समाचारं

"वालस्ट्रीट् जर्नल्": टेस्ला-संस्थायाः पूर्णतया स्वायत्तं वाहनचालनसॉफ्टवेयरं चीनदेशे अद्यापि न प्रारब्धम्, चीनदेशे च तस्य व्यवसायः प्रतिस्पर्धात्मकदबावस्य सामनां करोति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षक डॉट कॉम Xiong Chaoran]"टेस्लाचीनदेशे अद्यापि स्वस्य उन्नततमं चालक-सहायक-विशेषतां न प्रसारितवान्, अतः चीनीय-विद्युत्-वाहन-प्रतिद्वन्द्वीभ्यः अयं वाहननिर्माता पृष्ठतः अस्ति । " " .

वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​अनुसारं २० अगस्तदिनाङ्के, स्थानीयसमये, टेस्ला-संस्थायाः सदैव आशा अस्ति यत् चीनदेशे, अमेरिका-देशात् बहिः तस्य बृहत्तम-विपण्ये, कार-स्वामिनः ऑटोपायलट्-प्रणाल्याः वर्धितस्य संस्करणस्य उपयोगं कर्तुं शक्नुवन्ति, यत् पूर्णतया स्वयमेव चालन-सॉफ्टवेयर इति अपि ज्ञायते (FSD) इति । सॉफ्टवेयरस्य साहाय्येन टेस्ला-वाहनानि मानवहस्तक्षेपं विना आरम्भबिन्दुतः गन्तव्यस्थानं यावत् कुशलतया चालयितुं शक्नुवन्ति, परन्तु स्वामिनः सर्वदा सतर्काः भवन्तु इति कथ्यते

टेस्ला-क्लबस्य मुख्याधिकारी मस्कः गतमासे अवदत् यत् चीनदेशस्य नियामकाः अस्मिन् वर्षे अन्ते यावत् चीनदेशे एफएसडी-इत्यस्य उपयोगाय अनुमोदनं करिष्यन्ति इति अपेक्षा अस्ति। तस्य विपरीतम् चीनीयवाहननिर्मातृभिः चालकसहायकविशेषताः प्रदातुं अनुमोदनं प्राप्तम् यत् चीनदेशे टेस्ला-संस्थायाः यत् प्रदातुं अनुमतिः अस्ति तस्मात् अधिकं उन्नतं प्रायः सस्तां च भवति

गतमासे, २.Xpeng Motors इतिकृत्रिमबुद्ध्या (AI) चालितस्य सहायकवाहनप्रणाल्याः राष्ट्रव्यापी प्रसारणं नगरस्य वीथिषु भ्रमणं कृत्वा यातायातसंकेतानां प्रति प्रतिक्रियां दातुं शक्नोति । हुवावे, ९.आदर्श कारअन्येषु चीनकम्पनीषु अपि चीनदेशस्य शतशः नगरेषु नगरस्य वीथियात्रा इत्यादीनि समानानि सहायकवाहनचालनकार्यक्रमाः प्रदत्ताः सन्ति ।

“चीनदेशे टेस्ला पृष्ठतः पतितः” इति ।

वालस्ट्रीट् जर्नल् इत्यनेन विषये परिचितानाम् उद्धृत्य उक्तं यत् यदि भविष्ये चीनदेशे टेस्ला-संस्थायाः एफएसडी-अनुमोदनं भवति तर्हि प्रारम्भे कतिपयेषु नगरेषु एव सीमितं भवितुम् अर्हति, नियामकाः च प्रायः "सीमितक्षेत्रेषु सेवा-विमानचालकानाम्" आवश्यकतां जनयन्ति

टेस्ला इत्यस्य सॉफ्टवेयरं सम्प्रति चीनदेशे प्रायः ४५०० डॉलरं विक्रीयते, यदा तु तस्य चीनीयप्रतिद्वन्द्वीनां उत्पादाः प्रायः न्यूनाः भवन्ति अथवा कारक्रेतृभ्यः निःशुल्कं अपि प्रदत्ताः भवन्ति । विश्लेषकाः मन्यन्ते यत् मूल्यान्तरेण चीनीयकारस्वामिभ्यः टेस्ला-सहायकवाहनव्यवस्थायाः आकर्षणं न्यूनीकरोति । चीनदेशे वर्तमानकाले उपलब्धानां विशेषतानां तुलनां कुर्वन् परामर्शदातृसंस्थायाः ऑटोमोटिव् फोरसाइट् इत्यस्य झाङ्ग यू इत्यनेन उक्तं यत् चीनदेशे टेस्ला पृष्ठतः पतितः अस्ति ।

टेस्ला इत्यनेन स्वस्य आधिकारिकचीनीजालस्थले सूचनायां उक्तं यत्, चीनदेशस्य उपभोक्तृभ्यः पूर्वमेव अमेरिकादेशे विक्रीताः उत्पादाः प्रदातुं शक्नुवन्त्याः पूर्वं अरब-अरब-किलोमीटर्-पर्यन्तं वाहनचालनस्य सञ्चयः करणीयः, नियामक-अनुमोदनं च प्राप्तुं शक्नोति .

