समाचारं

ब्रिटिश-अन्तरिक्ष-स्थानकस्य रॉकेट-परीक्षणं असफलम् अभवत् : इञ्जिनं विस्फोटितम् अभवत्, प्रक्षेपणस्थानं च अग्निगोले आक्रान्तम्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठः/पर्यवेक्षकजालम् चेन् सिजिया] ब्रिटिशप्रसारणनिगमस्य (बीबीसी) अनुसारं १९ अगस्तदिनाङ्के संयुक्तराज्यस्य शेट्लैण्ड्द्वीपे नवनिर्मितस्य अन्तरिक्षबन्दरस्य रॉकेटप्रक्षेपणपरीक्षायाः समये विफलता अभवत् तथा दृश्यं विशालेन अग्निगोलेन निगलितम्। दुर्घटनायां कोऽपि क्षतिः न अभवत् ।

समाचारानुसारं जर्मन-वाणिज्यिक-वायु-अन्तरिक्ष-कम्पनी Augsburg Rocket Factory-इत्यनेन विकसितस्य RFA One-रॉकेट्-इत्यनेन शेट्लैण्ड्-द्वीपस्य Unst-द्वीपे SaxaVord-अन्तरिक्ष-बन्दरे इञ्जिन-परीक्षणं कृतम्, यस्य लक्ष्यं आसीत् यत् यूके-देशस्य प्रथमं ऊर्ध्वाधर-प्रक्षेपण-वाहनं प्रक्षेपणं करणीयम् इति कक्षा । परन्तु परीक्षणकाले रॉकेटस्य अधः क्षैतिजरूपेण ज्वालाः, स्थूलधूमः च उद्भूताः, ततः सम्पूर्णं प्रक्षेपणस्थानं ज्वालाभिः आक्रान्तम्

सक्सावोएड् अन्तरिक्षस्थानकेन एकस्मिन् वक्तव्ये उक्तं यत् परीक्षणस्य आरम्भात् पूर्वं सर्वेषां सुरक्षाप्रोटोकॉलानाम् अनुसरणं कृत्वा स्थले स्थितानां कर्मचारिणां निष्कासनं कृतम् "एतत् परीक्षणम् अस्ति तथा च परीक्षणस्य उद्देश्यं अग्रिमचरणात् पूर्वं समस्यानां पहिचानः अस्ति।

ऑग्स्बर्ग् रॉकेट फैक्ट्री इत्यनेन अपि एकं वक्तव्यं प्रकाशितं यत् दुर्घटनायाः कारणात् रॉकेटस्य क्षतिः अभवत् किन्तु कोऽपि क्षतिः न अभवत् "प्रक्षेपणस्थानस्य रक्षणं कृतम् अस्ति, स्थितिः नियन्त्रिता अस्ति, तथा च यत्किमपि प्रत्यक्षं जोखिमं न्यूनीकृतम् अस्ति space port इति दुर्घटनायाः कारणं निर्धारयितुं रॉकेटविस्फोटस्य विषये आँकडानां सूचनानां च संग्रहणार्थं निकटतया कार्यं कुर्वन्तु।

कम्पनीयाः प्रवक्ता अवदत् यत् - "वयं क्षेत्रपरीक्षणे बलं दद्मः। एतत् अस्माकं दर्शनस्य भागः अस्ति तथा च वयं जानीमः यत् एषः उपायः अधिकं जोखिमं वहति। अस्माकं लक्ष्यं यथाशीघ्रं सामान्यक्रियाकलापं पुनः आरभ्यते।

आरएफए वन इति अग्स्बर्ग् रॉकेट् फैक्ट्री इत्यनेन विकसितं वाणिज्यिकं रॉकेट् अस्ति, अस्मिन् वर्षे प्रथमवारं प्रक्षेपणं कर्तुं निश्चितम् अस्ति । कम्पनीद्वारा प्रकाशितस्य आँकडानुसारं आरएफए वन रॉकेटस्य दीर्घता प्रायः ३० मीटर् व्यासः २ मीटर् च अस्ति स्थानान्तरणकक्षा, पृथिवी-चन्द्रहस्तांतरणकक्षायां ३०० किलोग्रामस्य वाहकक्षमता, भूस्थिरकक्षा च १५०किलोग्रामवाहनक्षमता ।

