समाचारं

मध्यपूर्वसमीक्षा

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२३ तमस्य वर्षस्य अक्टोबर् ७ दिनाङ्कात् नूतनः दौरःप्यालेस्टिनी-इजरायल-सङ्घर्षःप्रकोपात् आरभ्य मुख्यतया इजरायल-हमास-देशयोः मध्ये संघर्षः अभवत्, तस्य प्रसारप्रभावाः मुख्यतया प्यालेस्टाइन-इजरायल-योः परितः भूमध्यसागरस्य पूर्वतटपर्यन्तं सीमिताः सन्ति, मुख्यतया लेबनानदेशे हिजबुल-सङ्घः, यमन-देशे हुथी-सशस्त्रसेनाभिः, तथा इराक् मध्ये लोकप्रियसंयोजनसङ्गठनम् यथा अराजकीय-अभिनेतृणां इजरायलस्य च मध्ये द्वन्द्वः, तथैव लालसागरे अमेरिकीसैन्यस्थानकेषु पाश्चात्यजहाजेषु च आक्रमणं, जनमतं शैक्षणिकवृत्तं च सामान्यतया मन्यते यत् प्यालेस्टिनी-इजरायलस्य नूतनः दौरः संघर्षः अद्यापि षष्ठं मध्यपूर्वयुद्धं न विकसितवान् ।

परन्तु लेखकस्य मतेन यदि प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य तुलना इतिहासे पञ्चभिः मध्यपूर्व-युद्धैः सह क्रियते, यद्यपि एतत् द्वन्द्व-चक्रं सहभागि-देशानां संख्यायाः दृष्ट्या पञ्चमध्यपूर्व-युद्धैः सह तुलनां कर्तुं न शक्यते, युद्धस्य परिमाणं तीव्रता च, प्रादेशिकपरिवर्तनानि च इत्यादीनि तुलने,परन्तु अवधिः, कारणेन क्षतिः, अन्तर्राष्ट्रीयसंकटस्य प्रमाणं, अन्तर्राष्ट्रीयव्यवस्थायां व्यवस्थायां च प्रभावः इति दृष्ट्या तस्य प्रभावः इतिहासे पञ्चमध्यपूर्वयुद्धेभ्यः न्यूनः वा अधिकः वा नास्तितदतिरिक्तं विश्वस्य सैन्यक्षेत्रे गहनपरिवर्तनस्य, युद्धरूपेण गहनपरिवर्तनस्य च पृष्ठभूमितः प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः प्रचलतिअस्य अनेकानि नवीनलक्षणानि अपि सन्ति ये पूर्वमध्यपूर्वयुद्धेषु नासीत् ।अतः केवलं पञ्चमध्यपूर्वयुद्धानां पारम्परिकमानकैः तस्य मापनं कर्तुं न शक्यते ।

अभिनेतानां परिवर्तनस्य दृष्ट्या प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः युद्धस्य शर्ताः पूरितवान् अस्ति ।

युद्धे भागं गृह्णन्तः देशानाम् संख्यायाः दृष्ट्या यद्यपि प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनचक्रस्य मुख्यशरीरस्य तुलना इतिहासस्य अनेकैः मध्यपूर्वयुद्धैः सह कर्तुं न शक्यते,राज्यस्य अभिनेतारः, संघर्षे सम्बद्धाः असंख्याकाः अराजकीय-अभिनेतारः च युद्धाय सज्जं कृतवन्तः ।

इतिहासे पञ्चमध्यपूर्वयुद्धानां विकासं दृष्ट्वाअस्य विकासस्य एकं नियमं लक्षणं च अस्ति यत् युद्धे भागं गृह्णन्तः देशाः दिने दिने न्यूनाः भवन्ति ।अस्य पृष्ठतः अरब-इजरायल-सङ्घर्षस्य क्रमिकरूपेण प्यालेस्टिनी-इजरायल-सङ्घर्षे परिवर्तनं भवति, तथैव मिस्र-जॉर्डन-इजरायल-देशयोः कूटनीतिकसम्बन्धस्थापनात् आरभ्य संयुक्त अरब-अमीरात्, बहरीन-देशयोः सम्बन्धानां सामान्यीकरणपर्यन्तं प्रक्रिया, प्रवृत्तिः च अस्ति , मोरक्को, सूडान, इजरायल् च मध्यपूर्वशान्तिप्रक्रियायाः आरम्भानन्तरं।

