समाचारं

पेट्रोल-सञ्चालित-वाहनानां विक्रयः पूर्णतया संकर-रूपेण भविष्यति ।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(पाठः/सम्पादितः Pan Yuchen/Gao Xin) वाहनविद्युत्ीकरणस्य सामान्यप्रवृत्तेः सम्मुखीभूय, विश्वस्य बृहत्तमः वाहननिर्मातातोयोतायत्र गजः भ्रमति स्म तस्मिन् खण्डे यानं अधिकं दृढतया गच्छति इव आसीत् ।

टोयोटा मोटरस्य अध्यक्षः अकिओ टोयोडा शुद्धविद्युत्वाहनानां विषये कदापि आशावादी न अभवत् । अस्मिन् वर्षे जनवरीमासे एव सः अवदत् यत् शुद्धविद्युत्वाहनानां वैश्विकभागः भविष्ये अधिकतमं ३०% एव भविष्यति। तद्विपरीतम्, टोयोटा स्वस्य "बहुमार्ग"-रणनीत्याः कृते लॉबिंग् कुर्वती अस्ति, अर्थात् शुद्धविद्युत्वाहनानि, संकरवाहनानि, हाइड्रोजन-इन्धनकोशिकावाहनानि, हरित-इन्धन-वाहनानि इत्यादीनां बहुविधशक्तिमार्गाणां युगपत् विकासः

एतस्य सामरिकचिन्तनस्य आधारेण उत्तर-अमेरिकायां, टोयोटा-संस्थायाः बृहत्तम-विदेशीय-विपण्ये, अयं गजः महत् परिवर्तनं पक्वं कुर्वन् इव दृश्यते ।

त्वरणे संकरीकरणम्

१५ अगस्तदिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं टोयोटा-संस्थायाः नाम न उक्तौ कार्यकारीद्वयेन उक्तं यत् टोयोटा उत्तर-अमेरिका-विपण्ये ईंधनवाहनानां विक्रयं त्यक्त्वा स्वस्य अधिकांशं वा सर्वाणि वा मॉडल् (सहितं) प्रतिस्थापयितुं शक्नोतिलेक्ससः) संकरप्रतिरूपे परिवर्तनं कर्तुं, परन्तु अन्तिमनिर्णयः अद्यापि न कृतः ।

टोयोटा इत्यनेन यस्मिन् संकरमाडलस्य उल्लेखः कृतः तत्र पेट्रोल-विद्युत्-संकर-माडल-प्लग्-इन्-संकर-माडल-द्वयम् अपि अन्तर्भवति । टोयोटा-संस्थायाः उत्तर-अमेरिका-विक्रय-विपणन-प्रमुखः डेविड् क्राइस्ट् इत्यनेन उक्तं यत् टोयोटा-कम्पनी प्रकरण-प्रकरण-आधारेण संकर-माडल-इत्यत्र परिवर्तनस्य सम्भावनायाः मूल्याङ्कनं कर्तुं योजनां कुर्वती अस्ति

सम्प्रति टोयोटा (लेक्सस् सहित) इत्यस्य ३४ मॉडल् विश्वे विक्रयणार्थं सन्ति । तेषु अष्टौ केवलं संकरसंस्करणेषु उपलभ्यन्ते, अन्ये अष्टौ केवलं इन्धनसंस्करणेषु एव उपलभ्यन्ते ।

यथा अमेरिकादेशस्य सर्वाधिकविक्रयित-सेडान्—टोयोटा कैमरी२०२५ तमस्य वर्षस्य मॉडल् इदानीं ईंधनसंस्करणं न प्रदाति, यदा तु बृहत् एसयूवी लैण्डक्रूजरः व्यावसायिकः एमपीवी चसेन्ना, सम्प्रति केवलं संकरसंस्करणं प्रदाति संयुक्तराज्ये सर्वाधिकविक्रयितस्य SUV मॉडलस्य २०२६ मॉडल् शीघ्रमेव प्रक्षेपणं भविष्यति——;रव४, सम्प्रति विक्रयस्य प्रायः आधा भागः संकरमाडलः अस्ति ।

