समाचारं

"ब्लैक् वूकोङ्ग" ६ वर्षाणि यावत् व्यस्तः अस्ति, किमर्थं न लक्की इत्यनेन सह एकं दिवसं अवकाशं गृह्णाति?

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् त्रिमूर्तियुगे चलक्रीडा, चलच्चित्रं दूरदर्शनं च, परिधीयसामग्री च साम्राज्यस्य निर्माणार्थं सफलस्य IP-निर्माणं पर्याप्तम् अस्ति ।

लेखक|यांग झीचाओ

सम्पादक|युआन ये

WeChat सार्वजनिक खाता: किञ्चित् बृहत्तरः सन्दर्भः (ID: hyzibenlun)

१९८० तमे वर्षे १९९० तमे दशके "जर्नी टु द वेस्ट्" इत्यस्य १९८३ तमे वर्षे प्रकाशितस्य संस्करणेन देशे सर्वत्र एकः वानरः बृहत्तमः तारकः अभवत् ।

एकलसूचनाचैनलस्य तस्मिन् युगे लियू क्षियाओलिंग्टोङ्गः सच्चा राष्ट्रियमूर्तिः अभवत् यदि तस्मिन् समये वेइबो अस्तित्वं प्राप्तवान् स्यात् तर्हि तस्य प्रशंसकानां संख्या स्पष्टतया कोटिकोटिः स्यात् । परन्तु यत् ध्यानं न मेलति तत् अस्ति यत् चतुर्णां प्रमुखानां अभिनेतानां वेतनं प्रतिप्रकरणं केवलं ८० युआन् अधिकं भवति ।

दशकैः अनन्तरं अन्यः वानरः सम्पूर्णे देशे प्रसिद्धः अभवत् ।

षट् दीर्घवर्षाणां विकासानन्तरं "कृष्णा मिथ्या : वुकोंग"(अतः परं "ब्लैक वूकोङ्ग" इति उल्लिखितः) अद्यैव गेमिंग-वृत्तस्य अन्तः बहिश्च विस्फोटं कृतवान् । एकमासपूर्वमेव "ब्लैक् वुकोङ्ग" इत्यनेन पूर्वकाले १२ लक्षं विक्रयस्य अद्भुतं परिणामं प्राप्तम्, प्रायः ४० कोटि युआन् च विक्रयः अभवत् -विक्रय चरण। नवीनतमदत्तांशैः ज्ञायते यत् सर्वेषु मञ्चेषु अस्य क्रीडायाः ४५ लक्षं प्रतिकृतयः विक्रीताः, विक्रयः १.५ अर्ब युआन् अधिकः अस्ति ।

इदं निश्चितरूपेण अल्पं धनं नास्ति, परन्तु तस्य प्राप्तस्य ध्यानस्य तुलने अद्यापि एषा आयः अतिशयोक्तिः नास्ति : अगस्तमासस्य १९ दिनाङ्के सफलस्य संयुक्तविपणनस्य कारणात् लकिन् ब्ल्याक् वुकोङ्ग् कॉफी इत्यनेन तस्मिन् दिने एकलक्षाधिकाः आदेशाः विक्रीताः , Luckin fans एकस्मिन् मार्केट् मध्ये शेयरस्य मूल्यं तीव्ररूपेण वर्धितम्, यत् 400 मिलियन अमेरिकी डॉलरात् अधिकस्य मार्केट् मूल्यस्य वृद्धेः बराबरम् अस्ति।

४५ लक्षप्रतियाः विक्रयमात्रा घरेलुक्रयणक्रीडाणां कृते एकः माइलस्टोन् अस्ति, परन्तु लक्षशः उपयोक्तृभिः सह चलक्रीडाविपण्यस्य तुलने एतत् अनुपातं अधिकं नास्ति तथा च १.५ अर्ब युआन् इत्यस्य राजस्वं शीर्षस्थस्य मोबाईलक्रीडायाः राजस्वस्य कतिपयानि सप्ताहाणि एव अस्ति।

परन्तु यद्यपि १९८३ तमे वर्षे "पश्चिमयात्रा" इत्यस्य संस्करणं षड्वर्षीयानाम् कृते बहु पारिश्रमिकं दातुं असफलम् अभवत् तथापि झाङ्ग जिनलैमहोदयः स्वस्य व्यक्तिगतप्रयत्नेन स्वस्य भूमिकानां सफलतायाः च माध्यमेन सुप्रसिद्धः प्रदर्शनकलाकारः अभवत् तथैव कृष्णवानरस्य महत्तमं मूल्यं क्रीडविक्रये न निहितं भवति - एतत् IP आजीवनं कम्पनीद्वारा अपि उपयुज्यते ।