१९४८ तमे वर्षे प्रथमं मध्यपूर्वयुद्धं इजरायलराज्यस्य स्थापनायाः सामूहिकविरोधस्य कारणेन उत्पन्नं युद्धम् आसीत् औपचारिकरूपेण युद्धे भागं गृहीतवन्तः तत्कालीनस्य अरबलीगस्य सप्तदेशाः अपि आसन् (मिस्र, इराक् , ट्रांसजॉर्डन, लेबनान, सऊदी अरब).

१९५६ तमे वर्षे द्वितीयं मध्यपूर्वयुद्धं, यत् स्वेजनहरयुद्धम् इति अपि ज्ञायते, इजरायल्-ब्रिटेन-फ्रांस्-मिस्रयोः मध्ये अस्य युद्धस्य स्वकीयाः विशेषलक्षणाः आसन् , वस्तुतः एषः शुद्धः अरब-इजरायल-सङ्घर्षः नास्ति ।

१९६७ तमे वर्षे १९७३ तमे वर्षे च तृतीयचतुर्थयोः मध्यपूर्वयुद्धयोः मुख्यतया इजरायल्-इजिप्ट्, सीरिया-जोर्डन्-देशयोः युद्धम् आसीत् प्रथममध्यपूर्वयुद्धस्य तुलने युद्धे भागं गृह्णन्तः अरबदेशानां संख्या महती न्यूनीभूता १९७३ तमे वर्षे चतुर्थमध्यपूर्वयुद्धस्य अनन्तरं इजिप्ट्-इजरायल-देशयोः क्रमेण शान्तिः कृतः, १९७९ तमे वर्षे कूटनीतिकसम्बन्धः च स्थापितः ।इजिप्ट्-देशः मूलतः अरब-इजरायल-सङ्घर्षात् निवृत्तः अस्ति मिस्रस्य नीतिपरिवर्तनस्य प्रतिक्रियारूपेण अरबदेशाः मध्यमपक्षीयप्रतिरोधमोर्चासु विभक्ताः ततः परं इजरायलविरुद्धं वास्तविकं सामूहिकं अरबयुद्धं न प्रारब्धम् ।

१९८२ तमे वर्षे पञ्चमं मध्यपूर्वयुद्धं दक्षिणलेबनानदेशं गतस्य पीएलओ-सङ्घस्य उन्मूलनार्थं इजरायल्-देशेन आरब्धम्, अन्ततः पीएलओ-सङ्घस्य तस्य सशस्त्रसेनायाः च प्यालेस्टिनी-इजरायल-सङ्घर्षस्य अग्रपङ्क्तौ त्यक्त्वा ट्यूनीशिया-देशं अन्येषु आफ्रिका-अरब-देशेषु गन्तुं बाध्यं जातम् देशाः ।अस्मिन् युद्धे अरब-इजरायल-सङ्घर्षस्य प्यालेस्टिनी-इजरायल-सङ्घर्षे परिवर्तनम् अपि अभवत्, अपि च मध्यपूर्वे अरब-देशानां इजरायल्-देशस्य च मध्ये अन्यत् युद्धं प्रवर्तयितुं असम्भाव्यम् इति अपि निर्धारितम्यद्यपि सिरिया-लेबनान-देशः अपि युद्धे भागं गृहीतवन्तौ, तथापिततः परं अरब-इजरायल-सङ्घर्षः प्यालेस्टाइन-इजरायल-योः मध्ये अर्थात् प्यालेस्टिनी-इजरायल-सङ्घर्षे परिणतः, तस्य रूपे अपि प्रचण्डः परिवर्तनः अभवत्

