समाचारं

ब्लिङ्केन् कथयति यत् नेतन्याहू संक्रमणप्रस्तावम् अङ्गीकुर्वति, हमासः : अमेरिका इजरायलस्य समयक्रयणे साहाय्यं करोति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् यान शान्शान्] रायटर्स् तथा एसोसिएटेड् प्रेस इत्येतयोः प्रतिवेदनानां आधारेण अगस्तमासस्य १९ दिनाङ्के स्थानीयसमये अमेरिकीविदेशसचिवः ब्लिङ्केन् इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यनेन सह मिलित्वा इजरायल् इत्यनेन गाजापट्टस्य विषये अमेरिकीप्रस्तावः स्वीकृतः इति उक्तम्। युद्धविरामस्य, निरुद्धानां आदानप्रदानस्य च "सेतुप्रस्तावः" ।

ब्लिङ्केन् इत्यनेन प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलने (हमास) अपि प्रस्तावः स्वीकुर्वन्तु इति आग्रहः कृतः, परन्तु नवीनतमः संकुलः हमास-सङ्घटनेन उत्थापितानां चिन्तानां सम्बोधनं करोति वा इति न अवदत्। १९ दिनाङ्के टाइम्स् आफ् इजरायल् इति जालपुटे प्रकाशितस्य प्रतिवेदनस्य अनुसारं सः तस्मिन् दिने पूर्वमेव दावान् अकरोत् यत् "सर्वस्य कृते 'आम्' इति वक्तुं समयः अस्ति, 'न' इति वक्तुं किमपि बहानानि न कर्तुं समयः अस्ति" इति

हमास-माध्यमकार्यालयेन १९ दिनाङ्के एकं वक्तव्यं प्रकाशितम् यत् एतत् अमेरिका-देशस्य युक्तिः अस्ति यत् ते इजरायल्-देशात् दबावं दूरं कृत्वा असफलतायाः उत्तरदायित्वं हमास-सङ्घस्य वहनं कर्तुं प्रयत्नरूपेण युद्धविराम-सम्झौते परिवर्तनं कृतवन्तः वार्ताकारस्य ।

गतवर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रस्य आरम्भात् ब्लिन्केन्-महोदयस्य मध्यपूर्व-यात्रायाः नवमम् अस्ति । एसोसिएटेड् प्रेस इत्यनेन दर्शितं यत् अन्तिमेषु दिनेषु युद्धविरामवार्तालापः अधिकतया तात्कालिकः जातः, यतः कूटनीतिज्ञाः आशां कुर्वन्ति यत् इरान्-लेबनान-हिजबुल-सङ्घयोः इजरायल्-देशे प्रतिकारात्मक-आक्रमणानि सम्झौतेन माध्यमेन आक्रमणानि न कर्तुं शक्नुवन्ति इति। तनावस्य वर्धमानेन क्षेत्रीयजोखिमानां विषये चिन्ता उत्पन्ना यत् ते अधिकविनाशकारीक्षेत्रीययुद्धेषु प्रसरन्ति।

१९ तमे स्थानीयसमये ब्लिङ्केन् तेल अवीवनगरे इजरायलस्य अनेकैः अधिकारिभिः सह मिलितवान्, नेतन्याहू इत्यनेन सह सार्धद्विघण्टां यावत् समागमं कृतवान्, इजरायलस्य राष्ट्रपतिः हर्जोग् इत्यनेन सह इजरायलस्य रक्षामन्त्री गलान्टे इत्यनेन सह अपि मिलितवान्

नेतन्याहू इत्यनेन सह वार्ता समाप्तं कृत्वा ब्लिन्केन् इजरायलस्य नवीनतमस्य युद्धविरामयोजनायाः कृते मुखं न्यस्य प्रकटितवान् । "अद्य प्रधानमन्त्रिणा नेतन्याहू इत्यनेन सह अतीव रचनात्मकसमागमे सः मम कृते पुष्टिं कृतवान् यत् इजरायल् संक्रमणकालीनप्रस्तावम् स्वीकुर्वति, सः तस्य समर्थनं करोति च।"

