समाचारं

सर्वेक्षणम् : अमेरिकी-प्रमुखकम्पनीनां आर्धाधिकानां मतं यत् एआइ-इत्यनेन तेषां व्यवसायाय जोखिमः भवति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, २० अगस्त (सम्पादक क्षिया जुंक्सिओङ्ग) २.अमेरिकी-बृहत्-कम्पनीनां आर्धाधिकाः कृत्रिमबुद्धिः (AI) स्वव्यापारस्य सम्भाव्यजोखिमरूपेण पश्यन्ति इति नूतनसर्वक्षणेन ज्ञातम् ।

सर्वेक्षणं शोधमञ्चेन एरिज् इत्यनेन कृतम् सम्पूर्णं, Arize AI इत्यनेन बृहत्कम्पनीनां सार्वजनिकप्रकाशनस्य विश्लेषणं कृतम्। समग्रतया अमेरिकी फॉर्च्यून ५०० कम्पनीनां ५६% कम्पनीभिः स्वस्य नवीनतमवार्षिकप्रतिवेदनेषु एआइ इत्यस्य जोखिमकारकत्वेन उल्लेखः कृतः, यत् २०२२ तमे वर्षे ९% इत्यस्मात् महत्त्वपूर्णं वृद्धिः इति अध्ययनेन ज्ञायते एआइ उद्योगे परिवर्तनस्य नेतृत्वं कुर्वन्तः चैटबोट्ChatGPTनवम्बर २०२२ तमे वर्षे प्रदर्शितम् ।

तदपेक्षया १०८ गृहेषु समर्पितेषु...जनरेटिव ए.आइकम्पनीषु केवलं ३३ एव तत् अवसररूपेण दृष्टवन्तः । सम्भाव्यलाभेषु व्ययदक्षता, परिचालनलाभः, त्वरितं नवीनता च अन्तर्भवति इति कम्पनीभिः स्वस्य वार्षिकप्रतिवेदनेषु उल्लेखितम्। परन्तु शेषकम्पनयः जननात्मकं एआइ इत्येतत् जोखिमरूपेण पश्यन्ति ।

अनेकाः कम्पनयः एआइ-द्वारा वर्धितं जोखिमं पश्यन्ति, यतः कार्यकारीणां चिन्ता वर्तते यत् ते प्रौद्योगिक्याः शोषणं कर्तुं श्रेष्ठानां प्रतिद्वन्द्वीनां तालमेलं न स्थापयितुं शक्नुवन्ति इति

स्ट्रीमिंग् मीडिया दिग्गजः नेटफ्लिक्स् इत्यनेन चेतावनी दत्ता यत् एआइ परिनियोजनेन प्रतियोगिनः लाभं प्राप्तुं शक्नुवन्ति, येन तेषां प्रभावीरूपेण प्रतिस्पर्धां कर्तुं क्षमता प्रभाविता भविष्यति तथा च कम्पनीयाः परिचालनपरिणामाः प्रतिकूलरूपेण प्रभाविताः भवितुम् अर्हन्ति।

तदतिरिक्तं अन्ये सम्भाव्यहानिषु येषां विषये कम्पनयः चिन्तिताः सन्ति तेषु प्रतिष्ठायाः अथवा परिचालनस्य विषयाः सन्ति यथा, एआइ मानवअधिकारस्य, रोजगारस्य, गोपनीयतायाः च दृष्ट्या नैतिकजोखिमान् जनयितुं शक्नोति

दूरसञ्चारसमूहः मोटोरोला इत्यनेन उक्तं यत् एआइ सर्वदा अपेक्षितरूपेण कार्यं न कर्तुं शक्नोति तथा च आँकडासमूहाः अपर्याप्ताः भवितुम् अर्हन्ति अथवा अवैधं, पक्षपातपूर्णं, हानिकारकं वा आक्षेपार्हं वा सूचनां भवितुं शक्नोति, यस्य नकारात्मकः प्रभावः तस्य अर्जनस्य प्रतिष्ठायाश्च उपरि भवितुम् अर्हति।

