समाचारं

इतिहासस्य बृहत्तमं द्वि-इञ्जिन-विमानम् : बोइङ्ग् ७७७एक्स् इत्यस्य प्रथमे परीक्षणविमानेन घटकक्षतिः प्राप्ता

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ अगस्तदिनाङ्के स्थानीयसमये ब्लूमबर्ग्-संस्थायाः सूचना अस्ति यत् बोइङ्ग्-संस्थायाः इतिहासस्य बृहत्तमस्य द्वि-इञ्जिन-यात्री-विमानस्य ७७७एक्स्-इत्यस्य उड्डयन-परीक्षणं स्थगितम्, तस्मिन् एव काले चतुर्णां विमानानाम् बेडानां निरीक्षणं कृत्वा द्रष्टुं शक्यते यदि जनरल इलेक्ट्रिक इञ्जिनस्य भारसम्बद्धाः प्रमुखाः संरचनात्मकाः घटकाः दरारः उपस्थिताः आसन्।

बोइङ्ग् इत्यनेन उक्तं यत् प्रथमपरीक्षणविमानस्य अनन्तरं नियमितरूपेण अनुरक्षणस्य समये ७७७-९ इत्यस्य थ्रस्ट् रॉड् इत्यस्य क्षतिः ज्ञाता। कम्पनी विज्ञप्तौ उक्तवती यत् सः भागः "यथा परिकल्पितः तथा कार्यं न कृतवान्" इति । बोइङ्ग् इञ्जिन् माउण्ट् प्रतिस्थापयितुं योजनां करोति, "सज्जा सति" उड्डयनपरीक्षणं पुनः आरभेत इति च अवदत् ।

बोइङ्ग् इत्यनेन उक्तं यत्, संघीयविमानप्रशासनं ग्राहकं च इञ्जिनमाउण्ट् इत्यस्य समस्यां सूचितवान्, यत् विशेषतया ७७७-९ इत्यस्य कृते डिजाइनं कृतम् आसीत्, यत् ७७७एक्स श्रृङ्खलायां विकसितस्य प्रथमस्य जेट् इत्यस्य कृते आसीत्

बोइङ्ग्-कम्पन्योः निर्माण-इञ्जिनीयरिङ्ग-पराक्रमे चिरकालात् प्रश्नः कृतः अस्ति ।

एसोसिएटेड् प्रेसस्य प्रतिवेदने अनेके बोइङ्ग् सुरक्षादुर्घटना सूचीकृताः सन्ति : २०१८ तमस्य वर्षस्य अक्टोबर्-मासस्य अन्ते जकार्ता-नगरात् उड्डयनस्य निमेषेभ्यः अनन्तरं इन्डोनेशिया-देशस्य जावा-सागरे बोइङ्ग्-७३७ मैक्स-८ विमानं दुर्घटितम् अभवत्, यस्मिन् २०१९ तमस्य वर्षस्य मार्च-मासे इथियोपिया-विमानसेवायां जहाजे सवाराः सर्वे १८९ जनाः मृताः इथियोपियादेशस्य अडिस् अबाबातः उड्डीयमानस्य विमानस्य ३०२ इति विमानं दुर्घटितम् अभवत्, अस्मिन् वर्षे जनवरीमासे अलास्का एयरलाइन्स् इत्यस्य यात्रीविमानस्य धडस्य पार्श्वे विशालः छिद्रः अभवत् flight. , सौभाग्येन सुरक्षिततया अवतरत्। संघीयविमानप्रशासनस्य तदनन्तरं आपत्कालीनआदेशाः विश्वव्यापीरूपेण प्रायः १७१ विमानाः प्रभाविताः भविष्यन्ति ।

ततः परं पुनः बोइङ्ग्-विमानानाम् सुरक्षा बहुसंवीक्षणस्य अधीनम् अभवत् ।

इन्डोनेशिया-इथियोपिया-देशयोः ७३७ मैक्स-विमानस्य द्वयोः घातकदुर्घटनानां अनन्तरं चीनदेशेन ७३७ मैक्स् इत्यादीनां विमानमाडलानाम् रसीदः स्थगितः । चतुर्वर्षेभ्यः अनन्तरं बोइङ्ग्-कम्पनी प्रथमं ७८७ ड्रीमलाइनर्-विमानं जुनेयाओ-विमानसेवायै प्रदत्तवती ।

