरं यावत् अभवत् । मुख्यभूमिव्यापारः निःसंदेहं Hang Lung Properties इत्यस्य मूलम् अस्ति । मुख्यभूमिस्थे हैङ्ग लङ्ग प्रॉपर्टीज इत्यस्य उच्चस्तरीयाः शॉपिङ्ग् मॉलाः मुख्यतया शङ्घाई, शेन्याङ्ग, वुक्सी, वुहान इत्यादिषु नगरेषु स्थिताः सन्ति ।
अस्मिन् विषये हैङ्ग लङ्ग प्रॉपर्टीज इत्यनेन उक्तं यत् २०२४ तमस्य वर्षस्य प्रथमार्धं हाङ्गकाङ्गस्य कृते अद्वितीयरूपेण चुनौतीपूर्णं भविष्यति। एकतः उपभोगस्य पर्यटनस्य च परिवर्तनेन खुदराविपण्यं प्रभावितं जातम् अपरतः कार्यालयविपण्ये अपि आपूर्तिमागधयोः असन्तुलनात् किरायानां न्यूनता अभवत्
"यद्यपि हाङ्गकाङ्गस्य केचन कार्यालयभवनानि शॉपिङ्ग् मॉलानि च सम्प्रति न्यूनमूल्येन स्वस्य अधिवासस्य दरं वर्धयन्ति तथापि रिक्तस्थानस्य दरः अद्यापि अधिकः अस्ति इति हाङ्गकाङ्ग-वित्तपोषितः उद्यमस्रोतः।
अचलसम्पत्-उद्योगे मन्दतायाः पृष्ठभूमितः निवेश-सम्पत्त्याः मूल्ये अपि तीव्रः न्यूनता अभवत् ।
"पुनर्प्राप्तिः स्थगितवती अस्ति, सम्पत्तिमूल्यांकनानि अधः कर्षति।" निवेशसम्पत्त्याः पुनर्मूल्यांकनक्षतिं गृहीत्वा, घाटसम्पत्त्याः भागधारकाणां कृते लाभहानिः HK$1.052 अरबः आसीत्, एतत् कारकं विहाय, कम्पनीयाः समग्रराजस्वं लाभं च मूलतः गतवर्षस्य समानकालस्य समानम् आसीत् घाटस्य रियल एस्टेट् इत्यस्य मतं यत् निवेशसम्पत्त्याः उचितमूल्ये महती न्यूनता एव मुख्यकारणं यत् वर्षस्य प्रथमार्धे कम्पनीयाः प्रदर्शनं लाभात् हानिपर्यन्तं परिणतम्।
हाङ्गकाङ्ग-वित्तपोषितव्यापारिकविकासकानाम् "लघुभ्राता" इति नाम्ना वर्षस्य प्रथमार्धे भागधारकाणां कृते आरोपितः शुई ऑन रियल एस्टेट् इत्यस्य शुद्धलाभः १० कोटियुआन् अधिकं न अभवत्, यदा तु गतवर्षस्य समानकालस्य ६१८ मिलियन युआन् आसीत् शुई ऑन रियल एस्टेट् इत्यस्य मतं यत् शुद्धलाभस्य न्यूनतायाः मुख्यकारणं प्रतिवेदनकालस्य आवासीयसमाप्तिषु न्यूनता अस्ति, येन सम्पत्तिविक्रयात् मान्यताप्राप्तानाम् राजस्वस्य लाभस्य च न्यूनता अभवत् यद्यपि कम्पनी वुहान तिआण्डी युन्टिङ्ग् निवासस्थानानां तृतीयचरणं सम्पन्नं कृत्वा अस्मिन् वर्षे उत्तरार्धे क्रेतृभ्यः वितरितुं लक्ष्यं धारयति तथापि २०२४ तमे वर्षे आवासीयसमाप्तेः समग्रस्तरः २०२३ तमे वर्षे समानकालस्य अपेक्षया न्यूनः भविष्यति इति अपेक्षा अस्ति
एकः दुर्लभः परिवर्तनः अस्ति सन हङ्ग काई प्रॉपर्टीज २०२४ तमस्य वर्षस्य प्रथमार्धे तस्य समेकितलाभः भागधारकाणां कृते ८० मिलियन हॉगकॉग डॉलरात् अधिकः नासीत्, यदा तु गतवर्षस्य प्रथमार्धे २८८ मिलियन हॉगकॉग डॉलरस्य हानिः अभवत् परन्तु एषः लाभः मुख्यतया वित्तीयसाधनानाम् शुद्धहानिषु न्यूनतायाः कारणेन आसीत्, परिचालनस्तरस्य सुधारणात् न प्राप्तः
चीनसूचकाङ्कसंशोधनसंस्थायाः निगमसंशोधननिदेशकः लियूशुई इत्यनेन विश्लेषितं यत् हाङ्गकाङ्ग-वित्तपोषितानां केषाञ्चन अचल-सम्पत्त्याः कम्पनीनां प्रदर्शने न्यूनता अभवत्, मुख्यतया मुख्यभूमि-अचल-सम्पत्-बाजारस्य समायोजनस्य कारणतः उदाहरणार्थं, व्यावसायिक-आयस्य ७०% घाट एण्ड् हैङ्ग लङ्ग प्रॉपर्टीज मुख्यभूमितः आगच्छति, न्यू वर्ल्ड प्रॉपर्टी इत्यस्य विक्रयस्य आधा भागः मुख्यभूमितः भवति । सः भविष्यवाणीं करोति यत् हाङ्गकाङ्ग-वित्तपोषित-अचल-सम्पत्-कम्पनीनां कार्यप्रदर्शन-चुनौत्यं किञ्चित्कालं यावत् निरन्तरं भवितुं शक्नोति, मुख्यभूमि-व्यापार-आयस्य अनुपातः यथा अधिकः भवति, तस्य प्रभावः अधिकः भवति

━━━━

संकुचनं वा अवसरवादी सौदामिकी?