क्रिस्ट् इत्यनेन उक्तं यत् टोयोटा इत्यनेन अद्यापि स्वस्य सर्वेषां मॉडल्-संकरीकरणस्य समयसीमा न निर्धारिता। अपि च, यतः उपभोक्तारः प्रवेशस्तरीयमाडलस्य प्रति अधिकं मूल्यसंवेदनशीलाः भवन्ति, केचन मॉडल्, यथा पिकअप ट्रकाः, इकोनॉमीकाराः च, परिवर्तनं पूर्णं कर्तुं अधिकं समयं गृह्णीयुः परन्तु सः भविष्यवाणीं करोति यत् टोयोटा-संकर-माडलस्य विक्रयः निरन्तरं त्वरितः भविष्यति तथा च २०२५ तमवर्षपर्यन्तं कुलविक्रयस्य ५०% अधिकं भागं निश्चितरूपेण भविष्यति ।

वाहनसेवासंस्थायाः Cox Automotive इत्यस्य आँकडानुसारं २०१९ पर्यन्तं कुल अमेरिकीकारविक्रयस्य ३% तः न्यूनं हाइब्रिड् मॉडल् आसीत् ।

अपरपक्षे टोयोटा-संस्थायाः कृते २०१८ तमे वर्षे तस्य कुलविक्रयस्य केवलं ९% भागः संकर-माडल-इत्येतत् आसीत्, परन्तु अस्मिन् वर्षे जून-मासपर्यन्तं अयं अनुपातः ३७% यावत् अभवत्, युनाइटेड्-देशे टोयोटा-संस्थायाः संकर-माडल-इत्येतत् राज्यानां विक्रयस्य मात्रा ४३८,८०० यूनिट् यावत् अभवत्, यत् वर्षे वर्षे ६६% वृद्धिः अभवत्, तस्य तुलने शुद्धविद्युत्वाहनस्य विक्रयः केवलं १५,१०० यूनिट् आसीत् । अतः टोयोटा-संस्थायाः लाभस्य अभिलेख-उच्चतां प्राप्तुं धक्काय संकर-माडल-इत्यपि प्रमुखकारकत्वेन दृश्यते ।

नीतिः, प्रौद्योगिकी तथा व्ययः

उद्योगस्य अन्तःस्थजनानाम् अनुसारं टोयोटा इत्यस्य पूर्णसंकरपङ्क्तिसमीपं गन्तुं बहवः विचाराः सन्ति, येषु अधिकाधिकं कठोरकार्बन उत्सर्जननीतयः प्राथमिककारकाः सन्ति

अस्मिन् वर्षे मार्चमासे अमेरिकीपर्यावरणसंरक्षणसंस्थायाः (EPA) २०२७-२०३२ मॉडलवर्षेषु लघु-मध्यम-कर्तव्य-वाहनानां कृते त्रिचरणीय-उत्सर्जन-मानकाः प्रकाशिताः, येषु ग्रीनहाउस-वायुः, हाइड्रोकार्बन्, नाइट्रोजन-आक्साइड् (NOx), PM2 च उत्सर्जनं भवति .५ कणद्रव्यम् । ग्रीनहाउसवायुः उदाहरणरूपेण गृहीत्वा नूतनमानकानां अन्तर्गतं २०३२ मॉडलवर्षपर्यन्तं लघुशुल्कवाहनानां उद्योगस्य औसत उत्सर्जनस्तरः प्रतिमाइलं ८५ ग्रामं कार्बनडाय-आक्साइड् भविष्यति, यत् वर्तमान २०२६ मॉडलस्य तुलने प्रायः ५०% न्यूनता अस्ति वर्षस्य मानकं मध्यम आकारस्य वाहनानां कृते औसतं उत्सर्जनस्य लक्ष्यं २०३२ मॉडलवर्षस्य कृते प्रतिमाइलं २७४ ग्रामं CO2 भविष्यति, यत् वर्तमानमानकानां तुलने ४४% न्यूनता अस्ति