१९८८ तमे वर्षे प्यालेस्टाइन-मुक्ति-सङ्गठनेन प्यालेस्टिनी-राज्यस्य स्थापनायाः घोषणायाः अनन्तरं सशस्त्रसङ्घर्षात् मुख्यतया शान्तिपूर्णसङ्घर्षं प्रति गतं, वस्तुतः इजरायल्-देशस्य अस्तित्वं स्वीकृत्य मध्यपूर्व-शान्ति-प्रक्रियायां भागं गृहीतवान्विशेषतः १९९३ तमे वर्षे ओस्लो-सम्झौतानां हस्ताक्षरानन्तरं प्यालेस्टाइन-मुक्तिसङ्गठनस्य इजरायलस्य च युद्धस्य सम्भावना मूलतः निवृत्ता अस्ति

परन्तु १९८७ तमे वर्षे स्थापनात् आरभ्य हमास-सङ्घः इजरायल्-देशस्य मान्यतां न दातुं, इजरायल्-विरुद्धं सशस्त्रसङ्घर्षस्य आग्रहं कृत्वा, इजरायल्-देशेन सह शान्ति-वार्तालापं न कर्तुं च नीतिं स्वीकृतवान्, प्यालेस्टाइन-इजरायल-योः सशस्त्रसङ्घर्षस्य मुख्यविषयः अभवत् मध्यपूर्वशान्तिप्रक्रियायां २००० तमे वर्षे विघ्नाः अभवन्, विशेषतः २००७ तमे वर्षे हमास-सङ्घस्य गाजा-राज्यस्य कब्जा ।हमास-इजरायलयोः मध्ये द्वन्द्वः प्यालेस्टिनी-इजरायल-सङ्घर्षस्य मूलरूपः अभवत् ।

अतः प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनं चक्रं युद्धम् अस्ति वा इति पश्यन् वयं पारम्परिकदृष्टिकोणस्य उपयोगं कर्तुं न शक्नुमः अर्थात्युद्धस्य पक्षद्वयं राज्यनटः इति मानकेन न पुनः परिभाषितुं शक्यते । मध्यपूर्वे न केवलं तथ्यं अपितु अराजकीय-अभिनेतृणां युद्धस्य विषयत्वं प्रवृत्तिः अपि अस्ति ।२००६ तमे वर्षे लेबनानदेशे हिजबुल-इजरायलयोः युद्धं तथा यमनदेशे हुथी-सशस्त्रसेनानां यमन-सर्वकारस्य च २०१५ तमे वर्षात् सऊदी अरब-नेतृत्वेन अरब-गठबन्धनस्य च युद्धं ज्ञातवान् यत् हिजबुल-इजरायल-सङ्घस्य,हौथिःतथा मध्यपूर्वे युद्धेषु संघर्षेषु च अन्येषां अराजकीय-अभिनेतानां मुख्या भूमिका ।

प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-परिक्रमे इजरायल-देशेन सह संघर्षे हमास-सङ्घः निःसंदेहं मुख्यशक्तिः अस्ति युद्धे, इरान् च युद्धे महत्त्वपूर्णः भागीदारः अस्ति, प्रत्यक्षतया वा परोक्षतया वा संघर्षेषु भागं गृह्णाति। अतएव,प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः इजरायल्-हमास-योः युद्धस्य मुख्यविषयत्वेन स्थानीययुद्धम् अस्ति तथा च हिजबुल-हौथी-सदृशानां बहवः गैर-राज्य-अभिनेतृणां प्रत्यक्ष-अप्रत्यक्ष-भागीदारी च अस्ति

द्वन्द्वस्य स्वरूपं, परिमाणं, प्रभावं च दृष्ट्वा प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः युद्धस्य तीव्रताम् अवाप्तवान्

