समाचारं

हमासः ब्लिङ्केन् इत्यस्य तथाकथितस्य “अन्तिमसंयोगस्य” प्रतिक्रियां ददाति: अमेरिकी-युक्तिः!

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ तमे स्थानीयसमये अमेरिकीविदेशसचिवः ब्लिङ्केन् इजरायलस्य प्रधानमन्त्रिणा नेतन्याहू इत्यनेन सह त्रिघण्टायाः समागमानन्तरं अवदत् यत् इजरायल् गाजापट्टे युद्धविरामस्य संक्रमणकालीनप्रस्तावं स्वीकृतवान् तथा च निरोधितानां जनानां मुक्तिं कृतवान् सः प्यालेस्टिनी इस्लामिकस्य आह्वानं कृतवान् प्रतिरोध-आन्दोलनम् ( हमासः) अपि तथैव प्रतिक्रियाम् अददात् ।

ब्लिङ्केन् अवदत्, .एषः निर्णायकः क्षणः अस्ति यः बन्धकान् गृहं आनयितुं, युद्धविरामं प्राप्तुं, सर्वान् स्थायिशान्तिं सुरक्षिततां च मार्गे स्थापयितुं सर्वोत्तमः अथवा सम्भवतः अन्तिमः अवसरः भवितुम् अर्हति

पश्चात् नेतन्याहू इत्यनेन इजरायल्-देशाय अमेरिका-देशेन कृतानां नवीनतम-प्रस्तावानां सार्वजनिकरूपेण समर्थनं कृत्वा एकं वक्तव्यं प्रकाशितम्, गतसप्ताहे दोहा-वार्तायाः अन्ते हमास-सङ्घं प्रति प्रसारितम्, इजरायलस्य लक्ष्यं "यथासंभवं निरोधितानां मुक्तिः" इति सम्झौतेः प्रथमचरणस्य समावेशः।

परन्तु प्यालेस्टिनी इस्लामिक प्रतिरोध-आन्दोलनस्य (हमास) वरिष्ठः अधिकारी ओसामा हम्दानः तस्मिन् दिने प्रतिक्रियाम् अददात् यत् एतत् वचनं "बहु अस्पष्टतां जनयति" तथा च न तु हमास-सङ्घस्य कृते प्रस्तावितं किमपि न च हमास-सङ्घस्य सहमतं किमपि ओसामा हमदानः अवदत् यत् हमासः मध्यस्थेभ्यः पुष्टिं कृतवान् यत् "गाजादेशे नूतनानां युद्धविरामवार्तानां आवश्यकता नास्ति, अस्माकं यत् आवश्यकं तत् कार्यान्वयनतन्त्रस्य विषये सहमतिः" इति।

हमासः एकं वक्तव्यं प्रकाशितवान् यत् एतत् अमेरिकादेशस्य युक्तिः अस्ति ते इजरायलस्य लाभाय युद्धविरामसम्झौते परिवर्तनं कृतवन्तः, इजरायल्-देशः च तस्य स्वीकारस्य घोषणां कृत्वा हमासस्य सहमतिम् प्रतीक्षते स्मइजरायल्-देशात् दबावं दूरं कृत्वा वार्ता-विफलतायाः उत्तरदायित्वं हमास-सङ्घस्य वहनं कर्तुं प्रयत्नः अस्ति ।वक्तव्ये उक्तं यत् यावत् हमासस्य शर्ताः न पूर्यन्ते, पूर्वसम्झौतानां, संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः संकल्पानां च प्रावधानानाम् अनुपालनं न भवति तावत् कोऽपि सम्झौता न भविष्यति।

स्रोत丨CCTV समाचार, पर्यवेक्षक संजाल