समाचारं

रूसीमाध्यमाः : रूसीसेनापतयः दर्शितवन्तः यत् कुर्स्कनगरे युक्रेनदेशस्य सैनिकाः रूसीनागरिकाणां "मानवकवचानां" रूपेण उपयोगं कुर्वन्ति।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] २० अगस्त दिनाङ्के TASS समाचारसंस्थायाः प्रतिवेदनानुसारं रूसी "अखमत" विशेषबलस्य सेनापतिः रूसी रक्षामन्त्रालयस्य सैन्य-राजनैतिकनिदेशालयस्य उपनिदेशकः च मेजर जनरल् आप्टी अरौडिनोवः कुर्स्क-नगरे चिह्नितः , रूस।

समाचारानुसारं अरौडिनोवः सोशल मीडिया टेलिग्रामे एकं वीडियो भाषणं दत्तवान् सः अवदत् यत्, "अद्यकाले अहं सूचनां संग्रहयन् अस्मि, या अपि अस्माकं योद्धानां कृते आगच्छति... अन्ततः अहं वक्तुं सज्जः अस्मि। सुजाक्षेत्रे प्रवेशे सति।" किं कृतवन्तः ? तत्र अनाथालयं प्राप्य प्रथमतलस्य विश्रामं कृत्वा बालकान् शिक्षकान् च द्वितीयतलं प्रति प्रेषितवन्तः।

समाचारानुसारं अरौडिनोवः युक्रेनदेशस्य सैनिकानाम् अपि आरोपं कृतवान् यत् ते रूसीनागरिकान् निकटतः गोलिकाभिः मारयन्ति इति । सः अवदत् यत्, "मया बहु फोटोः प्राप्ताः येषु मया दृष्टाः नागरिकाः ये निकटतः गोलिकापातं कृतवन्तः। तेषां शिरसि आहतः। एते नागरिकाः सन्ति ये दुर्भाग्येन मारिताः।

एतावता युक्रेनदेशेन रूसस्य आरोपानाम् प्रतिक्रिया अद्यापि न दत्ता ।

विदेशीयमाध्यमेन पूर्वं प्राप्तानां समाचारानुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन १५ दिनाङ्के उक्तं यत् युक्रेनदेशस्य सेना रूसस्य कुर्स्कक्षेत्रे सुजा इति सीमानगरं पूर्णतया कब्जाकृत्य कुर्स्कनगरे "सैन्यनियन्त्रणकमाण्डं" स्थापितवती। अपरपक्षे रूसस्य रक्षामन्त्रालयेन १६ दिनाङ्के उक्तं यत् रूसस्य “उत्तर”सेना समूहकुर्स्कस्य दिशि युक्रेनदेशस्य आक्रमणं पराजयन्तु। रूसीविमानसेना सुमी-प्रदेशे युक्रेन-सेनायाः आरक्षितकर्मचारिणः, शस्त्राणि, तैल-आगाराः च आक्रमितवन्तः । सम्प्रति रूस-युक्रेन-देशयोः कुर्स्क-दिशि घोरं युद्धं भवति ।