समाचारं

Tongcheng Travel इत्यस्य 2024 Q2 वित्तीयप्रतिवेदनम्: द्वितीयत्रिमासिकस्य राजस्वं 4.25 अरब युआन्, वार्षिकं भुक्तिप्रयोक्तारः 230 मिलियनं यावत् अभवत्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Tencent Technology News (हाओ बोयङ्ग) August 20, 2019 .स एव यात्रा(0780.HK) २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे प्रथमार्धे च स्वस्य कार्यप्रदर्शनप्रतिवेदनं प्रकाशयति । वित्तीयप्रतिवेदने दर्शितं यत् टोङ्गचेङ्ग् ट्रैवल इत्यनेन द्वितीयत्रिमासे ४.२५ अरब युआन् राजस्वं प्राप्तम्, यत् वर्षे वर्षे ४८.१% वृद्धिः अभवत् । समायोजितं शुद्धलाभं ६६ कोटि युआन्, समायोजितं शुद्धलाभमार्जिनं च १५.५% आसीत् ।

२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे यावत् टोङ्गचेङ्ग् ट्रैवल इत्यस्य वार्षिकं भुक्तिप्रयोक्तृणां संख्या २३ कोटिः भविष्यति । चीनदेशस्य प्रथमस्तरीयनगरेषु निवसन्तः अस्य पञ्जीकृताः उपयोक्तारः कुलपञ्जीकृतप्रयोक्तृणां ८७% अधिकाः सन्ति । सेवाभ्रमणस्य सञ्चितसंख्या १.८६ अर्बं यावत् अभवत्, यत् वर्षे वर्षे २९.९% वृद्धिः अभवत् । २०२३ तमे वर्षे समानकालस्य तुलने टोङ्गचेङ्ग् ट्रैवल-उपयोक्तृणां वार्षिकप्रतिव्यक्ति-उपभोगः ३१.९% वर्धितः ।

तत् भङ्गयतु। परिवहनस्य दृष्ट्या द्वितीयत्रिमासे टोङ्गचेङ्ग् ट्रैवलस्य परिवहनव्यापारराजस्वं १.७४ अरबं यावत् अभवत्, यत् वर्षे वर्षे १६.६% वृद्धिः अभवत् तेषु विमानटिकटस्य परिमाणं वर्षे वर्षे प्रायः २०% वर्धितम् । आवासस्य दृष्ट्या द्वितीयत्रिमासे टोङ्गचेङ्ग होटेलस्य आवासव्यापारस्य राजस्वं १.१९ अरबं यावत् अभवत्, यत् वर्षे वर्षे १२.८% वृद्धिः अभवत् तेषु होटेल-कक्ष-रात्रयः वर्षे वर्षे १०% निरन्तरं वर्धन्ते स्म । द्वितीयत्रिमासे अन्यव्यापाराणां राजस्वं ५९ कोटियुआन् यावत् अभवत्, यत् वर्षे वर्षे ८७.३% वृद्धिः अभवत्, यस्य अवकाशयात्राव्यापारः महत्त्वपूर्णघटकानाम् एकः अस्ति