ईपीए-अनुमानानाम् अनुसारं कारकम्पनयः २०३२ तमे वर्षे शुद्धविद्युत्वाहनानां विक्रयं कुलविक्रयस्य ५६% यावत् वर्धयित्वा, कुलविक्रयस्य १३% भागं यावत् प्लग-इन्-संकर-माडलस्य विक्रयं वर्धयित्वा, पारम्परिक-दहन-इञ्जिन-माडलस्य च लेखानुरूपं कृत्वा आवश्यकतां पूरयितुं शक्नुवन्ति कुलविक्रयस्य १% २९% प्राप्तुं ।

जापानदेशस्य क्युशुविश्वविद्यालये आगन्तुकप्रोफेसरः ऊर्जापरामर्शदाता च टोयोटासंस्थायाः वैश्विकपावरट्रेनयोजनायाः पूर्वप्रबन्धकः कत्सुहिको हिरोसे इत्यस्य अनुमानं यत् नूतनविनियमानाम् आधारेण मूलतः २०३० तमे वर्षे टोयोटा इत्यस्य प्रायः सर्वेषां संकरमाडलानाम् उपयोगः करणीयः भविष्यति टोयोटा-संस्थायाः संकर-माडलस्य प्रचारः विद्युत्-अथवा अन्येषां शून्य-उत्सर्जन-वाहनानां विकासाय अधिकं समयं क्रीत्वा नियामक-दण्डस्य, व्ययस्य च अरब-अरब-डॉलर्-रूप्यकाणां रक्षणाय साहाय्यं कर्तुं शक्नोति

विद्युत्प्रौद्योगिक्याः विन्यासस्य विषये टोयोटा इत्यनेन आरम्भादेव "बहुपदेषु चलनम्" इति पद्धतिः स्वीकृता अस्ति । १९९२ तमे वर्षे एव टोयोटा इत्यनेन विद्युत्वाहनस्य अनुसन्धानविकासविभागः स्थापितः, ततः चतुर्वर्षेभ्यः अनन्तरं सर्वाधिकविक्रयितमाडलस्य RAV4 इत्यस्य आधारेण शुद्धविद्युत्संस्करणं प्रारब्धवान्, यत् प्रथमस्य सामूहिकरूपेण उत्पादितस्य गैसोलीन-विद्युत्संकरस्य मॉडलस्य प्रियसस्य अपेक्षया पूर्वमेव आसीत्

परन्तु तस्मिन् समये अपस्ट्रीम-अधः औद्योगिकशृङ्खलाः पर्याप्तरूपेण परिपक्वाः न आसन् इति कारणतः ऊर्जापुनर्पूरणसहिताः सहायकाः औद्योगिकसुविधाः अद्यापि पूर्णाः न आसन् अपि च, प्रारम्भिकानां बैटरीषु ऊर्जाघनत्वं न्यूनं, वाहनस्य चार्जिंगसमयः दीर्घः, क्रूजिंग्-परिधिः न्यूनः च आसीत् । बैटरी-जीवनस्य माङ्गं पूरयितुं तदनुसारं वाहनस्य बैटरी-क्षमता वर्धनीया भवति, येन वाहनस्य व्ययः अधिकं वर्धते

तद्विपरीतम्, प्रियस्, यस्य रेन्ज-चिन्ता नास्ति, सः विपण्यां अतीव लोकप्रियः अस्ति, अद्यपर्यन्तं उत्तर-अमेरिकायां टोयोटा-संस्थायाः सर्वाधिकविक्रयित-माडल-मध्ये अन्यतमः अस्ति पश्चात् संकरप्रौद्योगिक्याः निर्मितस्य खातस्य उपरि अवलम्ब्य टोयोटा इतिकोरोला, Camry, RAV4 इत्यादिभिः मुख्यधारामाडलैः संकरसंस्करणं प्रारब्धम्, येन वैश्विकविपण्ये प्रतिस्पर्धायां टोयोटा-संस्थायाः मूलप्रतिस्पर्धासु अन्यतमं भवति ।

