समाचारं

बहुविधविरोधस्य दौरस्य अनन्तरं यूरोपीयसङ्घः चीनदेशात् विद्युत्वाहनानां प्रतिकारशुल्कं किञ्चित् न्यूनीकरोति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

BYD इलेक्ट्रिक कार चित्र स्रोत: दृश्य चीन

लेखक丨चेंग जिओयी

सम्पादक丨ये जिन्यान

Shenwang·Tencent News Xiaoman Studio द्वारा निर्मित

२० अगस्त दिनाङ्के यूरोपीयआयोगेन चीनदेशात् आयातितानां शुद्धविद्युत्वाहनानां अन्तिमप्रतिकारशुल्कस्य मसौदां सम्बद्धपक्षेभ्यः प्रकटितम्, यत् ५ जुलै दिनाङ्के घोषितस्य अस्थायीकरदरात् किञ्चित् न्यूनम् आसीत्

त्रयः कम्पनयः नमूनानि गृहीतवन्तः : BYD, .शुभम्, SAIC, अस्मिन् समये प्रस्ताविताः करदराः १७%, १९.३%, ३६.३% च सन्ति । मासाधिकं पूर्वं अस्थायीकरदराणां तुलने तेषां न्यूनीकरणं कृतम् : ०.४%, ०.६%, १.३% च । जूनमासे प्रारम्भिककरदराणां तुलने ते न्यूनीकृताः: ०.४%, ०.७%, १.८% च । सर्वोच्चकरदरेण दण्डितः एसएआईसी मोटरः कानूनीप्रतिरक्षणद्वयं दातवान्।

निर्णयस्य मसौदे दर्शयति यत् यूरोपीयसङ्घः अन्यकम्पनीषु २१.३% प्रतिकारशुल्कं अन्येषु सर्वेषु असहयोगिकम्पनीषु ३६.३% च आरोपयिष्यति।टेस्लाचीनदेशस्य निर्यातकः इति नाम्ना पृथक् शुल्कदरः कार्यान्वितः भवति, यः ९% भवति । अपि च यूरोपीय-आयोगेन पूर्ववृत्तेन प्रतिकारशुल्कं न आरोपयितुं निर्णयः कृतः ।

सीसीटीवी न्यूज इत्यस्य अनुसारं सम्बद्धाः पक्षाः १० दिवसेषु मतं प्रदास्यन्ति, आयोगस्य सेवाविभागेन सह सुनवायीयाः अनुरोधं च करिष्यन्ति। अस्थायीशुल्कस्य आरोपणानन्तरं चतुर्मासाभ्यन्तरे अन्तिमनिर्णयः कार्यान्वितः भवितुमर्हति, मतदानं च बाध्यकारी भवति । प्रासंगिकपक्षः उचितानुरोधेन तदनन्तरं समीक्षायां च उपायानां विस्तारार्थं आवेदनं कर्तुं शक्नुवन्ति, ये 5 वर्षाणां कृते वैधाः सन्ति।

२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ४ दिनाङ्के यूरोपीय-आयोगेन चीनीय-विद्युत्-वाहनानां विरुद्धं प्रतिकार-अनुसन्धानं आरब्धम् । यूरोपीय आयोगेन उक्तं यत् विभिन्नस्वतन्त्रस्रोताभ्यां एकत्रितानां विपण्यसूचनानाम् आधारेण चीनदेशात् उत्पन्नाः विद्युत्वाहनानि सर्वकारीयसहायताकारणात् यूरोपीयसङ्घस्य विपण्यभागं न्यूनमूल्येन तीव्रगत्या विस्तारयितुं शक्नुवन्ति इति पर्याप्तसाक्ष्याणि सन्ति, येन यूरोपीयसङ्घस्य वाहनउद्योगः क्षतिं प्राप्नोति। मूलभूतविनियमानाम् अनुसारं यूरोपीयसङ्घः २०२४ तमस्य वर्षस्य नवम्बर्-मासस्य २ दिनाङ्कात् परं अन्वेषणं समाप्तं कृत्वा अन्तिमनिर्णयस्य घोषणां करिष्यति ।

