समाचारं

चीन-अमेरिका-सम्बन्धेषु हैरिस् अग्रिमः निक्सनः भविष्यति वा?

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

   
लेखकः लु सेन

१९ अगस्त दिनाङ्के शिकागोनगरे चतुर्दिवसीयं डेमोक्रेटिक् राष्ट्रियसम्मेलनं प्रारब्धम् । अमेरिकी उपराष्ट्रपतिः हैरिस्, मिनेसोटा-राज्यपालः वाल्ज् च अधिवेशनस्य समये डेमोक्रेटिक-पक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य उपराष्ट्रपतिपदस्य च नामाङ्कनं औपचारिकरूपेण स्वीकुर्वतः। मॉर्गन-स्टैन्ले-संस्थायाः पूर्व-एशिया-अध्यक्षः येल-विश्वविद्यालयस्य वरिष्ठः सहकर्मी च स्टीफन् रोच् इत्यनेन प्रोजेक्ट् सिण्डिकेट्-पत्रिकायां लिखितम् यत् विदेशनीतेः क्षेत्रे राष्ट्रपतिपदस्य उम्मीदवारद्वयं न दृश्यते” इति परन्तु प्रोफेसर रोच् इत्यस्य मतं यत् हैरिस् इत्यनेन वाल्ज् इत्यस्याः उपनिदेशकत्वेन चयनात् न्याय्यं चेत्, यदि सा नवम्बरमासे विजयं प्राप्नोति तर्हि चीन-अमेरिका-सम्बन्धाः नूतनां दिशां प्रवर्तयितुं शक्नुवन्ति, यत्र ५२ वर्षपूर्वं निक्सनस्य चीन-भ्रमणस्य सदृशं द्विपक्षीयसम्बन्धेषु सफलतां प्राप्नुयात् . लेखस्य मुख्यविषयः निम्नलिखितम् अस्ति ।


अर्धशतकं पूर्वं अगस्तमासे अमेरिकीराष्ट्रपतिः रिचर्ड निक्सनः स्वस्य त्यागपत्रस्य घोषणां कृतवान् । यथा अस्मिन् वर्षे अमेरिकीनिर्वाचने सर्वे ध्यानं ददति तथा अयं नोडः जनानां कृते अमेरिकीराजनैतिकनेतृत्वस्य "निहितविरोधानाम्" विषये चिन्तनस्य अवसरं प्रदाति


निक्सनस्य सत्तायाः दुरुपयोगः तस्य विदेशनीतिसाधनानां तीक्ष्णविपरीतः आसीत् । साम्यवादविरोधी इति घोषितः सः १९७२ तमे वर्षे चीनदेशं गत्वा विश्वं स्तब्धवान् । संयुक्तराज्यसंस्थायाः, सोवियतसङ्घस्य, चीनस्य च मध्ये निक्सनस्य "महात्रिकोणरणनीतिः" पूर्वसोवियतसङ्घं प्रभावीरूपेण पृथक् कृतवती, अन्ततः शीतयुद्धस्य समाप्त्यर्थं साहाय्यं कृतवती


१९७२ तमे वर्षे माओत्सेतुङ्गः चीनदेशं गतवान् अमेरिकीराष्ट्रपतिः रिचर्ड निक्सन् इत्यनेन सह मिलितवान् ।


पुनः एतादृशी भङ्गः भविष्यति वा ? चीन-अमेरिका-देशयोः मध्ये आगच्छन्तः महाशक्ति-सङ्घर्षः निःसंदेहं अन्यस्य सामरिक-सफलतायाः आवश्यकता वर्तते । राजनीतिप्रेरिताः मिथ्याकथाः देशद्वयं द्वन्द्वं प्रति प्रेरितवन्तः यत्र यथार्थमार्गः नास्ति । केवलं ताइवानजलसन्धिषु दक्षिणचीनसागरे वा अप्रत्याशितघटना, अथवा अमेरिकीनिरोधनीतेवृद्धिः, द्वन्द्वस्य वर्धनं कर्तुं शक्नोति।


नवम्बरमासे ट्रम्पः विजयं प्राप्नोति चेदपि चीन-अमेरिका-देशयोः द्वन्द्वस्य समाधानं करिष्यति इति असम्भाव्यम् इति भासते। यथा प्रथमकार्यकाले सः अकरोत् तथा सः शुल्कं अग्रस्थाने एव स्थापयति । प्रथमकार्यकाले सः चीनदेशे शुल्कं २०१८ तमे वर्षे ३% तः २०२० तमे वर्षे १९% यावत् वर्धितवान् ।अधुना सः शुल्कं ५०-६०% यावत् वर्धयितुं प्रस्तावति ।