०१ यूके ६ वर्षाणि यावत् परिश्रमं कृतवान्, लक्किन् च एकस्मिन् दिने फलानां कटनीं कृतवान्

२०२१ तमे वर्षे "Eternal Calamity" इत्यस्य उद्भवेन, सर्वोत्तमविक्रयेण च चीनस्य क्रयणक्रीडायाः इतिहासः परिवर्तितः । २०२३ तमस्य वर्षस्य जुलैमासे प्रकाशितस्य आधिकारिकदत्तांशस्य अनुसारम् अस्य क्रीडायाः राजस्वं २ कोटिप्रतियाः यावत् अभवत् ।

"शाश्वतक्लेशस्य" प्रारम्भिकविक्रयमूल्यं ९८ युआन्, १६८ युआन्, २४८ युआन् इति त्रयः स्तराः विभक्तम् अस्ति । यदि केवलं मध्यममूल्यस्य आधारेण गण्यते तर्हि "Everlasting" इत्यस्य विक्रयराजस्वं ३.३६ अरब युआन् भवति । (छूटादिकारकाणां विचारेण वास्तविकं औसतं एककमूल्यं एतत् आकङ्कणं न प्राप्नुयात्)

यद्यपि "शाश्वतक्लेशः" चीनस्य क्रयणक्रीडायाः इतिहासं भग्नवान् तथापि यदि एतत् मोबाईलक्रीडाविपण्ये विमोच्यते तर्हि तस्य परिणामाः तावत् उत्कृष्टाः न भविष्यन्ति AppMagic इत्यस्य आँकडानुसारं २०२३ तमे वर्षे Google play तथा App store इत्यत्र "Honor of Kings" इत्यस्य वार्षिकं राजस्वं १.४८ अरब अमेरिकी डॉलरपर्यन्तं भविष्यति, यत् १० अरब युआन् अधिकं भविष्यति - विगत अष्टवर्षेषु अस्मिन् क्रीडने दृढक्षमता निर्वाहिता अस्ति धनं आकर्षयितुं ।

एतत् क्रयणक्रीडायाः लज्जाजनकं भवति।

एकतः ते क्रीडाप्रतिबिम्बगुणवत्तायाः, ध्वनिप्रभावस्य, निवेशस्य च उच्चतमस्तरस्य प्रतिनिधित्वं कुर्वन्ति । "ब्लैक वूकोङ्ग" उदाहरणरूपेण गृह्यताम् अस्य क्रीडायाः विकासाय पञ्चवर्षेभ्यः अधिकं समयः अभवत्, तथा च उत्पादनव्ययः ३००-४०० मिलियन युआन् यावत् भवितुम् अर्हति चैनलात् ३०%।

विपण्यपक्षे लोकप्रियानाम् मोबाईलक्रीडाणां राजस्वं प्रायः क्रयणक्रीडाणां राजस्वात् बहुगुणं भवति । २०२३ तमे वर्षे वैश्विकमोबाईलक्रीडायाः राजस्वं ७६.७ अरब अमेरिकीडॉलर् यावत् भविष्यति, तृतीयपक्षसङ्गठनस्य विडियो गेम इन्साइट्स् इत्यस्य प्रतिवेदनानुसारं तस्मिन् एव वर्षे वैश्विकक्रयणक्रीडाणां कुलराजस्वं प्रायः ९ अरब अमेरिकीडॉलर् आसीत्

एते "ब्लैक् वुकोङ्ग" इत्यस्य छतम् अपि सीमितं कुर्वन्ति ।

अस्य गतिः उग्रः अस्ति । १३ जुलै दिनाङ्कपर्यन्तं "ब्लैक् वूकोङ्ग्" इत्यस्य सर्वेषु मञ्चेषु १२ लक्षप्रतियाः पूर्वविक्रयणं जातम्, विक्रयः ४० कोटिः समीपं गतः । अद्य आधिकारिकतया प्रक्षेपणानन्तरं पटलं अभिभूतं कर्तुं प्रवृत्तिः अपि दर्शिता अस्ति । Steam इत्यत्र एकस्मिन् समये ऑनलाइन-जनानाम् संख्या शीघ्रमेव १४ लक्षं अतिक्रान्तवती, ततः परं २० लक्षं अतिक्रान्तवती । सर्वेषु मञ्चेषु ४५ लक्षाधिकाः प्रतियाः विक्रीताः, कुलविक्रयः १.५ अर्ब युआन् इत्यस्मात् अधिकः अस्ति ।

