समाचारं

विदेशमन्त्रालयः : दक्षिणचीनसागरस्य विषये अमेरिकादेशः पक्षः नास्ति तथा च चीनदेशस्य फिलिपिन्स्-देशयोः समुद्रीयसम्बद्धेषु विषयेषु हस्तक्षेपस्य अधिकारः नास्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स्-ग्लोबल नेटवर्क रिपोर्टर सुओ यान्की] विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः २० अगस्त दिनाङ्के नियमितरूपेण पत्रकारसम्मेलनस्य अध्यक्षतां कृतवान्। समागमे एकः विदेशीयः मीडिया-सम्वादकः पृष्टवान् यत् - कालः फिलिपिन्स-देशस्य चीन-तट-रक्षक-जहाजस्य च टकरावस्य विषये अमेरिका-देशेन कालः दक्षिण-चीन-सागरे चीन-देशस्य कार्याणां निन्दां कृत्वा फिलिपिन्स्-देशस्य समर्थनं पुनः उक्तम् |. अस्मिन् विषये चीनस्य का टिप्पणी अस्ति ?

माओ निंग् इत्यनेन उक्तं यत् अस्मिन् विषये कालः मया चीनस्य नान्शाद्वीपेषु क्षियान्बिन्-रीफ्-समीपस्थेषु जलेषु फिलिपिन्स्-तट-रक्षक-जहाजस्य आक्रमणस्य विषये चीनस्य गम्भीर-स्थितिः उक्तवती |. फिलिपिन्सदेशेन प्रथमं उल्लङ्घनं कृतम्, चीनदेशेन स्वस्य प्रादेशिकसार्वभौमत्वस्य समुद्रीयाधिकारस्य हितस्य च रक्षणार्थं कानूनानुसारं अधिकारसंरक्षणस्य उपायाः कृताः एतत् वैधं, कानूनी, निन्दनीयं च।

माओ निंग् इत्यनेन उक्तं यत् दक्षिणचीनसागरस्य विषये अमेरिकादेशः पक्षः नास्ति तथा च चीन-फिलिपिन्सयोः समुद्रसम्बद्धेषु विषयेषु हस्तक्षेपस्य अधिकारः नास्ति, "अमेरिका-फिलिपीन्स-परस्पर-रक्षा-सन्धिः" बहानारूपेण उपयोक्तुं किमपि न दक्षिणचीनसागरे चीनस्य सार्वभौमत्वस्य अधिकारस्य हितस्य च उल्लङ्घनं कुर्वन्ति। दक्षिणचीनसागरे अमेरिकादेशेन टकरावं प्रेरयितुं त्यक्तव्यं, क्षेत्रीयस्थिरतां क्षीणं तनावान् वर्धयितुं च त्यक्तव्यम्।