अस्मिन् वर्षे एप्रिलमासस्य ९ दिनाङ्के वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​समाचारः अस्ति यत् बोइङ्ग् इत्यस्य अभियंता सैम सालेहपुरः आरोपितवान् यत् बोइङ्ग् इत्यस्य ७७७ तथा ७८७ ड्रीमलाइनर् विमानयोः निर्माणदोषाः सन्ति येन विमानस्य विफलतायाः जोखिमः वर्धते। जूनमासे अनुवर्तनजागृतौ बोइङ्ग्-कार्यकारीभिः स्वीकृतं यत् कम्पनी श्वसनकर्तायाः विरुद्धं प्रतिकारं कृतवती ।

अस्मिन् वर्षे जूनमासे बोइङ्ग् इत्यस्य वित्तीयप्रतिवेदने ज्ञातं यत् द्वितीयत्रिमासे तस्य कुलराजस्वं १६.८६६ अरब अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे १४.६१% न्यूनता अभवत् % ।

बोइङ्ग्-संस्थायाः चतुर्-इञ्जिन-७४७ जम्बो-जेट्-लाइन्-इत्यस्य एयरबस्-ए३८०-इत्यस्य च अधिक-कुशल-विकल्परूपेण प्रशंसितं ७७७एक्स्-विमानं दशकाधिकं यावत् विकासे अस्ति, मूलतः २०२० तमे वर्षे विपण्यां प्रवेशस्य योजना आसीत् वर्षाणां विघ्नानां अनन्तरं अन्ततः अमेरिकीनियामकैः सह विमानस्य परीक्षणविमानयानानि आरब्धानि सन्ति ।

ब्लूमबर्ग् इत्यनेन उक्तं यत् यद्यपि ७७७एक्स् श्रृङ्खला पूर्वमेव पञ्चवर्षेभ्यः पृष्ठतः अस्ति तथापि वाणिज्यिकबाजारे प्रवेशं कर्तुं प्रथमविमानस्य अनुमोदनेन क्रुद्धग्राहकाः शान्तिः भविष्यति तथा च बोइङ्ग् इत्यस्य वित्तीयहानिः नियन्त्रयितुं साहाय्यं भविष्यति।

१९ अगस्तदिनाङ्के दुर्घटनायां बोइङ्ग्-संस्थायाः बृहत्तमं यात्रीविमानं प्रमाणीकरणार्थं प्रयत्नस्य अपरं विघ्नं जातम् ।

"ग्राउण्डिंग् 777X वितरण अपेक्षासु विलम्बं कर्तुं शक्नोति, सम्भवतः 2026 यावत् अपि," आरबीसी कैपिटल विश्लेषकः केन हर्बर्ट सोमवासरे एकस्मिन् टिप्पण्यां अवदत् सः भविष्यवाणीं कृतवान् यत् 777X कार्यक्रमस्य सम्भवतः "दीर्घानुमोदनकालः" सम्मुखीभवति।

ज्ञातव्यं यत् अस्मिन् वर्षे जुलै-मासस्य २२ दिनाङ्के कोरिया-वायु-संस्थायाः २० ७७७-९, २० ७८७-१०-विमानानां सहितं ५० यावत् बोइङ्ग्-विस्तृतशरीर-विमानानाम् आदेशः घोषितः

संयुक्त अरब अमीरातदेशेन अपि २०० ७७७X इत्यस्य आदेशः दत्तः अस्ति । पूर्वं अमीरात्-राष्ट्रपतिः टिम क्लार्कः अपि भविष्यवाणीं कृतवान् यत् बोइङ्ग्-संस्थायाः ७७७एक्स्-विमानं २०२६ तमे वर्षात् पूर्वं व्यावसायिकसेवायां न स्थापितं भविष्यति, यतः अनुमोदितस्य व्यावसायिकसञ्चालनस्य च अतिरिक्तं बोइङ्ग्-कम्पनी अपर्याप्त-उत्पादनक्षमतायाः, आदेशानां पश्चात्तापस्य च समस्यायाः सामनां करोति

बोइङ्ग् इत्यनेन उक्तं यत् सः स्वस्य ७७७एक्स विमानपरीक्षणबेडेषु अन्येषां विमानानाम् निरीक्षणं कृत्वा समस्यां अन्वेषयति। एतेषां विमानानाम् उड्डयनपरीक्षणस्य तत्कालं योजना नास्ति ।

जीई एरोस्पेस् इत्यनेन उक्तं यत् जीई९एक्स टर्बोफैन् इञ्जिन् इत्यस्य समस्या नास्ति, यत् अद्यपर्यन्तं निर्मितं बृहत्तमं शक्तिशालीं च वाणिज्यिकं जेट् इञ्जिन् अस्ति।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।