सर्वप्रथमं द्वन्द्वस्य स्वरूपं, क्षतिपरिमाणं च दृष्ट्वा प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः युद्धस्य स्तरं प्राप्तवान् अस्तिइजरायल्-देशस्य उपरि हमास-सङ्घस्य आक्रमणेन इजरायल्-देशस्य कृते कृतः प्रकारः, परिमाणं, हानिः च वा, अथवा हमास-विरुद्धं इजरायल्-देशस्य प्रतिकारः, गाजा-विरुद्धं तस्य बृहत्-प्रमाणेन सैन्य-कार्यक्रमाः, ४०,००० तः अधिकानां प्यालेस्टिनी-जनानाम् मृत्योः परिणामेण विनाशकारी-परिणामाः च , न शक्नुवन्ति साधारणसङ्घर्षैः सारांशतः भवतु इति स्पष्टतया स्थानीययुद्धस्य स्तरं प्राप्तम् अस्ति।

मृतानां दृष्ट्या प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः इतिहासे मध्यपूर्वस्य अनेकयुद्धानि अपि अतिक्रान्तवान् । मध्यपूर्वस्य अनेकयुद्धेषु क्षतिविषये अतीव समीचीनानि आँकडानि प्राप्तुं कठिनम् अस्ति । प्रथमे मध्यपूर्वयुद्धे १५,००० अरबसैनिकाः मृताः, प्रायः ६,००० इजरायलसैनिकाः च मृताः इति अनुमानं भवति । द्वितीयमध्यपूर्वयुद्धे मिस्रदेशे २००० तः अधिकाः जनाः, इजरायल्-देशे च १०० तः न्यूनाः जनाः मृताः । तृतीयमध्यपूर्वयुद्धे अरबदेशानां महती हानिः अभवत्, यत्र ६०,००० तः अधिकाः जनाः मृताः, प्रायः १०,००० कैदिनः च ३,००० तः अधिकाः मृताः; चतुर्थे मध्यपूर्वयुद्धे अरबजगति १०,००० तः अधिकाः जनाः मृताः अभवन्; पञ्चमे मध्यपूर्वयुद्धे अरब-देशस्य मृत्योः ६,००० तः अधिका अभवत्, इजरायल-देशस्य जनानां शतशः क्षतिः अभवत् ।

परन्तु प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतने दौरस्य मध्ये,प्यालेस्टिनीपक्षे मृतानां संख्या ४०,०००, 2000 अतिक्रान्तवती अस्ति ।तथा च हमासः "अकसाजलप्रलयः" इति अभियानं प्रारब्धवान् ।तस्य परिणामेण इजरायले १२०० तः अधिकाः जनाः मृताः,सैन्यकार्यक्रमेषु क्षतिः अतिरिक्तः, २.इजरायलस्य क्षतिः सहस्राणि यावत् अभवत् इति मन्यते ।एतादृशाः क्षतिः मध्यपूर्वस्य अनेकयुद्धानां परिमाणं अतिक्रमति ।

द्वितीयं, अवधिदृष्ट्या वर्तमानं प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनं दौरं १० मासाधिकं यावत् चलति, यत् प्रथमं मध्यपूर्वयुद्धं विहाय अन्यं मध्यपूर्वयुद्धं अतिक्रान्तवान्

प्रथमं मध्यपूर्वयुद्धं १९४८ तमे वर्षे मेमासस्य १४ दिनाङ्के इजरायलस्य संस्थापकदिने आरब्धम्, १९४९ तमे वर्षे प्रथमार्धपर्यन्तं च अभवत् ।इजरायलः प्रमुखैः अरबदेशैः सह विभिन्नसमयेषु युद्धविरामसम्झौतेषु हस्ताक्षरं कृतवान् : १९४९ तमे वर्षे फरवरीमासे २४ दिनाङ्के मिस्रदेशः, लेबनानदेशः आसीत् १९४९ तमे वर्षे मार्चमासस्य २३ दिनाङ्के, ट्रांसजोर्डन् १९४९ तमे वर्षे एप्रिलमासस्य ३ दिनाङ्के च ।१९४९ तमे वर्षे जुलैमासस्य २० दिनाङ्के सीरियादेशः आसीत् ।केवलं सिरियादेशः एव एकवर्षात् अधिकं यावत् इजरायल्-देशेन सह संघर्षं कुर्वन् अस्ति ।