मस्क-टेस्ला-योः कृते स्वयमेव चालयितुं शक्यमानानां कारानाम् विकासः महत्त्वपूर्णः अस्ति । "यः कोऽपि टेस्ला स्वयमेव चालयितुं गच्छति इति न विश्वसिति सः टेस्ला-समूहस्य स्वामित्वं न अर्हति" इति मस्कः नवीनतम-उपार्जन-आह्वान-समारोहे अवदत् ।

केचन चीनदेशस्य वाहननिर्मातारः अवदन् यत् टेस्ला इत्यस्य अत्याधुनिकं FSD सॉफ्टवेयरं यदि अनुमोदितं भवति तर्हि स्वस्य सॉफ्टवेयरं अतिक्रमितुं शक्नोति। अस्मिन् वर्षे जुलैमासे गु जुन्ली, यः एकदा टेस्ला तथा एक्सपेङ्ग मोटर्स् इत्येतयोः द्वयोः अपि तकनीकीकार्यकारीरूपेण कार्यं कृतवान्, सः एआइ सम्मेलने अवदत् यत् टेस्ला सहायकवाहनचालनप्रौद्योगिक्यां चीनीयकम्पनीभ्यः वर्षद्वयं यावत् अग्रे अस्ति।

चीनदेशे विक्रयः न्यूनः भवति, टेस्ला चीनीयकारकम्पनीभ्यः स्पर्धायाः सामनां करोति

अस्मिन् वर्षे प्रथमार्धे चीनीयविपण्ये टेस्ला-संस्थायाः राजस्वस्य २०% भागः आसीत् । अन्येषां यूरोपीय-अमेरिकन-वाहननिर्मातृणां इव चीनदेशे टेस्ला-संस्थायाः विक्रयः न्यूनः भवति ।

चीनयात्रीकारबाजारसूचनासङ्घस्य (CPCA) आँकडानुसारं चीनदेशे नूतनानां ऊर्जावाहनानां (सर्वविद्युत्वाहनानां प्लग-इन् संकरवाहनानां च सहितम्) टेस्ला-संस्थायाः विपण्यभागः अस्मिन् वर्षे प्रथमार्धे ६.८% यावत् न्यूनीभूतः, यत्... गतवर्षस्य तस्मिन् एव काले ९.५% इत्यस्मात् न्यूनम् आसीत् ।

टेस्ला इत्यनेन उक्तं यत् तस्य FSD चालनसॉफ्टवेयरस्य (FSD V12) १२ तमे संस्करणपरिवारः बहुधा अद्यतनः पुनरावृत्तिश्च भवति, तथा च मानवमस्तिष्कस्य तंत्रिकाजालस्य प्रतिरूपितं AI, शिक्षणसाधनं च उपयुज्यते

अस्मिन् वर्षे आरम्भात् आरभ्य अमेरिकीस्वामिनः FSD V12 इत्यनेन सह स्वयमेव चालयितुं शक्नुवन्ति, ये मूलतः नगरस्य वीथिषु सहितं सुगतिचक्रे मानवस्य वा त्वरकस्य उपरि पादस्य वा आवश्यकतां विना स्वयमेव चालयन्ति टेस्ला स्वामिनः स्मारयति यत् ते कदापि स्ववाहनानि ग्रहीतुं सज्जाः भवेयुः। चीनदेशे नियामकसंस्थाः कारकम्पनीभ्यः एतादृशानि "हस्तमुक्तवाहनचालन" स्वायत्तवाहनप्रणालीं प्रदातुं न अनुमन्यन्ते ।

टेस्ला इत्यनेन प्रयुक्ता एआइ-आधारितसहायकवाहनप्रणाली पुरातनप्रणाल्याः स्थाने भवति यत् वाहनस्य सम्मुखीभवितुं शक्यमाणानां सर्वेषां परिस्थितीनां नियमाः पूर्वं निर्धारयितुं प्रयतते स्म टेस्ला इत्यनेन मार्चमासे उक्तं यत् तस्य नवीनतमप्रणाली कोटिकोटिभिः विडियोक्लिप्-इत्यत्र प्रशिक्षिता अस्ति, यत्र सङ्गणकसङ्केतस्य लक्षशः पङ्क्तयः प्रतिस्थाप्यते ।

इदानीं चीनदेशस्य वाहननिर्मातारः अपि स्वस्य एआइ-माडलस्य प्रशिक्षणार्थं बहु परिश्रमं कुर्वन्ति । विद्युत्वाहनानां क्षेत्रे अपि एतादृशेन प्रतिस्पर्धात्मकेन दृश्येन चीनदेशस्य वाहननिर्मातृणां वैश्विकं अग्रभागं प्रति गन्तुं साहाय्यं कृतम् अस्ति ।

यूबीएस विश्लेषकः पौल गोङ्गः अवदत् यत् “अस्य विपण्यस्य सौन्दर्यं यत् प्रतिभागिनां विविधतायाः, तीव्रप्रतिस्पर्धायाः च कारणात् अधिकं परीक्षणं त्रुटिं च प्रेरयति, यत् द्रुततरं प्रगतिम् उत्तेजयिष्यति

चीन-अमेरिका-देशयोः मार्गस्य स्थितिः भेदः अस्ति वा टेस्ला-क्लबस्य अनुकूलता भविष्यति वा ?

