समाचारं

ज़ेलेन्स्की त्रयः देशाः नामकरोति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"रूसस्य कुर्स्क-प्रान्तस्य उपरि युक्रेन-देशस्य आक्रमणस्य एकः मुख्यः उद्देश्यः रूसी-क्षेत्रे बफर-क्षेत्रस्य स्थापना अस्ति।" उक्तवान् यत् युक्रेन-सेनायाः समग्र-रक्षा-कार्यक्रमस्य वर्तमान-सर्वोच्च-प्राथमिकता रूसस्य युद्धक्षमतां यथासम्भवं दुर्बलं कर्तुं अधिकतमं प्रति-आक्रामक-कार्यक्रमं कर्तुं च अस्ति, यत्र कुर्स्क-क्षेत्रे कार्याणां माध्यमेन रूसी-क्षेत्रे बफर-क्षेत्रस्य स्थापना अपि अस्ति रूसीमाध्यमेन प्रतिवदति स्म यत् जेलेन्स्की इत्यस्य विचारः कामना एव इति ।


"युक्रेनीयप्राव्दा" इत्यनेन १८ दिनाङ्के उक्तं यत् ज़ेलेन्स्की इत्यनेन स्वस्य वीडियोभाषणे अमेरिका, ब्रिटेन, फ्रान्स च देशेभ्यः युक्रेनदेशाय नामतः शस्त्राणां आपूर्तिं त्वरितरूपेण कर्तुं पृष्टम्। सः अवदत्- "अस्माकं सैनिकाः सर्वेषु मोर्चेषु उत्तमं कार्यं कुर्वन्ति। अस्माकं प्रसवस्य त्वरिततायै भागिनानां आवश्यकता वर्तते। वयं एतत् दृढतया आग्रहं कुर्मः। युद्धकाले अवकाशदिनानि नास्ति, निर्णयाः करणीयाः, रसदस्य समये एव आयोजनं करणीयम्, यथा यदा घोषणा क्रियते तदा "अहं विशेषतया अमेरिका, संयुक्तराज्य, फ्रान्सदेशेभ्यः एतत् अनुरोधं करोमि।"


कुर्स्क-ओब्लास्ट्-मध्ये बफर-क्षेत्रस्य स्थापनायाः विषये ज़ेलेन्स्की-महोदयस्य टिप्पण्याः विषये रूसस्य “सैन्य-पर्यवेक्षक”-जालेन १९ दिनाङ्के निवेदितं यत् युक्रेन-सेनायाः कुर्स्क-ओब्लास्ट्-नगरे आक्रमणस्य प्रायः सप्ताहद्वयानन्तरं ज़ेलेन्स्की-महोदयेन उक्तं यत्, अस्मिन् क्षेत्रे सैन्य-कार्यक्रमानाम् एकं लक्ष्यं प्रयासः एव तत्र बफरक्षेत्रं स्थापयितुं, परन्तु कुर्स्क-राज्ये युक्रेन-सेनायाः वर्तमानहानितः न्याय्यं चेत्, एषः उत्तमः विचारः नास्ति । रूसीसेना युक्रेन-सेनायाः अस्मिन् क्षेत्रे अधिकं प्रगतिम् अवरुद्ध्य क्षेत्रे गभीरं प्रविष्टां युक्रेन-सेनायाः नाशं कृतवती अस्ति यद्यपि युक्रेन-सेना अद्यापि आक्रमणं कर्तुं प्रयतते तथापि तस्याः कर्मचारिणां, शस्त्राणां, उपकरणानां च हानिः अभवत्, येन एते प्रयासाः असफलाः अभवन् अतः कीव-देशः रूसीक्षेत्रे किमपि "बफर-क्षेत्रं" स्थापयितुं न शक्नोति, तदर्थं पर्याप्तशक्तिः अपि नास्ति । रूसीसैन्यविशेषज्ञः कोश्किन् १९ तमे दिनाङ्के अवदत् यत् कुर्स्क्-प्रदेशे बफर-क्षेत्रं स्थापयिष्यामि इति ज़ेलेन्स्की-महोदयस्य वचनं बकवासः एव सः केवलं पश्चिमे स्वस्य महत्त्वं सिद्धयितुं प्रयतते इति




रूसदेशे ग्लोबल टाइम्स् इत्यस्य विशेषसम्वादकः जिओ ज़िन्क्सिन् ग्लोबल टाइम्स् इत्यस्य विशेषसम्वादकः लियू युपेङ्गः

समीक्षा |.लू चांगयिन

सम्पादक |. Xiang Xinyue

प्रूफरीडिंग | गुओ वेइटोंग

ग्लोबल टाइम्स् इत्यस्य त्रयः मताः अवगच्छन्तु