एकत्रैव २० लक्षं ऑनलाइन-उपयोक्तारः वैश्विक-क्रयण-क्रीडा-उद्योगे उत्कृष्टाः इति मन्यन्ते । परन्तु यदि भवान् सम्पूर्णं गेमिङ्ग् मार्केट् पश्यति तर्हि १०६० ग्राफिक्स् कार्ड् विन्यासः कार्यालयस्य लैपटॉपस्य उपयोगं कुर्वतां अधिकांशं श्वेत-कालर-कर्मचारिणः अवरुद्धुं पर्याप्तः अस्ति । तुलनायै, मोबाईल-क्रीडा-विपण्ये, शीर्ष-क्रीडाः प्रायः १ अर्ब-अधिकं मासिकं राजस्वं प्राप्तुं शक्नुवन्ति, क्रीडकानां संख्या च १० कोटि-अधिका भवति

क्रयणक्रीडायाः तुलने काफीयाः प्रेक्षकवर्गः बहु विस्तृतः अस्ति ।

लकिन् कॉफी पुनः एकवारं उष्णस्थानेषु संवेदनशीलतां प्रदर्शितवती । "ब्लैक् वुकोङ्ग" इत्यस्य प्रक्षेपणात् पूर्वं सह-ब्राण्ड्-कृत-कॉफी-परिधीय-उपहार-प्रक्षेपणम् अकरोत् । लक्किनस्य सीजीओ याङ्ग फी मित्राणां वृत्ते प्रकटितवान् यत् "वैश्विकपरिधीयसामग्रीः सेकेण्ड्-मात्रेषु विक्रीताः भवन्ति, पुरुषाणां क्रयशक्त्या च दलस्य धारणा विध्वस्तं जातम्, लक्किन्-मञ्चस्य आँकडा अपि दर्शयति यत् "टेङ्ग्युन् अमेरिकन-शैली" इत्यस्य विक्रय-मात्रायाः विक्रय-मात्रायाः विक्रयः अभवत् पूर्वमेव १,००,०००+ प्राप्तवान् ।

"टेङ्ग्युन् अमेरिकन् स्टाइल्" इत्यनेन कियत् धनं अर्जितम् इति लकिन् न घोषितवान् । परन्तु शेयरबजारे संख्याः सार्वजनिकाः सन्ति : अस्मिन् घटनायां रुक्सिङ्ग् इत्यनेन प्रदर्शितानां विपणनक्षमतानां कारणात्, विदेशविस्तार इत्यादिभिः अन्यैः लाभैः सह मिलित्वा, १९ अगस्तदिनाङ्के अमेरिकी-शेयर-गुलाबी-शीट्-बाजारे रुक्सिङ्ग्-समूहस्य ७.१४% वृद्धिः अभवत्, तथा च रुक्सिङ्ग्-विपण्ये मूल्यं वर्धितम्।निवेशः प्रायः ४० कोटि अमेरिकीडॉलर् यावत् अभवत्, यत् प्रायः ३ अरब युआन् इत्यस्य बराबरम् आसीत् ।

——"वुकोङ्ग ब्लैक" इत्यस्य नवीनतमविक्रयस्य प्रायः दुगुणः ।

०२ राजधानीबाजारः "ब्लैक वुकोङ्ग" इत्यस्य विषये उन्मत्तः अस्ति ।

तुलने टेन्सेन्ट् "ब्लैक् वुकोङ्ग" इत्येतयोः सम्बन्धः अधिकः भवितुम् अर्हति । विस्तृतनिवेशानां कृते प्रसिद्धा गेमिङ्ग् कम्पनी गेम साइंस इत्यस्मिन् ५% भागं धारयति इति चर्चा अस्ति । तदतिरिक्तं "Black Wukong" इति Tencent इत्यस्य स्वस्य buyout game platform WeGame इत्यत्र प्रारब्धम् अस्ति ।