केचन उद्योगाः अन्येभ्यः अपेक्षया एआइ विषये अधिकं चिन्तिताः सन्ति। अमेरिकी-देशस्य बृहत्-माध्यम-मनोरञ्जन-कम्पनीनां ९०% अधिकाः अवदन् यत् अस्मिन् वर्षे द्रुतगत्या वर्धमानाः एआइ-प्रणाल्याः व्यावसायिक-जोखिमः भवति, यत्र ८६% सॉफ्टवेयर-प्रौद्योगिकी-समूहाः अपि एतादृशं मतं धारयन्ति

दूरसंचारकम्पनीनां द्वितीयतृतीयाधिकाः, स्वास्थ्यसेवा, वित्तीयसेवा, खुदरा, उपभोक्तृ, एयरोस्पेस् कम्पनीनां आर्धाधिकाः च निवेशकानां कृते एतादृशी एव चेतावनीम् अयच्छन्

केचन कम्पनयः अपि उल्लेखितवन्तः यत् एआइ वित्तीयजोखिमान् आनेतुं शक्नोति, यथा व्ययः वर्धमानः, अप्रत्याशितता च ।

सॉफ्टवेयर-विशालकायः सेल्सफोर्स्-कम्पनी कथयति यत् एतत् उपयुज्यतेए आई प्रौद्योगिकीआँकडासंग्रहणं गोपनीयतां च सम्बद्धाः नवीनाः नैतिकविषयाः। कम्पनी उक्तवती यत् उदयमानानाम् एआइ-अनुप्रयोगानाम् अनिश्चिततायाः कारणेन तस्याः लाभान्तरं प्रभावितं भवितुम् अर्हति, अर्थात् नूतनानां मॉडल्-विकासे परीक्षणे च अधिकं निवेशं कर्तव्यं भवितुम् अर्हति

कानूनी, नियामक तथाजालसुरक्षाएआइ-दृष्ट्या एआइ-जोखिमाः अपि उद्यमानाम् चिन्ताजनकः विषयः अस्ति । मनोरञ्जनविशालकायः डिज्नी इत्यनेन चेतावनी दत्ता यत् जनरेटिव एआइ इत्यादीनां नूतनानां प्रौद्योगिकीनां विकासं नियन्त्रयन्तः नियमाः अद्यापि अनिर्धारिताः सन्ति, ये तस्य विद्यमानव्यापारप्रतिरूपं प्रहारयितुं शक्नुवन्ति, यथा तस्य बौद्धिकसम्पत्त्याः उपयोगात् राजस्वप्रवाहाः, मनोरञ्जनउत्पादाः कथं निर्मीयन्ते इति।

औषधसमूहः Viatris इत्यनेन चेतावनी दत्ता यत् कर्मचारिभिः अथवा आपूर्तिकर्ताभिः AI समाधानस्य उपयोगेन गोपनीयसूचनाः सार्वजनिकरूपेण प्रकटिताः भवितुम् अर्हन्ति तथा च कर्मचारिभिः, नैदानिकपरीक्षणप्रतिभागिभिः वा अन्यैः सह सम्बद्धानां व्यक्तिगतदत्तांशस्य अनधिकृतप्रवेशः च भवितुम् अर्हति।

एआइ इत्येतत् अवसररूपेण पश्यन्ति तेषु मुष्टिभ्यां कम्पनीषु स्वास्थ्यसेवासमूहाः क्वेस्ट् डायग्नोस्टिक्स्, सिग्ना च सन्ति, येषु उक्तं यत् जनरेटिव् एआइ ग्राहकसेवा, नमूनाप्रक्रियाकरणं, दावानां विश्लेषणं च इत्यादीनां व्यवसायस्य भागेषु सुधारं कुर्वन् अस्ति विज्ञापनकम्पनी आईपीजी इत्यनेन उक्तं यत् एआइ सम्पूर्णे विपणनक्षेत्रे सामग्रीनिर्माणे बुद्धिमान् योजयति।

(Xia Junxiong, वित्तीय एसोसिएटेड प्रेस)