मुख्यभूमि-अचल-सम्पत्-कम्पनीभिः सह तुलने ये वर्षद्वयाधिकं यावत् स्वस्य तुलनपत्राणि संकुचन्ति, मुख्यभूमि-देशे हाङ्गकाङ्ग-वित्तपोषित-विकासकानाम् उपरि प्रभावः अधुना एव आरब्धः अस्ति एतेन प्रभावितः मुख्यभूमियां केषाञ्चन हाङ्गकाङ्ग-देशस्य "पुराणधनस्य" निवेशः मन्दः भवितुम् आरभते ।
घाटसमूहः विगतकेषु वर्षेषु मुख्यभूमिं प्राप्तुं स्थगितवान् अस्ति, समूहस्य अध्यक्षः वु तियानहाई अन्तरिमपरिणामसमागमे अवदत् यत् सः तावत्पर्यन्तं निवेशस्य उपयुक्ताः अवसराः न दृष्टवान्। अस्मिन् वर्षे आरम्भे सन हङ्ग काई प्रॉपर्टीज इत्यस्य मूलप्रबन्धनदलेन अपि शङ्घाईनगरे परियोजनायाः निरीक्षणं कृत्वा ज़ुजियाहुई केन्द्रस्य विकासं स्थगयितुं निर्णयः कृतः
घाटस्य रियल एस्टेट् इत्यनेन स्वस्य वित्तीयप्रतिवेदने उक्तं यत् मुख्यभूमिः अचलसम्पत्-उद्योगे उच्च-उत्तोलनं, उच्च-सूचीं च इत्यादीनां चुनौतीनां सामनां कुर्वन् अस्ति, तथैव उपभोक्तृ-भावनायाः दुर्बलीकरणं, हाङ्गकाङ्ग-देशे च बचत-दरस्य वर्धनं, हाङ्गकाङ्ग-डॉलरस्य सुदृढीकरणं च कठिनवित्तीयस्थितयः अपि आर्थिकपुनरुत्थानस्य बाधां जनयन्ति। समूहः स्वस्य वित्तस्य विवेकपूर्वकं प्रबन्धनं करिष्यति, आर्थिकदुःखानां मध्ये अवसरान् गृह्णीयात्, व्यावसायिकप्रदर्शने च सुधारं करिष्यति।
हैङ्ग लङ्ग प्रॉपर्टीज इत्यस्याः आशा अस्ति यत् विभिन्नैः उपायैः कतिपयेषु वर्षेषु स्वस्य ऋणस्तरं ३०% वा न्यूनं वा न्यूनीकरिष्यते। हैङ्ग लङ्ग प्रॉपर्टीज इत्यस्य प्रबन्धनस्य मतं यत् वर्तमानव्यापारस्थितौ सावधानता भवितुमर्हति तथा च विस्तारस्य उत्तमः समयः नास्ति।
हाङ्गकाङ्ग लैण्ड् इत्यनेन प्रकटितं यत् सः स्वस्य समग्रव्यापाररणनीत्याः व्यावसायिकसम्पत्त्याः च व्यापकं रणनीतिकसमीक्षां कुर्वन् अस्ति, यस्याः कार्यं २०२४ तमस्य वर्षस्य अन्ते यावत् सम्पन्नं भविष्यति इति अपेक्षा अस्ति। केचन विश्लेषकाः अवदन् यत् एतत् कदमः दर्शयति यत् हाङ्गकाङ्ग-भूमिः स्वस्य विकास-रणनीत्याः पुनः मूल्याङ्कनं कुर्वन् अस्ति तथा च तस्य गतिं मन्दं कर्तुं सम्भावनां न निराकरोति।
शुई ऑन रियल एस्टेट् इत्यनेन स्पष्टं कृतम् यत् मुख्यभूमि-अचल-सम्पत्-विपण्यम् अद्यापि दुर्बलम् अस्ति तथा च अपतटीय-ऋण-विपण्यं असन्तुलितं इति विचार्य कम्पनी स्वस्य हाले व्यावसायिक-संभावनानां विषये सावधानः एव तिष्ठति, यतः अचल-सम्पत्-उद्योगस्य समग्र-तरलता कठिना एव तिष्ठितुं शक्नोति कम्पनी स्वस्य वित्तस्य विवेकपूर्वकं प्रबन्धनं निरन्तरं करिष्यति तथा च दीर्घकालीनवृद्धिं निर्वाहयितुम् उत्तमरणनीतयः स्वीकुर्यात्।