द्वितीयं मध्यपूर्वयुद्धं १९५६ तमे वर्षे अक्टोबर्-मासस्य ३१ दिनाङ्कात् नवम्बर्-मासस्य ६ दिनाङ्कपर्यन्तं अभवत्, यदा संयुक्तराष्ट्रसङ्घस्य समन्वयेन उभयपक्षेण युद्धविरामस्य घोषणा कृता । डिसेम्बरमासपर्यन्तं सर्वाणि ब्रिटिश-फ्रांसीसी-सैनिकाः मिस्र-देशात् निवृत्ताः आसन्, १९५७ तमे वर्षे मार्च-मासे इजरायल्-सैनिकाः अपि मिस्र-देशात् निवृत्ताः । इस्राएलस्य निवृत्तिकालस्य आधारेण अपि ।युद्धम् अर्धवर्षात् न्यूनं यावत् अभवत् ।

तृतीयं मध्यपूर्वयुद्धं १९६७ तमे वर्षे जूनमासस्य ५ दिनाङ्के प्रारब्धम् यद्यपि तस्य प्रभावः महत् आसीत् तथापि तस्य प्रभावः अल्पायुषः एव आसीत्, केवलं ६ दिवसाः एव अभवत्, अतः एतत् अपि आहूतम्"षड्दिवसीययुद्धम्"।

चतुर्थं मध्यपूर्वयुद्धं 1990 तमे वर्षे आरब्धम्१९७३ अक्टोबर ६ तारिखअक्टोबर् २४ दिनाङ्के संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः क्रमशः मिस्र-सीरिया-इजरायल-देशयोः मध्यस्थतायां युद्धं निवृत्तम्जनवरी तथा मे १९७४सैन्यविच्छेदसम्झौतेः प्रथमचरणः अमेरिकादेशस्य मध्यस्थतायां हस्ताक्षरितः ।

पञ्चमं मध्यपूर्वयुद्धं १९८२ तमे वर्षे जूनमासस्य ४ दिनाङ्के प्रारब्धम् ।संयुक्तराष्ट्रसङ्घस्य महासभायाः सप्तमस्य आपत्कालीनविशेषसत्रे इजरायल्-देशेन तत्क्षणमेव युद्धविरामं कृत्वा लेबनान-देशात् स्वसैनिकानाम् अशर्तं निष्कासनं करणीयम् इति प्रस्तावः पारितः परन्तु इजरायल्-देशः तत् न कृतवान् अगस्तमासस्य आरम्भपर्यन्तं सैन्यकार्यक्रमं स्थगयति वस्तुतःवास्तविकं युद्धं मासद्वयं यावत् अभवत् ।

अन्ते यद्यपि प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनचक्रस्य प्रत्यक्षः प्रभावः इतिहासे पूर्वमध्यपूर्वयुद्धानां अपेक्षया न्यूनः अस्ति तथापि तस्य सञ्चितप्रभावः ऐतिहासिकमध्यपूर्वयुद्धेभ्यः न्यूनः नास्ति

मध्यपूर्वे पूर्वयुद्धानां गहनः प्रभावः अभवत्, विशेषतः अरबदेशेषु, प्यालेस्टाइनदेशे च क्षेत्रस्य, शरणार्थीनां, राष्ट्रियमनोविज्ञानस्य च दृष्ट्या

प्रथमे मध्यपूर्वयुद्धे इजरायल्-देशेन प्यालेस्टाइन-देशस्य कुलक्षेत्रस्य ८०% भागः गृहीतः, ततः ९६०,००० प्यालेस्टिनी-जनाः शरणार्थिनः अभवन् । अमेरिकादेशस्य समर्थनेन इजरायल्-देशः पराजयं विजये परिणमयित्वा युद्धे विजयं प्राप्तवान्, येन नवस्थापितं इजरायल्-राज्यं युद्धस्य माध्यमेन प्यालेस्टाइन-देशे पदं प्राप्तुं शक्नोति स्म