पूर्वं चीनदेशः विद्युत्वाहनानां विषये यूरोपीयसङ्घस्य अस्थायीप्रतिकारपरिहारस्य विषये विश्वव्यापारसङ्गठने (WTO) मुकदमान् दातवान् । वाणिज्यमन्त्रालयस्य प्रवक्ता अवदत् यत् यूरोपीयसङ्घस्य प्रारम्भिकनिर्णये यत् निर्धारणं तत् तथ्यात्मकं कानूनी च आधारं नास्ति, विश्वव्यापारसंस्थायाः नियमानाम् गम्भीररूपेण उल्लङ्घनं करोति, जलवायुपरिवर्तनस्य निवारणे वैश्विकसहकार्यस्य समग्रस्थितेः क्षतिं च करोति। वयं यूरोपीयसङ्घं आग्रहं कुर्मः यत् सः तत्क्षणमेव स्वस्य गलतप्रथाः सम्यक् करोतु तथा च चीन-यूरोपीयसङ्घस्य आर्थिकव्यापारसहकार्यं विद्युत्वाहनउद्योगशृङ्खलायाः आपूर्तिशृङ्खलायाः च स्थिरतां च संयुक्तरूपेण निर्वाहयतु। सम्प्रति चीनदेशः विद्युत्वाहनानां विषये यूरोपीयसङ्घस्य अस्थायीप्रतिकारपरिहारस्य विषये विश्वव्यापारसंस्थायाः विवादनिराकरणतन्त्रस्य आश्रयं कृतवान् अस्ति ।

यूरोपीयसङ्घस्य शुल्कवृद्धेः विरोधः केवलं चीनदेशात् एव न आगच्छति। जर्मनीदेशस्य प्रमुखाः कारकम्पनयः, जर्मन-वाहन-उद्योग-सङ्घः च अपि स्वस्य स्पष्टविरोधं प्रकटितवन्तः । जर्मन-वाहन-उद्योग-सङ्घस्य मतं यत् अतिरिक्तशुल्कस्य आरोपणेन न केवलं यूरोपीय-उपभोक्तृषु व्यवसायेषु च नकारात्मकः प्रभावः भविष्यति, अपितु यूरोपीयसङ्घस्य घरेलु-विद्युत्-वाहन-विपण्यस्य विकासे अपि बाधा भविष्यति, जलवायु-लक्ष्याणां प्राप्त्यर्थं च हानिकारकं भविष्यति |.

चीनदेशे जर्मनकारकम्पनीनां संयुक्तोद्यमब्राण्ड्, यथा...एसएआईसी फोक्सवैगन, FAW-वोक्सवैगन, 1999।FAW Audiबीएमडब्ल्यू तेजस्वीबीजिंग बेन्जइत्यादिषु अतिरिक्तं २१.३% शुल्कं अपि गृहीतं भविष्यति ।

डाटा कम्पनी डाटाफोर्स् इत्यनेन संकलितस्य १६ यूरोपीयसङ्घस्य सदस्यराज्यानां आँकडानां अनुसारं चीनस्य विद्युत्वाहनपञ्जीकरणेषु जुलैमासे मासे मासे ४५% न्यूनता अभवत् यतः प्रतिकारशुल्कनीतीनां प्रभावः अभवत्

यद्यपि यूरोपीयआयोगः अपेक्षते यत् अन्तिमनिर्णयेन २७ सदस्यराज्यानां पूर्णसमर्थनं प्राप्स्यति तथा च चीनदेशे निर्मितविद्युत्वाहनेषु शुल्कं औपचारिकरूपेण कार्यान्वितं भविष्यति तथापि अन्तिमनिर्णयात् पूर्वं किमपि निर्णयः न कृतः, अद्यापि शुल्कस्य पलटनस्य सम्भावना वर्तते नीति।