अस्मिन् वर्षे एप्रिलमासे टेस्ला-सङ्घस्य मुख्यकार्यकारी मस्कः चीनदेशस्य बीजिंग-नगरस्य आकस्मिकं भ्रमणं कृत्वा कम्पनीयाः द्वितीयबृहत्तमविपण्यं प्रति "आश्चर्ययात्राम्" आरब्धवान् । एतेन भ्रमणेन चीनदेशे टेस्ला-संस्थायाः एफएसडी-इत्यस्य अनुमोदनस्य आशा अपि अभवत्, कम्पनीयाः स्टॉक-मूल्ये अपि वृद्धिः अभवत् ।

अस्मिन् वर्षे मेमासे चीनस्य (शंघाई) पायलट् मुक्तव्यापारक्षेत्रस्य लिङ्गङ्गनवक्षेत्रप्रबन्धनसमित्या देशस्य प्रथमं सीमापारपरिदृश्याधारितं सामान्यदत्तांशसूचीं सूचीसमर्थकं परिचालनमार्गदर्शकं च प्रकाशितम्। दस्तावेजाः दर्शयन्ति यत् एकवर्षीयस्य पायलट्-परियोजनायाः अन्तर्गतं शङ्घाई-मुक्तव्यापार-लिङ्गाङ्ग-क्षेत्रे पञ्जीकृताः कम्पनयः, यत्र टेस्ला-संस्थायाः शङ्घाई-गीगा-फैक्टरी स्थिता अस्ति, ते सूचीकृतानि आँकडानि विदेशेषु स्थानान्तरयितुं शक्नुवन्ति, विना अग्रे सुरक्षा-मूल्यांकनानि

विषये परिचिताः जनाः वालस्ट्रीट् जर्नल् इत्यस्मै अवदन् यत् टेस्ला इत्यनेन वस्तुतः "प्लान् बी" इति विषये विचारः कृतः - चीनस्य मार्गस्य स्थितिः आधारीकृत्य वाहनचालनप्रणालीं प्रशिक्षितुं चीनदेशे एकं डाटा सेण्टरं निर्मातुं, परन्तु एतत् सरलं नास्ति। तदतिरिक्तं टेस्ला अपि अध्ययनं कुर्वन् अस्ति यत् अस्य एआइ प्रौद्योगिक्याः समर्थनं दातुं अत्यन्तं उन्नतानि एनवीडिया चिप्स् क्रेतुं शक्नोति वा इति। परन्तु किञ्चित्कालं यावत् अमेरिकी-सर्वकारेण चीनदेशे एआइ-चिप्-निर्यात-प्रतिबन्धानां श्रृङ्खला कार्यान्विता अस्ति, यस्य परिणामेण एनवीडिया चीन-विपण्यं प्रति अनेकानि उन्नत-एआइ-प्रोसेसर-प्रदानं कर्तुं असमर्था अभवत्

अपरपक्षे अमेरिकीसङ्घीयनियामकाः शतशः दुर्घटनानां अन्वेषणं कृतवन्तः, यत्र घातकदुर्घटना अपि सन्ति, येषु टेस्लावाहनानि न्यून उन्नतचालकसहायताप्रणालीनां उपयोगं कुर्वन्ति दिसम्बरमासे टेस्ला इत्यनेन २० लक्षाधिकानि वाहनानि पुनः आहूय अधिकानि अलर्ट्स्, नियन्त्रणानि च योजयित्वा चालकाः ऑटोपायलट्-प्रणाल्याः उपयोगं कुर्वन्तः एकाग्रतां स्थापयितुं स्मर्यन्ते ।

तदतिरिक्तं टेस्ला-संस्थायाः एआइ-वाहनव्यवस्थायाः विषये अपि प्रश्नः कृतः यत्, पर्याप्तं मार्गप्रशिक्षणं विना चीनस्य मार्गस्य स्थितिं सम्यक् सम्भालितुं शक्नोति वा इति। चीनस्य वाहनचालनस्य स्थितिः टेस्ला-संस्थायाः एआइ-सॉफ्टवेयर-प्रशिक्षणार्थं प्रयुक्ताभ्यः अमेरिकी-मार्ग-स्थितिभ्यः भिन्ना भवितुम् अर्हति यथा चीनस्य मार्गेषु अधिकानि अ-मोटरयुक्तानि वाहनानि, पदयात्रिकाः च सन्ति ।

अस्मिन् वर्षे जूनमासे एक्सपेङ्ग मोटर्स् इत्यस्य संस्थापकः हे क्षियाओपेङ्ग् इत्यनेन अमेरिकादेशस्य कैलिफोर्निया-देशं गत्वा टेस्ला-संस्थायाः नवीनतमस्य एफएसडी-संस्करणस्य परीक्षणं कृतम् .

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।