समाचारं

एआइ त्वरकं लक्ष्यं कृत्वा एएमडी जेडटी सिस्टम्स् इत्यस्य अधिग्रहणाय ४.९ अरब डॉलरं व्यययति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पत्रकार: यांग हुई सम्पादक: यांग ज़िया

प्रमुखानां अन्तर्राष्ट्रीयकम्पनीनां दत्तांशकेन्द्राणां स्पर्धा अधिकाधिकं तीव्रा भवति ।

२० अगस्त दिनाङ्के "दैली इकोनॉमिक न्यूज" इत्यस्य एकः संवाददाता तः...ए.एम.डीएएमडी इत्यनेन जेडटी सिस्टम्स् इत्यस्य अधिग्रहणं ४.९ अरब डॉलरं नकदं स्टॉकं च कर्तुं सहमतम् अस्ति, यत्र लेनदेनस्य समाप्तेः अनन्तरं कतिपयेषु माइलस्टोनेषु आधारितं ४० कोटि डॉलरपर्यन्तं आकस्मिकभुगतानं भवति इति एएमडी इत्यनेन ज्ञातम्। एएमडी इत्यस्य अपेक्षा अस्ति यत् २०२५ तमस्य वर्षस्य अन्ते यावत् लेनदेनं गैर-जीएएपी (सामान्यतया स्वीकृतलेखासिद्धान्ताः) आधारेण वृद्धिशीलः भविष्यति।

सार्वजनिकसूचनाः दर्शयति यत् ZT Systems वैश्विक उद्यमानाम् सेवां प्रदातितथा सामान्यगणनासंरचनानां प्रदातारः। एएमडी इत्यस्य मते जेडटी सिस्टम्स् इत्यस्य अधिग्रहणं एएमडी इत्यस्य पूरकं भविष्यतिचिप्तथा क्लाउड् तथा उद्यमस्तरीयग्राहकेषु एएमडी एआइ रैक-स्तरीयप्रणालीनां परिनियोजनं त्वरितुं सॉफ्टवेयरक्षमता, तथा च एएमडी-सञ्चालित-एआइ-अन्तर्निर्मित-संरचनायाः बृहत्-परिमाणे परिनियोजने क्लाउड्-उद्यम-स्तरीय-ग्राहकानाम् अपि सहायतां करिष्यति

एएमडी अध्यक्षः मुख्यकार्यकारी च सु ज़िफेङ्ग इत्यनेन उक्तं यत् जेडटी सिस्टम्स् इत्यस्य अधिग्रहणं कम्पनीयाः दीर्घकालीन एआइ रणनीत्याः अग्रिमः प्रमुखः कदमः अस्ति, यस्य उद्देश्यं अग्रणी प्रशिक्षणं अनुमानसमाधानं च प्रदातुं वर्तते यत् मेघात् उद्यमस्तरं यावत् बृहत्परिमाणेन द्रुतविकासं प्राप्तुं शक्नोति ग्राहकाः परिनियोजयन्ति। "ZT विश्वस्तरीयं सिस्टम् डिजाइनं रैक-स्केल-समाधान-विशेषज्ञतां च आनयति, यत् अस्माकं डाटा सेण्टर एआइ-प्रणालीं ग्राहकसमर्थनक्षमतां च बहुधा सुदृढां करिष्यति।"

तदतिरिक्तं "दैनिक आर्थिकसमाचारः" इति संवाददाता अपि ज्ञातवान् यत् उपर्युक्तव्यवहारस्य समाप्तेः अनन्तरं जेडटी सिस्टम्स् एएमडी डाटा सेण्टर सोल्यूशन्स् डिविजन इत्यत्र सम्मिलितः भविष्यति। जेडटी-सीईओ फ्रैंक झाङ्गः विनिर्माणसञ्चालनस्य नेतृत्वं करिष्यति, तथा च जेडटी-अध्यक्षः डग हुआङ्गः डिजाइन-ग्राहक-समर्थन-दलानां नेतृत्वं करिष्यति, एतौ द्वौ अपि एएमडी-कार्यकारी-उपाध्यक्षाय महाप्रबन्धकं च फॉरेस्ट्-नोरोड्-इत्यस्मै प्रतिवेदनं दास्यति एएमडी संयुक्तराज्ये जेडटी सिस्टम्स् इत्यस्य प्रमुखस्य डाटा सेण्टर आधारभूतसंरचनानिर्माणव्यापारस्य अधिग्रहणार्थं रणनीतिकसाझेदारं अपि अन्वेषयिष्यति।

वित्तीयप्रतिवेदनस्य आँकडानां आधारेण अस्य वर्षस्य द्वितीयत्रिमासे ए.एम.डीCPU(CPU), ९.GPU(ग्राफिक्स प्रोसेसर) इत्यादीनां व्यवसायानां च आँकडाकेन्द्रविभागस्य राजस्वं २.८ अरब अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे ११५% वृद्धिः अभवत् ।NVIDIAनवीनतमं वित्तीयप्रतिवेदनम् अद्यापि न प्रकाशितम् अस्ति २०२५ वित्तवर्षस्य प्रथमत्रिमासे एनवीडिया-दत्तांशकेन्द्रस्य राजस्वं २२.६ अरब अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे ४२७% वृद्धिः अभवत्

बहुविधविश्लेषकाणां मतेन एएमडी एआइ-त्वरक-अन्तरिक्षे एनवीडिया-तः पृष्ठतः अस्ति इति कारणस्य भागः अस्ति यत् एतत् सर्वं स्वयमेव न निर्माति, तस्य स्थाने सर्वं एकत्र आनेतुं पारिस्थितिकीतन्त्र-साझेदारी-विषये अवलम्बितुं चयनं करोति -scale integration is AMD's Two areas यत्र एतत् Nvidia इत्यस्मात् पृष्ठतः अस्ति । यदि सम्यक् निष्पादितं भवति तर्हि जेडटी-सौदाः एएमडी-संस्थायाः डाटा सेण्टर-एआइ-बाजारस्य बृहत्तरं भागं गृहीतुं साहाय्यं करिष्यति, यत् २०२७ तमे वर्षे ४०० अरब-डॉलर्-पर्यन्तं गमिष्यति इति अपेक्षा अस्ति ।

(आवरणचित्रस्य स्रोतः : मिजिंग-रिपोर्टरस्य झेङ्ग युहाङ्गस्य छायाचित्रम्)

दैनिक आर्थिकवार्ता