द्वितीयमध्यपूर्वयुद्धकाले मिस्रदेशेन स्वेजनहरस्य राष्ट्रियीकरणं कृतम्, ब्रिटेन, फ्रान्स् इत्यादयः पुरातनाः उपनिवेशवादीः देशाः मध्यपूर्वात् बहिः क्षीणाः अभवन्, मध्यपूर्वकार्येषु क्रमेण अमेरिकादेशः पाश्चात्यनेतृत्वं स्वीकृतवान्

तृतीयमध्यपूर्वयुद्धस्य अरबदेशेषु विनाशकारी प्रभावः अभवत् तथा च इजरायल्-देशः प्यालेस्टिनी-पश्चिमतटं, गाजा-पट्टिकां, जेरुसलेम-नगरस्य पुरातनं नगरं, मिस्रस्य सिनाई-प्रायद्वीपं, सीरिया-देशस्य गोलान्-उच्चस्थानेषु च कब्जां कृतवान्, येन कुलम् ६५,००० वर्गकिलोमीटर्-क्षेत्रं कृतम् युद्धेन १० लक्षं प्यालेस्टिनीजनाः अपि शरणार्थिनः अभवन् । तदतिरिक्तं अस्मिन् युद्धे अरबराष्ट्रवादस्य अपि क्षयः अभवत्, अरबराष्ट्रभावनायाः अपि भृशं क्षतिः अभवत् ।

चतुर्थमध्यपूर्वयुद्धेन इजरायलस्य अजेयतायाः मिथ्यात्वं भङ्गं कृत्वा अमेरिकादेशेन उत्पन्नस्य अरब-इजरायल-सङ्घर्षस्य "न युद्धं, न शान्तिः" इति स्थितिः समाप्तवती तथा च मिस्रदेशेन "वार्तालापस्य प्रवर्धनार्थं युद्धं" इति लक्ष्यं प्राप्तम् परन्तु ततः परं मिस्र-इजरायल-देशयोः शान्तिः अभवत्, मिस्र-देशः अरब-इजरायल-सङ्घर्षात् निवृत्तः भूत्वा मिस्र-देशः अरब-जगति घोर-एकान्तवासं कृतवान्, अरब-जगत् च गम्भीर-विभाजनेषु पतितः, अरब-देशानां शक्तिं दुर्बलं कृतवान् इजरायलविरुद्धे संघर्षे एकीभवन्तु।

पञ्चममध्यपूर्वयुद्धेन प्यालेस्टाइनमुक्तिसङ्गठनस्य उपरि महती आघातः अभवत् ट्यूनीशियादेशं गतः । ततः परं पीएलओ प्यालेस्टिनी-इजरायल-सङ्घर्षस्य अग्रपङ्क्तौ दूरं गतः, येन इजरायल-विरोधी सशस्त्रसङ्घर्षेण प्यालेस्टाइन-देशे स्वस्य सामाजिक-मूलं स्थापयितुं हमास-सङ्घस्य तदनन्तरं उद्भवस्य परिस्थितयः अपि निर्मिताः तदतिरिक्तं अस्मिन् संघर्षे लेबनानदेशस्य बेरूतनगरे साम्प्रदायिकप्रतिशोधः अपि अभवत्, यस्य लेबनानदेशस्य कृते अनन्तराजनैतिकपरिणामाः सन्ति ।

प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतने दौरे यद्यपि युद्धे भागं गृह्णन्तः देशाः, युद्धक्षेत्रस्य गभीरता, सैनिकानाम् परिनियोजनं, प्रभावस्य तीव्रता, प्रादेशिकपरिवर्तनानि, शरणार्थीनां विषयाः च इतिहासे पूर्वमध्यपूर्वयुद्धैः सह तुलनां कर्तुं न शक्यन्ते , ९.प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-परिक्रमेण न केवलं प्यालेस्टिनी-नागरिकाणां मध्ये महतीः मृत्योः कारणं जातम्, अपितु १९९० तमे दशके यावत् मध्यपूर्व-शान्ति-प्रक्रियायाः पूर्णतया दफनम् अपि अभवत्, अपि च अतीव नकारात्मकः प्रभावः अभवत्