पूर्वशुल्कानां इव एतत् कदमः अपि प्रतिकूलः भविष्यति । प्रथमं चीनदेशस्य उपरि शुल्कं अमेरिकी उपभोक्तृविपण्ये मूल्यस्तरं वर्धयिष्यति। पीटरसन इन्स्टिट्यूट् फ़ॉर् इन्टरनेशनल् इकोनॉमिक्स इत्यस्य अद्यतनसंशोधनस्य अनुसारं ट्रम्पस्य नवप्रस्तावितशुल्केन आनयमाणः अतिरिक्तः आयातव्ययः अमेरिकीजीडीपी इत्यस्य १.८% यावत् भविष्यति, यत् तस्य प्रथमचरणस्य शुल्कस्य व्ययस्य प्रायः पञ्चगुणं भवति


२०२० तमस्य वर्षस्य जनवरी-मासस्य १५ दिनाङ्के तत्कालीनः अमेरिकीराष्ट्रपतिः ट्रम्पः चीन-अमेरिका-व्यापारसम्झौतेः प्रथमचरणस्य श्वेतभवने हस्ताक्षरं कृतवान् ।


द्वितीयं, यथा मया चिरकालात् तर्कः कृतः, चीनदेशे शुल्कं आरोपयित्वा अमेरिकीबचतदराणि न्यूनानि भवन्ति चेत् समग्ररूपेण अमेरिकीव्यापारघातस्य न्यूनीकरणं न भविष्यति। तस्य स्थाने एते अतिरिक्तशुल्काः अन्येभ्यः अधिकलाभयुक्तेभ्यः विदेशीय उत्पादकेभ्यः घातं स्थानान्तरयन्ति । एतत् तदा आसीत् यदा ट्रम्पः प्रारम्भे शुल्कं आरोपितवान् : चीनेन सह अमेरिकीद्विपक्षीयव्यापारघातः किञ्चित् संकुचितः, परन्तु मेक्सिको, वियतनाम, कनाडा, दक्षिणकोरिया, ताइवान, भारत, आयर्लैण्ड्, जर्मनी च सह अमेरिकीव्यापारघातः वर्धितः चीनदेशेन सह घातः।


तदपेक्षया हैरिस् इत्यस्य शुल्कवर्धनस्य अभिप्रायः नास्ति इति दृश्यते । परन्तु सा बाइडेन् प्रशासनस्य "लघुप्राङ्गणं, उच्चभित्तिः" इति नीतेः समर्थनं कर्तुं प्रवृत्ता दृश्यते, यत् चीनीयनेतृभिः चीनविरुद्धं "सर्वतोमुखं निरोधः, निरोधः, दमनं च" इति मन्यते अस्य अर्थः अस्ति यत् सा बाइडेनस्य शुल्कं (यस्य अधिकांशं ट्रम्पयुगात् उत्तराधिकारं प्राप्तम्) निरन्तरं करिष्यति, लक्षितप्रतिबन्धान् प्रवर्तयिष्यति, "जोखिमनिष्कासनं" "मैत्रीपूर्णं आउटसोर्सिंग्" च रणनीतयः प्रवर्तयिष्यति यद्यपि हैरिस् इत्यस्य रणनीतिः ट्रम्पस्य इव कट्टरपंथी नास्ति तथापि बाइडेन् इत्यस्मात् एतां "चीनविरोधी" रणनीतिं उत्तराधिकाररूपेण प्राप्त्वा चीन-अमेरिका-तनावस्य निवारणे सहायता न भविष्यति।


ताइवान-विषये हैरिस्-ट्रम्प-योः मतं भिन्नं भवितुम् अर्हति । जूनमासस्य अन्ते ट्रम्पः ब्लूमबर्ग् बिजनेसवीक् इत्यस्य साक्षात्कारे बोधितवान् यत् सः ताइवानस्य रक्षणे सहायतार्थं “अधिकव्यवहारात्मक” दृष्टिकोणस्य उपयोगं करिष्यति इति। सः मन्यते यत् अमेरिकादेशस्य बीमाकम्पनीनां च मध्ये कोऽपि अन्तरः नास्ति, "ताइवानदेशेन अस्माकं बीमाप्रीमियमं दातव्यम्" इति । ट्रम्पः पूर्वं यूरोप-नाटो-जापान-देशयोः अपि एतादृशी एव स्थितिं स्वीकृतवान् यत् समृद्धाः देशाः अमेरिकी-रक्षणार्थं दातव्याः इति ।


अमेरिकादेशेन भाडेकर्तृविदेशनीतिः स्वीकृता इति अहं न सहमतः। परन्तु मया स्वीकारणीयं यत् ट्रम्पस्य रणनीत्या चीनदेशस्य नियन्त्रणस्य भारं अमेरिकादेशात् ताइवानदेशं प्रति स्थानान्तरयितुं शक्यते। एषः सकारात्मकः विकासः भवितुम् अर्हति यतः एतेन महाशक्तयोः मध्ये तत्कालं तनावः न्यूनीकर्तुं शक्यते । परन्तु एतत् महाशक्तिविग्रहानां सामरिकसमाधानात् दूरम् अस्ति।