अस्य आधारेण टोयोटा-कार्यकारीः अधिकं परिपक्वं पेटन्ट-कृतं च पूर्ण-संकर-पङ्क्तिं प्राथमिकताम् अददात् इति अविस्मयकारी प्रतीयते ।

प्रौद्योगिकी-पेटन्ट्-अतिरिक्तं टोयोटा-संस्थायाः प्रौद्योगिकी-मार्गे व्यय-विषयाः अपि प्रमुखाः विचाराः सन्ति । टोयोटा तथा...BYDचीनीयप्रतियोगिनां तुलने बैटरी-प्रौद्योगिक्याः, व्यय-नियन्त्रणस्य च दृष्ट्या तेषां ईंधनवाहनानां लाभः नास्ति अतः प्लग-इन्-संकर-वाहनानां, शुद्ध-विद्युत्-स्थानस्य च अपेक्षया अपेक्षाकृतं न्यून-लाभ-युक्तानां पेट्रोल-वाहनानां अधिकं प्राथमिकता दीयते

कॉक्स आटोमोटिव् इत्यस्य वरिष्ठविश्लेषिका स्टेफनी वाल्डेज्-स्ट्रीटी इत्यस्याः कथनमस्ति यत् आगामिषु कतिपयेषु वर्षेषु शुद्धविद्युत्वाहनानां वृद्धिः निरन्तरं भविष्यति, परन्तु विगतकेषु वर्षेषु यथा तीव्रगत्या न। तस्मिन् एव काले पेट्रोल-विद्युत्-संकराः प्लग-इन्-संकर-माडलाः च शुद्ध-विद्युत्-वाहनानां विक्रयं निरन्तरं क्षीणं करिष्यन्ति यतोहि ते दहन-वाहनानां उपयोक्तृभिः अधिकसुलभतया स्वीकृताः भवन्ति - शुद्ध-विद्युत्-वाहनानां तुलने, पेट्रोल-विद्युत्-वाहनस्य खुदरा-मूल्यम् | hybrids is average अस्य मूल्यं केवलं US$2,000 (प्रायः RMB 14,000) इत्यस्मात् न्यूनं ईंधनवाहनात् अधिकं भवति, तथा च माइलेजस्य विषये चिन्ता नास्ति

यद्यपि अधिकव्ययस्य कारणात् टोयोटा-संस्थायाः वर्तमानप्लग-इन्-संकर-वाहनानि प्रायः समान-इन्धन-माडल-(प्रायः RMB ३६,०००-४३,०००) अपेक्षया $५,०००-६,०००-मूल्यानि भवन्ति, तेषां विक्रय-मात्रा च पेट्रोल-विद्युत्-संकर-वाहनानां अपेक्षया बहु न्यूनं भवति परन्तु नूतनानां उत्सर्जनविनियमानाम् उत्तमरीत्या पूर्तये टोयोटा अधिकानि प्लग-इन्-संकर-माडलाः अपि प्रदातुं योजनां करोति । सम्प्रति टोयोटा-कम्पनी अमेरिकादेशस्य उत्तर-कैरोलिना-नगरे बैटरी-कारखानम् निर्माति ।

अस्मिन् वर्षे मेमासे टोयोटा-संस्थायाः लघु-प्रोटोटाइप् आन्तरिकदहन-इञ्जिनम् अपि प्रकाशितम् यत् तस्य दावान् करोति यत् संकर-संचरण-प्रणाल्या सह युग्मीकरणं कर्तुं शक्यते, एकस्मिन् दिने एषा प्रणाली जैव-इन्धनस्य अथवा न्यून-कार्बन-सिंथेटिक-गैसोलीनस्य उपयोगं कर्तुं शक्नोति इति परन्तु रायटर्-स्रोतद्वयेषु एकस्य अनुसारं नूतन-मञ्चस्य इञ्जिनस्य च आधारेण प्रथमं संकर-प्रतिरूपं कोरोला-इत्यस्य प्लग-इन्-संकर-संस्करणं भवितुम् अर्हति, यत् २०२६ तमे वर्षे चीन-देशे, २०२७ तमे वर्षे च अमेरिका-देशे प्रक्षेपणं कर्तुं शक्यते ।सूचीकृतम्

न मानकम् उत्तरम् ?