यद्यपि ली का-शिङ्गः मुख्यभूमि-अचल-सम्पत्-विपणात् निवृत्तः अस्ति तथापि सः अद्यापि हाङ्गकाङ्ग-देशे अन्येषु स्थानेषु च अचल-सम्पत्त्याः समर्थनं करोति । ली ज़ेजु इत्यनेन चेउङ्गकाङ्ग-समूहस्य अन्तरिम-परिणाम-समागमे उक्तं यत् हाङ्गकाङ्ग-विपण्ये परिवर्तनं अतीव तीव्रं भवति ऐतिहासिक-अनुभवः दर्शयति यत् ये जनाः हाङ्गकाङ्ग-समूहस्य दीर्घकालीन-हानि-विषये दावं कुर्वन्ति, ते प्रायः निराशाः भवन्ति | हाङ्गकाङ्ग-देशे नूतन-परियोजना-निविदायां भागं ग्रहीतुं रुचिं लभते।
यथा यथा घरेलु-अचल-सम्पत्-कम्पनयः वित्तीयदबावस्य सामनां कुर्वन्ति तथा तथा केचन स्थापिताः हाङ्गकाङ्ग-अचल-सम्पत्त्याः कम्पनयः मुख्यभूमि-विपण्ये स्वस्य संपर्कं वर्धयितुं अवसरं सक्रियरूपेण गृह्णन्ति वर्षस्य प्रथमार्धे एव व्हार्फ्, स्वाइर् प्रॉपर्टीज, न्यू वर्ल्ड डेवलपमेण्ट्, केरी प्रॉपर्टीज, के.वाह इन्टरनेशनल् इत्यादयः अद्यापि मुख्यभूमिस्य प्रथमस्तरीयकोरनगरेषु विस्तारार्थं भूमिं प्राप्नुवन्ति स्म विपण्यप्रदर्शनात् न्याय्यं चेत् शाङ्घाई, बीजिंग इत्यादिषु नगरेषु विलासितागृहविपण्यं स्वतन्त्रविपण्यात् उद्भूतम् अस्ति, अद्यापि लाभान्तरं पर्याप्तम् अस्ति
हैङ्ग लङ्ग प्रॉपर्टीज इत्यनेन प्रकटितं यत् सः स्थूलचुनौत्यस्य अन्तर्गतं स्वस्य विकासस्य गतिं पुनर्गठनं करिष्यति, तथा च तस्य बहुनगरीयविन्यासरणनीतिः लाभप्रदां भूमिकां निर्वहति यदा विपण्यविश्वासः पुनः स्वस्थः भविष्यति तदा आदर्शप्रदर्शनं प्राप्तुं कठिनं न भविष्यति।
स्वाइर् प्रॉपर्टीज इत्यनेन पूर्वं १०० अरब हाङ्गकाङ्ग डॉलरस्य निवेशयोजना घोषिता अस्मिन् वर्षे प्रथमत्रिमासे ३७ अरब हाङ्गकाङ्ग डॉलरात् अधिकं निवेशः कृतः आसीत् निवेशक्षेत्राणि बीजिंग, इत्यादिषु प्रथमस्तरीयनगरेषु केन्द्रीकृतानि सन्ति। शङ्घाई, तथा गुआङ्गझौ अस्मिन् एव काले अद्यापि क्षेत्रीयसंभाव्यनगरेषु जलस्य परीक्षणं कुर्वन् अस्ति, यथा शीआन्, सान्या इत्यादयः । स्वायर् प्रॉपर्टीज इत्यनेन उक्तं यत् २०३२ तमे वर्षे मुख्यभूमिभागे कुलतलक्षेत्रं दुगुणं कर्तुं प्रथमस्तरस्य उदयमानप्रथमस्तरस्य च नगरेषु परियोजनाविकासस्य अवसरानां पहिचानं निरन्तरं करिष्यति।
परिस्थितेः आकलनं कृत्वा संकटेषु अवसरान् अन्विष्य हाङ्गकाङ्गस्य "पुराणधनस्य" मनोवृत्तिः किञ्चित्पर्यन्तं निश्चितविश्वासस्य प्रतिनिधित्वं करोति तेषां स्थिरता मुख्यभूमिस्य सम्पत्तिविपण्यस्य अर्थव्यवस्थायाश्च स्थिरतायै महत्त्वपूर्णा अस्ति
कर्तव्यपर सम्पादकमण्डल सदस्य : ली होंगमेई
प्रभारी सम्पादकः : मा लिन् लियू या
समीक्षक : दाई शिचाओ

चीन रियल एस्टेट न्यूज द्वारा सर्वाधिकार सुरक्षित
प्राधिकरणं विना कस्मिन् अपि रूपेण पुनरुत्पादनं वा उपयोगः वा अनुमतः नास्ति