रॉकेटस्य प्रथमचरणं नव "हेलिक्स" (हेलिक्स) द्रव-आक्सीजन-मट्टीतेल-इञ्जिनैः सुसज्जितम् अस्ति, यस्य एकस्य इञ्जिनस्य चोदना प्रायः १००kN भवति ।

अमेरिकी स्पेस न्यूज नेटवर्क् इत्यस्य अनुसारं ऑग्स्बर्ग् रॉकेट् फैक्ट्री इत्यस्य मूलकम्पनी ओएचबी ग्रुप् इत्यस्य मुख्यकार्यकारी मार्को फुच्स् इत्यनेन अस्मिन् मासे प्रारम्भे अर्जनस्य आह्वानस्य समये प्रकटितं यत् आरएफए वन द स्टेशन इत्यस्य प्रथमचरणस्य ९ इञ्जिनेषु ४ इञ्जिनेषु पूर्वमेव अस्ति स्थिरप्रज्वलनपरीक्षाः कृतवान्, प्रथमप्रक्षेपणं "शीघ्रमेव आगमिष्यति" इति सः मन्यते ।

ब्रिटिश "गार्जियन" इत्यनेन उक्तं यत् मासत्रयपूर्वं आरएफए वन इत्यनेन सक्सा वार्ड् स्पेस पोर्ट् इत्यत्र प्रथमं परीक्षणं कृतम् आसीत् तस्मिन् समये ८ सेकेण्ड् यावत् चलित्वा इञ्जिनं निष्क्रियम् अभवत् ।

अन्तिमेषु वर्षेषु यूके-देशः एरोस्पेस्-उद्योगे निवेशं निरन्तरं वर्धयति । बीबीसी-संस्थायाः कथनमस्ति यत् शेट्लैण्ड्-द्वीपेषु स्थितं सक्सा-वार्ड-अन्तरिक्षबन्दरं २०२३ तमस्य वर्षस्य डिसेम्बर्-मासे ब्रिटिश-नागरिक-विमानन-प्राधिकरणात् अनुज्ञापत्रं प्राप्तवान्, तत् च पश्चिम-यूरोप-देशस्य प्रथमं पूर्ण-अनुज्ञापत्रं प्राप्तं अन्तरिक्ष-बन्दरं भविष्यति यत् कक्षायां ऊर्ध्वाधर-प्रक्षेपणं कर्तुं समर्थः भविष्यति इति अपेक्षा अस्ति स्कॉटलैण्ड्देशे पञ्च प्रस्तावितानि अन्तरिक्षस्थानकानि अपि विकासाधीनानि सन्ति ।

२०२३ तमस्य वर्षस्य जनवरीमासे यूनाइटेड् किङ्ग्डम्-देशेन कॉर्नवाल-अन्तरिक्ष-बन्दरे "क्षैतिज-प्रक्षेपणम्" इति मिशनं कृतम् अमेरिकन-वर्जिन-कक्षा-कम्पनीयाः एकेन विमानेन अन्तरिक्ष-आधारित-प्रक्षेपण-वाहनस्य उपयोगेन उपग्रहस्य प्रक्षेपणं कृतम्, यत् उपग्रहस्य कक्षायां स्थापयितुं प्रयत्नः कृतः "क्षैतिज प्रक्षेपण" विधि . एतत् प्रथमवारं यूके-देशेन स्वदेशात् उपग्रहस्य प्रक्षेपणं कृतम्, परन्तु रॉकेट-विफलतायाः कारणेन प्रक्षेपण-अभियानस्य विफलता अभवत्, उपग्रहः च स्वस्य अभिप्रेत-कक्षायां प्रवेशं कर्तुं असफलः अभवत्

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।