अस्य मञ्चस्य पूर्ववर्ती केवलं टेनसेण्ट् ऑनलाइन-क्रीडाणां क्रीडासहायकः "TGP" आसीत्, यस्य उपयोगः खिलाडयः वधः, सहायताः इत्यादीनां आँकडानां अभिलेखनार्थं भवति स्म यथा यथा Steam इत्यादीनि क्रयण-क्रीडा-मञ्चाः अधिकाधिकं लाभप्रदाः भवन्ति तथा तथा Tencent इत्यनेन तान् गेमिंग-मञ्चेषु परिणतम्, ग्राहक-क्रीडासु स्वस्य प्रबल-यातायातस्य माध्यमेन यातायातस्य मार्गः कृतः

२०१८ तमे वर्षे WeGame मञ्चेन एकः हिट् गेमः निर्मितः: "Chinese Parent" इति, यस्य विश्वे २८ लक्षाधिकप्रतियाः विक्रीताः । २०१९ तमे वर्षे वीगेम्-मञ्चे एकल-क्रीडाणां सञ्चितविक्रयः एककोटि-यूनिट्-अधिकः अभवत् । परन्तु "ब्लैक् वूकोङ्ग" इत्यस्य प्रारम्भस्य सार्धघण्टायाः अनन्तरं Steam इत्यत्र एकस्मिन् समये ऑनलाइन-जनानाम् संख्या १४ लक्षं अतिक्रान्तवती, नवीनतमविक्रयः च ३० लक्षं (कुलविक्रयः ४५ लक्षं) अतिक्रान्तवान् इदं प्रतीयते यत् WeGame इत्यनेन अद्यापि Steam इत्यस्य केकस्य वास्तविकरूपेण लाभः न कृतः।

निश्चयेन,ए-शेयर्स् किमपि हॉट् स्पॉट् न त्यक्ष्यन्ति।

वैज्ञानिकक्रीडा ए-शेयर-सूचीकृता कम्पनी नास्ति, परन्तु स्मार्ट-निवेशकाः सर्वदा लाभांश-साझेदारी-मार्गान् अन्वेष्टुं शक्नुवन्ति ।

२० अगस्त दिनाङ्के झेजिआङ्ग एडिशन मीडिया इत्यस्य शेयरमूल्ये १०% वृद्धिः अभवत् । कारणं जटिलं नास्ति : कम्पनीयाः सहायककम्पनी झेजियांग पब्लिशिंग ग्रुप् डिजिटल मीडिया कम्पनी लिमिटेड् "ब्लैक मिथ्: वुकोङ्ग" इति क्रीडायाः प्रकाशकः अस्ति

CITIC Publishing "Wukong Black" इत्यस्य परिधीय-उत्पादानाम् उत्पादकः अस्ति, तथा च कम्पनी अस्य क्रीडायाः सेटिंग्-पुस्तकं प्रकाशयिष्यति । प्रारम्भे नवम्बरमासस्य समीपे परिधीय-उत्पादानाम् आरम्भः करणीयः अस्ति । २० अगस्तदिनाङ्के कम्पनी २०.०२% वर्धिता

हुआयी ब्रदर्स् इत्यस्य शेयर् मूल्यं १९% अधिकं वर्धितम् । तस्य पृष्ठतः सम्बन्धः अस्ति : हीरो इन्टरएक्टिव् इन्टरटेन्मेण्ट् इत्यस्य सहायककम्पनी तियानजिन् हीरो फाइनेन्शियल होल्डिङ्ग्स् टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य गेम साइंस इत्यस्य १९% भागाः सन्ति, यदा तु हुयी ब्रदर्स् इत्यस्य हिरो इन्टरएक्टिव् इन्टरटेन्मेण्ट् इत्यस्य प्रायः ५.१७% भागाः सन्ति

CITS United अपि तस्मिन् एव दिने स्वस्य दैनिकसीमाम् अवाप्तवान् । परन्तु "किञ्चित् बृहत् सन्दर्भः" कम्पनीयाः "वुकोङ्ग ब्ल्याक्" इत्यस्य च मध्ये स्पष्टं सम्बन्धं न प्राप्नोत् केचन माध्यमाः चीनयात्रासेवायुनाइटेड् इति संस्थां पृष्टवन्तः, ततः कम्पनी प्रतिवदति स्म यत् "सीमावृद्धेः विशिष्टकारणानि अहं न जानामि" इति ।