प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः न केवलं इजरायल्-हमास-योः मध्ये अत्यन्तं क्रूरः संघर्षः अस्ति, अपितु लेबनान-देशस्य हिजबुल-सङ्घस्य, हौथी-सशस्त्रसेनायाः च संघर्षस्य प्रसाररूपेण मध्यपूर्वस्य स्थितिः अपि गम्भीरः प्रभावः अस्ति यमन-इजरायल-देशयोः, इजरायल-इरान्-योः मध्ये अपि संघर्षः , तथा च कारणम्इरान्-देशस्य नेतृत्वे "प्रतिरोध-गठबन्धनः" अमेरिका-इजरायल-देशयोः सह सम्मुखीभवति ।

प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य इजरायलस्य राष्ट्रिय-प्रतिबिम्बे अपूर्वः प्रभावः अभवत्, इजरायल-देशस्य कट्टरपंथी-नीतिभिः, वध-व्यवहारैः चइजरायल्-देशः अन्तर्राष्ट्रीयसमुदायात् अपूर्व-पृथक्त्वे पतितः अस्ति ।

प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः अमेरिका-देशस्य मध्यपूर्व-नीतेः दिवालियापनस्य घोषणां करोति, "अब्राहम-सम्झौतानां" एकपक्षीय-प्रगतेः विनाशकारी-परिणामान् च प्रकाशयति

प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरःसंयुक्तराष्ट्रसङ्घस्य नेतृत्वे अन्तर्राष्ट्रीयव्यवस्थायां व्यवस्थायां च अस्य प्रबलः प्रभावः अभवत् ।पाश्चात्यसमाजस्य अन्तः यहूदीविरोधित्वस्य "इस्लामोफोबिया" इत्यस्य च युगपत् उदयं प्रेरितवान्, येन पाश्चात्यसमाजस्य गम्भीरविभाजनं जातम् ।

संक्षेपेण, प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः मध्यपूर्वे पूर्वसङ्घर्षेभ्यः रूपेण भिन्नः अस्ति, एतत् न केवलं राज्य-अराज्य-अभिनेतारः सम्मिलितं जटिलं युद्धम् अस्ति, अपितु एतादृशानां उदयमानानाम् प्रौद्योगिकी-उपायानां व्यापक-भागीदारी-सम्बद्धं युद्धम् अपि अस्ति यथा ड्रोन् तथा कृत्रिमबुद्धिरूपं न केवलं भौतिकार्थे अत्यन्तं विनाशकारी अत्यन्तं दुःखदं च, अपितु वैचारिकं आध्यात्मिकं च संघर्षं भवति यत् जातीयता, धर्मः, युद्धनीतिः, अन्तर्राष्ट्रीयन्यायः, इत्यादीनां जटिलकारकाणां संयोजनं करोति विचारधारा...

मूलतः, २.प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रभावः प्यालेस्टाइन-इजरायल-योः, मध्यपूर्वस्य, विश्वस्य च दृष्ट्या प्रकृतेः, परिमाणस्य, प्रभावस्य च दृष्ट्या इतिहासे मध्यपूर्वयुद्धानां अपेक्षया न्यूनः नास्ति |.अस्मिन् अर्थे .प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः निःसंदेहं मध्यपूर्वे अधिकं जटिलं युद्धम् अस्ति ।तस्य जटिलता क्रूरता च न केवलं युद्धस्य भौतिकार्थे एव निहितं भवति;आध्यात्मिकं मनोवैज्ञानिकं च अर्थे अधिकंजंग।

"मध्यपूर्वस्य आलोचनात्मकटिप्पणी" शङ्घाई अन्तर्राष्ट्रीय अध्ययनविश्वविद्यालयस्य मध्यपूर्वस्य अध्ययनसंस्थायाः प्रोफेसरः लियू झोङ्गमिन् इत्यनेन लिखितः स्तम्भः अस्ति यत् एतत् वास्तविकतायाः, सिद्धान्तस्य, आधारस्य च संयोजनस्य पालनम् करोति, तथा च वास्तविकविषयेषु गभीरतायाः प्रतिक्रियां ददाति इतिहासः सिद्धान्तः च ।