समाचारं

विदेशीयमाध्यमाः : ट्रम्पः अवदत् यत् यदि निर्वाचितः भवति तर्हि सः मस्कं सल्लाहकाररूपेण वा मन्त्रिमण्डलपदं वा नियुक्तुं विचारयिष्यति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्टर झाङ्ग जिओया] रायटर इत्यस्य अनुसारं अमेरिकी रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः ट्रम्पः १९ तमे स्थानीयसमये मीडियासहितस्य साक्षात्कारे अवदत् यत् यदि सः निर्वाचितः भवति तर्हि विद्युत्वाहनानां क्रयणार्थं ७५०० डॉलरपर्यन्तं संघीयकरक्रेडिट् रद्दं कर्तुं विचारयिष्यति .

"कर-क्रेडिट्, कर-प्रोत्साहनं च सामान्यतया उत्तमं वस्तु नास्ति।"

यदा पृष्टः यत् सः मस्कं सल्लाहकारपदे वा मन्त्रिमण्डले वा नियुक्तुं विचारयिष्यति वा इति तदा ट्रम्पः तस्य विषये विचारं करिष्यति इति अवदत्। "सः अतीव स्मार्टः पुरुषः अस्ति। यदि सः इच्छति तर्हि अवश्यमेव अहं तत् विचारयिष्यामि। सः स्मार्टः पुरुषः अस्ति" इति ट्रम्पः अवदत्।

मस्कः १९ तमे स्थानीयसमये सायं सामाजिकमाध्यमेषु X इत्यत्र एकं चित्रं स्थापितवान् यत् "अहं सेवां कर्तुं इच्छुकः अस्मि" इति ।

मस्कः १९ दिनाङ्के सायं X इत्यत्र एकं चित्रं स्थापितवान्, यत्र मञ्चस्य पुरतः "सरकारीदक्षताविभागः" इति शब्दाः लिखिताः आसन् ।

रायटर्-पत्रिकायाः ​​अनुसारं गतमासे मस्कः अमेरिकीराष्ट्रपतिनिर्वाचने ट्रम्पस्य सहभागितायाः सार्वजनिकरूपेण समर्थनं कृतवान् । अस्मिन् मासे १२ दिनाङ्के सामाजिकमञ्चे X इत्यत्र लाइव्-वार्तालापेन मस्कः सम्भाव्य-भविष्यस्य ट्रम्प-प्रशासने सेवां कर्तुं स्वस्य इच्छा अपि प्रकटितवान् यत् सर्वकारीयव्ययस्य नियन्त्रणे सहायतां कर्तुं शक्नोति।