समाचारं

जापानदेशे अमेरिकीसैन्यस्य नूतने हेनोको-अड्डे निर्माणं आरब्धम् इति कारणेन ओकिनावा-देशस्य बहूनां जनानां विरोधः अभवत् ।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, अगस्त २०.जापानस्य "र्युक्यु शिम्बुन्" इति प्रतिवेदनानुसारं २० तमे स्थानीयसमये अपराह्णे जापानदेशस्य ओकिनावानगरे अमेरिकीसैन्यस्य नूतनस्य हेनोको-आधारस्य निर्माणं आधिकारिकतया आरब्धम् अमेरिकीसैन्यशिबिरस्य पुरतः विरोधं कृतवान् ।

चित्रस्य स्रोतः : जापानस्य "Ryukyu Shinpo" इति प्रतिवेदनस्य स्क्रीनशॉट्

समाचारानुसारं अस्याः परियोजनायाः नेतृत्वं जापानी रक्षामन्त्रालयस्य ओकिनावा-रक्षाब्यूरो करोति यथा यथा क्रेन-जहाजः हेनोको-ओरा-खातेः तटे कार्याणि ढेरं कर्तुं आरभते तथा तथा तस्य अर्थः अस्ति यत् नूतनस्य हेनोको-आधारस्य निर्माणं आधिकारिकतया आरब्धम् अस्ति

समाचारानुसारम् अस्याः परियोजनायाः प्रबलविरोधः ओकिनावा-नगरस्य जनानां कृते अभवत् विरोधः ।

पूर्वसूचनानुसारं जापानी-अमेरिका-सर्वकारयोः १९९६ तमे वर्षे ओकिनावा-प्रान्तस्य फुटेन्मा-नगरस्य अमेरिकीसैन्यकेन्द्रं नागो-नगरस्य हेनोको-नगरं स्थानान्तरयितुं सहमतिः अभवत् ।

ओकिनावा-नगरस्य जनाः मन्यन्ते स्म यत् स्थानान्तरणयोजना वस्तुतः नूतनस्य आधारस्य निर्माणार्थम् अस्ति, अतः ते तस्य प्रबलविरोधं कृतवन्तः, अमेरिकीसैन्यकेन्द्रं पूर्णतया ओकिनावा-नगरात् बहिः स्थापयितव्यम् इति आग्रहं कृतवन्तः

ओकिनावा-नगरस्य जनानां विरोधस्य अवहेलनां कृत्वा जापानी-सर्वकारेण २०१८ तमस्य वर्षस्य डिसेम्बर्-मासे हेनोको-क्षेत्रे पुनर्प्राप्ति-कार्यक्रमाः आरब्धाः ।किन्तु शीघ्रमेव ज्ञातं यत् समुद्रतलस्य आधारः मृदुः अस्ति, समुद्रतलस्य उपरि ७१,००० ढेराः चालयितुं आवश्यकाः आसन् प्रतिष्ठिका।

यद्यपि ओकिनावा-प्रान्तस्य गवर्नर् तमाकी दानी इत्यनेन स्थानान्तरणयोजनायाः दृढविरोधः कृतः तथापि जापानी-सर्वकारेण २०२३ तमस्य वर्षस्य डिसेम्बरमासे ओकिनावा-प्रान्तस्य पक्षतः हेनोको-आधारस्य डिजाइन-संशोधनस्य अनुमोदनं कृत्वा निर्माणस्य उन्नतिः कृता

"र्युक्यु शिन्पो" इत्यनेन ज्ञापितं यत् यद्यपि जापानी रक्षामन्त्रालयेन उक्तं यत् आधारः समाप्तेः अनन्तरं मृदुमूलस्य कारणेन सुरक्षासमस्यां न जनयिष्यति तथापि प्रासंगिकविशेषज्ञाः अवदन् यत् समाप्तेः अनन्तरं अपि आधारः डुबति इति।