२० तमे दिनाङ्के शान्क्सी-एक्सप्रेस्-मार्गस्य स्टॉक-मूल्ये अपि ९.९३% वृद्धिः अभवत् - "ब्लैक् वुकोङ्ग" इत्यनेन सह तस्य सम्बन्धः अस्ति यत् क्रीडायाः बहवः चलच्चित्रनिर्माणस्थानानि शान्क्सी-नगरे सन्ति, एतेन स्थानीयसांस्कृतिकपर्यटन-उद्योगः वर्धयितुं शक्यते

एतेषां कम्पनीनां विपण्यमूल्यं ४.५ अर्ब युआन् अधिकं वर्धितम् ।

——तत् “वुकोङ्ग ब्ल्याक्” इत्यस्य नवीनतमविक्रयस्य प्रायः त्रिगुणं भवति ।

03 २० वर्षाणि यावत् स्थातुं शक्नोति इति IP?

२०१५ तमे वर्षे लियू क्षियाओलिंग्टोङ्ग् इत्यनेन पुनः टीवी-प्रदर्शने घोषितं यत् चीन-अमेरिका-सहनिर्मितं जर्नी टु द वेस्ट् इति चलच्चित्रं परवर्षे प्रदर्शितं भविष्यति, सः स्वयमेव सर्वेषां कृते सन वुकोङ्ग् इत्यस्य भूमिकां निरन्तरं करिष्यति ——सः प्रायः प्रतिवर्षम् एतां वार्ताम् उद्घोषयति।

दशकेषु झाङ्ग जिनलाइमहोदयेन सन वुकोङ्गस्य भूमिकां परितः निरन्तरं स्वस्य करियरस्य विस्तारः कृतः सः न केवलं सन वुकोङ्ग इत्यस्य भूमिकां बहुवारं कृतवान्, अपितु वु चेन्गेन् इत्यस्य भूमिकां अपि कृतवान् । सः प्रायः टीवी-स्थानकस्य वसन्त-महोत्सवस्य वानर-वर्षस्य गाला-इत्यत्र अपि प्रमुखः कलाकारः भवति ।

लियू क्षियाओलिंग्टोङ्गस्य सफलता तस्य उत्तम-अभिनय-कौशलस्य कारणेन अस्ति, परन्तु स्पष्टतया, "पश्चिमयात्रा" इत्यस्य १९८३ तमे संस्करणे सन वुकोङ्गस्य भूमिकायाः ​​सफलतायाः कारणात् बहु भावुक-बोनस-बिन्दवः प्राप्ताः

गेमिङ्ग् उद्योगे सफलः IP "आजीवनं स्थातुं" अपि शक्नोति ।

अस्मिन् ग्रीष्मकाले "Dungeon and Fighter" इत्यस्य चलसंस्करणं, अर्थात् "Dungeon and Fighter: Origins" इति सर्वाधिकं विजेता अभवत् । "डन्जन् एण्ड् फाइटर" इति ८०-९० दशकेषु जन्म प्राप्य असंख्यजनानाम् बाल्यकालस्य स्मृतिः अस्ति । यद्यपि भावनाः खादितुम् न शक्यन्ते तथापि अन्येषां भावनाः खादितुम् अर्हन्ति "DNF" इति त्रीणि अक्षराणि खिलाडयः डाउनलोड् कर्तुं वा पुनः चार्जं कर्तुं वा पर्याप्ताः कारणानि सन्ति। सेंसर टॉवर-आँकडानां अनुसारं, अस्य क्रीडायाः प्रक्षेपणात् दशदिनान्तरे अस्य क्रीडायाः राजस्वं १० कोटि अमेरिकी-डॉलर्-अधिकं जातम् - उपरि उल्लिखितस्य "वुकोङ्ग ब्ल्याक्" इत्यस्य पूर्वविक्रयात् (जुलाई-मासस्य १३ दिनाङ्कपर्यन्तं) अधिकम्

अतः पूर्वं टेन्सेण्ट् इत्यनेन स्वस्य प्रमुखस्य IP "लीग आफ् लेजेण्ड्स्" इत्यस्य परितः "लीग आफ् लेजेण्ड्स्", "लीग् आफ् लेजेण्ड्स् ईस्पोर्ट्स् मेनेजर", "लीग् आफ् लेजेण्ड्स् मोबाईल्" इत्यादीनि अनेकानि सर्वाधिकविक्रयितानि क्रीडाः प्रारब्धानि

