समाचारं

ताइवान-माध्यमाः : ताइवान-सेनायाः सैन्यवाहनं नियन्त्रणं त्यक्त्वा पिंगतुङ्ग-नगरस्य फेङ्गकाङ्ग-नगरे वीथिवृक्षे आहतवान्, सप्त जनाः घातिताः भूत्वा चिकित्सालयं प्रेषिताः।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] ताइवानस्य "युनाइटेड् डेली न्यूज" इति प्रतिवेदनस्य अनुसारं २० अगस्तदिनाङ्के ताइवानसेनायाः अष्टमसेनाकोर् इत्यस्य ४३ तमे तोपखानायाः मध्यमाकारस्य सामरिकचक्रयुक्तं वाहनं हेङ्गचुन्-नगरं प्रति गच्छन् प्रदर्शनार्थं पिंगतुङ्ग-मण्डलात् गतः a heavy artillery shooting mission today morning (20th)। एते सप्त जनाः चेतनाः आसन्, तेषां चिकित्सायाः कृते चिकित्सालयं प्रेषिताः। अद्यापि दुर्घटनायाः विस्तृतकारणं अग्रे अन्वेषणेन स्पष्टीकर्तुं आवश्यकम् इति प्रतिवेदने उक्तम्।

२० दिनाङ्के ताइवानसेनायाः एकं वाहनम् नियन्त्रणं त्यक्त्वा अज्ञातकारणात् वीथिवृक्षे आहतवान् । ताइवानस्य "युनाइटेड् डेली न्यूज" इत्यस्मात् चित्रम्।

समाचारानुसारं ताइवानसेनायाः अष्टमसेनाकोर् इत्यनेन उक्तं यत् प्रतिवेदनं प्राप्य तत्क्षणमेव परिवारस्य सदस्यैः सह निबद्धुं सम्पर्कं कर्तुं च कर्मचारिणः प्रेषिताः। कारणस्य अन्वेषणार्थं पुलिसैः सह सहकार्यं कर्तुं कार्यदलस्य स्थापना अपि कृता अस्ति यत् सुरक्षां सुनिश्चित्य वाहनचालनसुरक्षाशिक्षायाः सुदृढीकरणं निरन्तरं भविष्यति।