समाचारं

१६ मासानां मौनस्य अनन्तरं पिको ४,२९९ युआन् हेडसेट् इत्यनेन एमआर मार्केट् इत्यस्य द्वारं ठोकयितुम् इच्छति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टेनसेण्ट् टेक्नोलॉजी इत्यस्य लेखकः सु याङ्गः

सम्पादक झेंग केजुन

२०२४ तमस्य वर्षस्य अगस्तमासस्य २० दिनाङ्के PICO इत्यनेन नूतनं उत्पादप्रक्षेपणसम्मेलनं कृत्वा PICO 4 Ultra MR mixed reality all-in-one यन्त्रं प्रक्षेपणं कृतम् । एतत् उत्पादं PICO इत्यस्य पूर्वस्य उत्पादस्य PICO 4 Pro इत्यस्य विमोचनस्य प्रायः १६ मासानां अनन्तरं भवति ।

PICO इत्यस्य MR लेआउट् इत्यस्य प्रथमं सोपानरूपेण PICO 4 Ultra इत्यनेन हार्डवेयर इत्यस्य दिशात्मकं अद्यतनं कृतम् अस्ति, यत्र द्वितीयपीढीयाः Snapdragon XR2 चिप् अपि अस्ति, यत् 4nm प्रक्रियायाः उपयोगं करोति तथा च GPU प्रदर्शनं पूर्वस्मात् २.५ गुणाधिकं भवति पीढ़ी। एम.आर.

दृष्टिः PICO 4 Ultra 90Hz द्विनेत्री 4K+ रिजोल्यूशन स्क्रीन इत्यनेन सुसज्जितम् अस्ति यत् चमकः पूर्वपीढीयाः उत्पादस्य अपेक्षया 25% अधिका अस्ति ×१९२०, PICO4 इत्यस्य तुलने ६२% वृद्धिः अभवत् ।

Mate इत्यस्य नवीनतमस्य Quest 3 इत्यस्य तुलने PICO 4 Ultra इत्यस्य शरीरस्य स्मृतिः, बैटरी क्षमता, समग्रशरीरस्य भारः च अपेक्षाकृतं लाभाः सन्ति ।

२०२४ तमस्य वर्षस्य जूनमासे चीनदेशे एप्पल् विजन प्रो इत्यस्य प्रक्षेपणेन सह वर्चुअल् रियलिटी मार्केट् पुनः जनसमूहस्य दृष्टौ आगतः अस्ति परन्तु पारम्परिकस्य 3C डिजिटलक्षेत्रस्य तुलने आभासीयवास्तविकता-उद्योगस्य समग्र-विपण्य-आकारः अतीव लघुः अस्ति, यत् अद्यापि सर्वेषां सहभागिनां निर्मातृणां सामना कर्तुं आवश्यकी समस्या अस्ति

अस्मिन् वर्षे मध्ये IDC द्वारा प्रकाशितेन "AR/VR Headset Market Quarterly Tracking Report" इत्यनेन ज्ञातं यत् 2024 तमस्य वर्षस्य प्रथमत्रिमासे चीनस्य AR/VR हेडसेट् प्रेषणं १०७,००० यूनिट् आसीत्, यत् वर्षे वर्षे ३७.८% न्यूनता अभवत् तेषु वीआर-शिपमेण्ट् २२,००० यूनिट् आसीत्, वर्षे वर्षे ७२.६% न्यूनीभूता, एमआर-शिपमेण्ट् वर्षे वर्षे ५२.७% न्यूनीभूता; ८,००० यूनिट् .

बाइट् इत्यनेन अधिग्रहीतस्य अनन्तरं पिको ४ इत्यस्य विमोचनेन सह पिको इत्यस्य महत् ध्यानं प्राप्तम्, परन्तु वर्चुअल् रियलिटी उपकरणनिर्माणकम्पनीषु सर्वदा सर्वाधिकं दबावः आसीत्

शिरः-माउण्टेड्-प्रदर्शन-यन्त्र-विपण्यस्य मन्द-वृद्धेः बृहत्तमः दोषः सामग्री-पारिस्थितिकी-अभावः अस्ति, यत् आभासी-वास्तविकता-हार्डवेयर-उपकरण-शिपमेण्ट्-इत्यस्य स्केल-करणाय कठिनं करोति, येन सामग्री-निर्मातृणां सॉफ्टवेयर-विकासकानां च कृते उच्च- गुणवत्तापूर्ण सामग्री।

अस्मिन् पत्रकारसम्मेलने PICO इत्यनेन तत्सम्बद्धानां सॉफ्टवेयर पारिस्थितिककठिनतानां समस्यायाः समाधानार्थं Pico OS इत्यस्य नूतनं संस्करणं विमोचितम् यत् एतत् Android APPs इत्यनेन सह पूर्णतया संगततां प्राप्तुं शक्नोति तथा च बहु-मोडल-अन्तर्क्रियायाः समर्थनं कर्तुं शक्नोति, यत्र हन्डल्स्, इशाराः, कीबोर्ड्, माउस् च सन्ति उपयोक्तारः कार्यपीठे विण्डोज, मैक्, मोबाईलफोन् इत्यादीनां उपयोगं अपि कर्तुं शक्नुवन्ति । एप्पल् इव पिको अपि उत्पादकताद्वारा आभासीयवास्तविकता-उत्पादानाम् प्रयोज्यतां विस्तृतं कर्तुं आशास्ति ।

आधिकारिकवार्तानुसारं PICO 4 Ultra उद्यमसंस्करणस्य मूल्यं 7,499 युआन्, PICO 4 Ultra उपभोक्तृसंस्करणस्य मूल्यं च 4,299 युआन् अस्ति ।