अगस्तमासस्य ६ दिनाङ्के स्थानीयसमये हैरिस् वाल्ज् च पेन्सिल्वेनिया-देशस्य फिलाडेल्फिया-नगरे अभियानसभायां भागं गृहीतवन्तौ ।


यद्यपि ट्रम्पः न च हैरिस् अमेरिका-चीनयोः मध्ये द्वन्द्वस्य समाप्तिम् कर्तुं प्रवृत्ताः सन्ति तथापि हैरिस् इत्यनेन मिनेसोटा-राज्यपालः टिम वाल्ज् इत्यस्य रनिंग मेट्-रूपेण चयनं सम्भाव्यं मोडं भवति तथा च चीन-देशेन सह सम्बन्धेषु निक्सन-शैल्याः सफलतायाः सम्भावनायाः संकेतः अस्ति


१९७४-७५ तमे वर्षे बीजिंग-नगरे अमेरिकी-सम्पर्ककार्यालयस्य निदेशकरूपेण कार्यं कृतवान् बुश-सीनियरस्य इव वाल्ज्-महोदयस्य चीन-देशेन सह विशेषः सम्बन्धः अस्ति । १९८० तमे वर्षे १९९० तमे दशके यावत् वाल्ट्ज् चीनदेशे यात्रां कृत्वा अध्यापनं कृतवान्, यत्र स्वपत्न्या सह मधुमासं व्यतीतवान् । अस्य अनुभवस्य दृष्ट्या वाल्ज् २००७ तः २०१९ पर्यन्तं काङ्ग्रेसस्य सदस्यत्वेन चीनस्य विषयेषु मानवअधिकारविषयेषु अपि ध्यानं दत्तवान् । परन्तु मानवअधिकारस्य दक्षिणचीनसागरस्य स्थितिः च विषये केन्द्रीकरणस्य अतिरिक्तं वाल्ज् इत्यनेन "स्थायि चीन-अमेरिका-सम्बन्धस्य" महत्त्वे अपि बलं दत्तम्, द्वयोः देशयोः मध्ये संवादः अत्यावश्यकः "अवश्यं च" इति मन्यते स्म अन्येषु शब्देषु सः एकं व्यावहारिकतां आनयिष्यति यस्य अमेरिकायाः ​​वर्धमानस्य साइनोफोबिक-वातावरणे अत्यन्तं अभावः अस्ति ।


उपराष्ट्रपतिः प्रमुखनीतिपरियोजनासु दुर्लभतया प्रभावं करोति । परन्तु वाल्ज् इत्यस्य सन्दर्भे चीनदेशस्य विषये तस्य ज्ञानेन हैरिस् प्रशासनं चीनदेशस्य विषये निक्सनशैल्याः दृष्टिकोणं स्वीकुर्यात् इति सम्भावना वर्धते । मानवअधिकारः, दक्षिणचीनसागरविवादः इत्यादिषु विषयेषु हैरिस्-वाल्ज्-योः साधारणं वृत्तिः अस्ति, परन्तु ते चीन-अमेरिका-सम्बन्धानां परेशानीनां मार्गं सम्यक् कर्तुं तत्कालीनावश्यकताम् अपि स्वीकुर्वतः


एषः सूक्ष्मदृष्टिकोणः तान् “उभयमार्गेण क्रीडितुं” समर्थं करिष्यति, चीनेन सह “पुनः संलग्नतां” प्राथमिकताम् अददात्, न तु हठिणीः भूत्वा, विग्रहपूर्णसम्बन्धे प्रत्येकं घर्षणबिन्दौ भ्रमितुं न अस्वीकुर्वन् अत एव निक्सनः १९७२ तमे वर्षे चीनदेशेन सह संलग्नतां प्राप्तुं स्वस्य वैचारिकपूर्वग्रहान् त्यक्तवान् । वाल्ज् हैरिस् इत्यस्य चीननीतिं विपर्ययितुं साहाय्यं कर्तुं शक्नोति।


वर्तमान भूरणनीतिकवातावरणं अर्धशताब्दपूर्वं शीतयुद्धस्य वातावरणस्य सदृशं आश्चर्यजनकरूपेण अस्ति । अन्येन महाशक्त्या सह खतरनाकां स्थितिं न्यूनीकर्तुं, सम्मुखीकरणात् प्रतिस्पर्धां प्रति, वर्धनात् द्वन्द्वनिराकरणं प्रति सम्बन्धं स्थानान्तरयितुं विचारशीलस्य नूतनस्य अमेरिकीराष्ट्रपतिस्य अपेक्षया कोऽपि श्रेष्ठः?


ट्रम्प-बाइडेन्-योः नेतृत्वे अमेरिका-देशस्य “चीन-प्रकरणम्” अधिकं दुर्गतिम् अवाप्नोति । नवम्बरमासे यदि हैरिस् विजयते तर्हि एतस्य आवश्यकता नास्ति।





·अंत·


उच्चस्तरीय साक्षात्कार

फाउण्डेशन समाचार

 
अधिकःगतिशीलः