समाचारं

विदेशीयमाध्यमाः : हमासस्य मतं यत् युद्धविरामवार्तालापस्य नवीनतमः दौरः इजरायलस्य कृते समयं क्रेतुं उद्दिश्य "ब्लफ्" इति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] इजरायलस्य टाइम्स्, रूसी उपग्रहसमाचार एजेन्सी इत्यादिभिः माध्यमैः २० दिनाङ्के वार्ता उद्धृता यत् प्यालेस्टिनी इस्लामिक प्रतिरोध आन्दोलनस्य (हमास) राजनीतिकब्यूरो इत्यस्य नेता याह्या सिन्वर इत्यस्य मतं यत् युद्धविरामवार्तालापस्य नवीनतमः दौरः अस्ति a "bluff.", इजरायलस्य कृते गाजा-पट्टिकायाः ​​विरुद्धं सैन्य-आक्रमणं निरन्तरं कर्तुं समयं क्रेतुं उद्दिश्य ।

सञ्चिकाचित्रम् : पूर्वोत्तरगाजापट्टे स्थितस्य जबलियाशरणार्थीशिबिरस्य मार्गेषु मलबे, कचरा च ढेराः। विदेशीयमाध्यमेभ्यः चित्रम्

उपर्युक्तमाध्यमेन उद्धृताः स्रोताः अवदन् यत् सिन्वारः अपि गाजातः परं द्वन्द्वस्य विस्तारं कृत्वा इजरायल्-देशे अधिकं दबावं स्थापयितुं आशास्ति, यत्र पश्चिमतटतः आक्रमणानि अपि कर्तुं शक्नोति।

रूसी उपग्रहसमाचारसंस्थायाः कथनमस्ति यत् गतसप्ताहे कतार-इजिप्ट्, अमेरिका-इजरायल-देशयोः दोहा-नगरे गाजा-युद्धविराम-वार्तालापः अभवत् । युद्धविरामस्य ठोसशर्तानाम् अभावे हमास-नेतारः वार्तायां भागं ग्रहीतुं न अस्वीकृतवन्तः।

१९ तमे स्थानीयसमये अमेरिकीविदेशसचिवः ब्लिङ्केन् इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यनेन सह मिलित्वा अवदत् यत् इजरायल् गाजापट्टे युद्धविरामस्य, निरुद्धानां मुक्तिस्य च संक्रमणकालीनप्रस्तावम् अङ्गीकृतवान् इति। रायटर्-पत्रिकायाः ​​अनुसारं हमास-सङ्घस्य वरिष्ठः अधिकारी ओसामा हम्दानः तस्मिन् दिने आरोपं कृतवान् यत् एतत् वचनं "बहु अस्पष्टतां जनयति" यतोहि "एतत् न (सामग्री) अस्माकं (हमास) प्रस्ताविता आसीत् न च वयं सहमताः" इति