"वयं एकस्मिन् युगे जीवामः यत्र मानक उत्तराणि नास्ति। टोयोटा आशास्ति यत् उपभोक्तृभ्यः यथासम्भवं विकल्पाः प्रदास्यति, ततः पूर्वं सम्यक् मार्गः स्पष्टः भवति। तथा कार्बन तटस्थता “विकल्पानां विविधता” आवश्यकी यतः कार्बन तटस्थतायाः “शत्रुः” कार्बनडाय-आक्साइड् अस्ति, न तु आन्तरिकदहन-इञ्जिनम् ।

वस्तुतः शुद्धविद्युत्पट्टिकायां, यस्मिन् सः उत्तमः नास्ति, टोयोटा २०२१ तमे वर्षे घोषितवान् यत् २०३० तमे वर्षे विद्युत्वाहनानां अनुसन्धानविकासयोः कृते ३५ अमेरिकीडॉलर् (प्रायः २२३ अरब आरएमबी) निवेशं करिष्यति, ३० शुद्धविद्युत्प्रक्षेपणं च करिष्यति मॉडल् वैश्विकरूपेण मॉडल्, शुद्धविद्युत्माडलस्य वार्षिकविक्रयः ३५ लक्षं यूनिट् यावत् भवितुं योजना अस्ति यत् २०३० तमे वर्षे उच्चस्तरीयब्राण्ड् लेक्ससः चीन, उत्तर अमेरिका, इत्यादिषु प्रमुखेषु बाजारेषु पूर्णशुद्धविद्युत्वाहनविक्रयं प्राप्स्यति; यूरोप, २०३५ तमे वर्षे वैश्विकविक्रयणं १० लक्षं यूनिट् यावत् भवति, तत्र शुद्धविद्युत्वाहनविक्रयणं पूर्णतया साकारं करिष्यति ।

परन्तु BYD इत्यनेन सह सहकारेण bZ4X तथा bZ3 इत्यादीनां विपण्यां शुद्धविद्युत्माडलानाम् प्रथमसमूहस्य विक्रयप्रदर्शनं चीनादिषु प्रमुखेषु नवीनऊर्जावाहनविपण्येषु अत्यन्तं निराशाजनकं जातम् निराशः अकिओ टोयोडा शुद्धविद्युत्वाहनानां अपमानं कुर्वन् अस्ति इति न आश्चर्यम्।

२०२३ तमस्य वर्षस्य एप्रिलमासे अपि अकिओ टोयोडा इत्यस्य उत्तराधिकारी राष्ट्रपतिः त्सुनेहारु साटो इत्यनेन टोयोटा इत्यस्य नूतनं विद्युत्करणस्य लक्ष्यं घोषितं यत् २०२६ तमे वर्षे १० शुद्धविद्युत्वाहनानि प्रक्षेपितानि भविष्यन्ति, यत्र लक्ष्यविक्रयणं १५ लक्षं वाहनानां यावत् भवितुं योजना अस्ति, अग्रिमः च... एकः पीढी शुद्धविद्युत्वाहनानां । परन्तु सः अपि स्वीकृतवान् यत् पेट्रोल-विद्युत्-संकर-वाहनानि, प्लग्-इन्-संकर-वाहनानि च निगम-लाभाय अधिकं लाभप्रदानि सन्ति ।