NetEase, अद्यपर्यन्तं "Fantasy Westward Journey" अद्यापि तस्य लाभप्रदक्रीडासु अन्यतमः अस्ति ।

२००३ तमे वर्षे आरब्धम् एतत् एमएमओआरपीजी अद्यापि नेटईज गेम्स् इत्यस्य राजस्वजननसाधनरूपेण उपयुज्यते अस्मिन् वर्षे प्रथमत्रिमासे तस्य राजस्वं नूतनं उच्चतमं स्तरं अपि प्राप्तवान् । बहुकालपूर्वं नेटईजस्य "पुराणः क्रीडा" "एवरलास्टिंग्" अपि मोबाईलफोनेषु प्रारब्धः आसीत् गोल्डमैन् सैच्स् विश्लेषकाणां भविष्यवाणीनुसारं क्रीडायाः प्रथमवर्षस्य राजस्वं ६.४ अरब युआन् यावत् भविष्यति - उच्चगुणवत्तायुक्तस्य IP कृते धनं, यत् अस्ति अतः लाभप्रदः।

प्रथमः घरेलुः एएए क्रीडा इति नाम्ना "ब्लैक वूकोङ्ग" केवलं अस्थायी हिटः नास्ति ।

एतां भावनां साक्षात्कर्तुं मोबाईल गेमिंग् अवश्यमेव प्रत्यक्षतमः मार्गः अस्ति ।

क्रीडाविधायाः दृष्ट्या "ब्लैक वूकोङ्ग" इत्यस्य क्रीडारूपं मोबाईलक्रीडाणां सामान्ययुद्धविधिना सह न सङ्गच्छते तथापि "अर्ध-एकान्तक्रीडा" "गेन्शिन् इम्पैक्ट्" इत्यनेन महती सफलता प्राप्ता इति विचार्य mobile game of "Black Wukong" संस्कृतिषु कल्पना अपि अस्ति। ——"ब्लैक् वूकोङ्ग्" इत्यस्य प्रक्षेपणात् पूर्वं लोकप्रियः "ब्लैक् मिथ्: वुकोङ्ग" इति मोबाईल् गेमः एप् स्टोर् इत्यत्र प्रकटितः, "वास्तविकः नकली च सन वुकोङ्ग" इति प्रहसनं कृतवान्

श्रृङ्खलायाः कल्पनाशक्तिः अपि पर्याप्तः अस्ति । २०२१ तमे वर्षे लीग् आफ् लेजेण्ड्स् इति टीवी-श्रृङ्खला "बैटल आफ् टू सिटीज" इति वैश्विकरूपेण प्रदर्शिता केवलं घरेलु-टेन्सेन्ट्-वीडियो-मञ्चे सञ्चित-दृश्यानि २९ कोटि-गुणानि अभवन् । अपरपक्षे "नेझा: द डेविल् बॉय कम्स् टु द वर्ल्ड" इत्यस्य सफलतायाः कारणात् चलच्चित्रस्य दूरदर्शनस्य च विपण्यां चीनीयपौराणिककथानां क्षमता सिद्धा अभवत् ।

"ब्लैक वूकोङ्ग" इत्यस्य परिधीय-उत्पादानाम् मुद्रीकरणं वर्तमान-निरन्तर-काले प्रविष्टम् अस्ति । क्रीडायाः विमोचनात् मासद्वयपूर्वमेव जेडी डॉट कॉम् इत्यत्र प्रायः २००० युआन् मूल्यस्य "ब्लैक् वूकोङ्ग" भौतिक उपहारपेटिकायाः ​​आरक्षणस्य संख्या ३,००,००० अतिक्रान्तवती

ब्लिजार्ड् तः टेन्सेण्ट् पर्यन्तं क्रीडा-उद्योगेन कथाः उपयुज्य सिद्धं कृतं यत् IP एकः नगद-गौः अस्ति यः अस्मिन् उद्योगे न क्षीणः भविष्यति । विशेषतःअस्मिन् त्रिमूर्तियुगे चलक्रीडा, चलच्चित्रं दूरदर्शनं च, परिधीयसामग्री च साम्राज्यस्य निर्माणार्थं सफलस्य IP-निर्माणं पर्याप्तम् अस्ति ।तावत्पर्यन्तं "वुकोङ्ग ब्ल्याक्" इत्यस्य उद्घाटने कति प्रतियाः विक्रीताः इति महत्त्वपूर्णः विषयः न भवेत् ।