यद्यपि चीनदेशे, विश्वस्य बृहत्तमः वाहनविपण्ये, नूतनऊर्जापट्टिकायां वर्धमानानाम् उत्पादक्षमताभिः सह स्थानीयनवीनऊर्जावाहनानां मूल्यप्रतिस्पर्धायाः सम्मुखे टोयोटा-संस्थायाः ईंधनवाहनानां विपण्यभागः तीव्ररूपेण संकुचितः अस्ति, तथापि संकरस्य शुद्धस्य च अभावः अस्ति चीनदेशे विद्युत्प्रतिमानाः। परन्तु अमेरिकी-विपण्ये यत्र विपण्य-स्थितयः सर्वथा भिन्नाः सन्ति, तत्र टोयोटा-संस्थायाः पूर्ण-संकरनं क्षणाय सर्वाधिकं उपयुक्तः विकल्पः अस्ति ।

परन्तु यथा यथा वाहन-उद्योगस्य विद्युत्करण-परिवर्तनस्य प्रभावः विपण्य-संरचनायाः उपरि निरन्तरं भवति तथा तथा टोयोटा-संस्थायाः कृते स्वस्य वैश्विक-प्रथम-क्रमाङ्कस्य स्थानस्य रक्षणं अधिकाधिकं कठिनं जातम् अस्ति :

अस्मिन् वर्षे प्रथमार्धे टोयोटा इत्यनेन ५.१६२ मिलियनं काराः विक्रीताः, यत् वर्षे वर्षे ४.७% न्यूनता अभवत् तदतिरिक्तं गतवर्षस्य अन्ते आरब्धा वाहनप्रमाणीकरणपरीक्षायाः धोखाधड़ीघटना टोयोटा इत्यस्य ब्राण्ड् इमेज् इत्यस्य गम्भीरं क्षतिं कृतवान् अस्ति । अगस्तमासस्य आरम्भे एव परीक्षण-धोखाधड़ी-कारणात् पुनः आह्वानस्य प्रतिक्रियारूपेण टोयोटा-संस्थायाः वित्तवर्षस्य २०२५ (अप्रैल-२०२४-मार्च-२०२५) कृते वैश्विक-वाहन-उत्पादन-योजना प्रायः ५% न्यूनीकृता, तथा च संचालकमण्डले अकिओ टोयोडा-संस्थायाः समर्थन-दरः अपि न्यूनीकृतः विगतत्रिषु वर्षेषु न्यूनतमस्तरं यावत् पतितम् अस्ति... अन्तिमेषु वर्षेषु विविधाः नकारात्मकाः कारकाः टोयोटा-संस्थायाः संकर-माडल-रूपेण परिवर्तनस्य लक्ष्यस्य आधारं कम्पयितुं शक्नुवन्ति |.

तदतिरिक्तं उत्तर-अमेरिका-विपण्ये टोयोटा-संस्थायाः रणनीतिः अमेरिकी-निर्वाचनेन अवश्यमेव प्रभाविता भविष्यति । अस्मिन् वर्षे जुलैमासे एव अमेरिकीराष्ट्रपतिः रिपब्लिकनपक्षस्य उम्मीदवारः च ट्रम्पः, यः अधुना एव गोलिकापातात् पलायितः आसीत्, सः रिपब्लिकनपक्षस्य राष्ट्रियसम्मेलने धमकीम् अयच्छत् यत् सः निर्वाचितस्य प्रथमदिने विद्युत्वाहननीतिं समाप्तं करिष्यति इति। वस्तुतः २०२० तमे वर्षे एव ट्रम्पः ओबामा प्रशासनेन निर्धारितं वाहन-इन्धन-उपभोग-मानकानि रद्दीकर्तुं धक्कायति स्म, येन प्रति-गैलन् पेट्रोल-इत्यस्य वाहन-निर्मातृणां औसत-इन्धन-दक्षता ५% तः १.५% यावत् न्यूनीकृता टोयोटा इत्यस्य कृते पूर्ववर्तीभ्यः शिक्षितम् अस्ति, संकरीकरणस्य प्रवर्धनस्य सम्भावनाः अद्यापि कालेन सत्यापितव्याः सन्ति ।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।

"यात्रादृश्यम्" इति यात्रा-वीडियो-खातेः अनुसरणं कर्तुं स्वागतम्।