सः अपि अवदत् यत् हमास-सङ्घस्य अपि तत् कर्तुं "दायित्वम्" अस्ति, ततः पक्षेभ्यः सम्झौते स्वप्रतिबद्धतां कथं पूरयितुं शक्यते इति विषये स्पष्टसहमतिः प्राप्तुं संयुक्तराज्यसंस्थायाः, मिस्र-कतार-देशयोः मध्यस्थतां कृत्वा वार्ता-प्रक्रियायाः पूर्णतायाः आवश्यकता भविष्यति | .

ब्लिङ्केन् इत्यनेन पूर्वमेव इजरायल-राष्ट्रपतिना सह मिलित्वा उक्तं यत् एषः प्रयासः युद्धविराम-सम्झौतेः कृते "उत्तमः अवसरः" अथवा "अन्तिमः अवसरः" भवितुम् अर्हति तथा च "सर्वस्य 'आम्' इति वक्तुं समयः अस्ति, मा पश्यन्तु" इति for 'न' इति वक्तुं बहानानि नास्ति इतः परम्।"

यद्यपि अमेरिकादेशेन प्यालेस्टाइन-इजरायलयोः युद्धविरामसम्झौते आशावादः दर्शितः, इजरायलप्रधानमन्त्रीकार्यालयेन च वार्ता सकारात्मका इति उक्तं तथापि इजरायल्-हमास-देशयोः कथनमस्ति यत् किमपि सम्झौतां प्राप्तुं कठिनं भविष्यति।

प्यालेस्टिनी-इजरायल-युद्धविरामस्य विषये वार्ता मासान् यावत् स्थगितम् अस्ति। इजरायल्-देशः आग्रहं करोति यत् यदा हमास-सङ्घस्य विनाशः भवति तदा एव युद्धस्य समाप्तिः भवितुम् अर्हति । हमासः केवलं स्थायीं, न तु अस्थायीं युद्धविरामं स्वीकुर्यात् इति अवदत्।

गाजापट्टे विशेषतः “फिलाडेल्फिया गलियारे” (गाजापट्टिकायाः ​​मिस्रस्य च मध्ये सैन्यबफरक्षेत्रं) इजरायलस्य सैन्यस्थितेः विषये, गाजापट्टे प्यालेस्टिनीजनानाम् आवागमनस्य स्वतन्त्रतायाः विषये, आदानप्रदानं कर्तव्यानां निरोधितानां परिचयः, संख्या च, अन्ये च विषयाः, पक्षद्वये भेदाः सन्ति।

नवीनतमप्रस्तावस्य विषये हमास-अधिकारिणः अमेरिका-देशे इजरायल्-देशस्य पक्षे आरोपं कृतवन्तः ।

हमास-सङ्घस्य एकः वरिष्ठः अधिकारी अवदत् यत् - "यदा ब्लिन्केन् इजरायल्-देशः सहमतः इति वदति ततः इजरायल्-देशः अद्यतन-प्रस्तावः अस्ति इति वदति तदा तस्य अर्थः अस्ति यत् अमेरिकन-जनाः इजरायल्-देशस्य दबावे सन्ति, इजरायल्-देशस्य उपरि दबावं न स्थापयन्ति । वयं मन्यामहे यत् इजरायल्-देशस्य कृते किमपि कर्तुं एषः उपायः अस्ति " अधिकं समयं क्रेतुं युक्तयः।”

अलजजीरा-पत्रिकायाः ​​अनुसारं हमास-पोलिट्ब्यूरो-अधिकारी बसेम-नैमः एकस्मिन् वक्तव्ये विश्वे आग्रहं कृतवान् यत् मे-मासस्य अन्ते अमेरिकी-राष्ट्रपति-बाइडेन्-इत्यनेन हस्ताक्षरिते "स्थायि-सम्झौते" हस्ताक्षरं कर्तुं, इजरायल-सैनिकानाम् निवृत्तौ गाजा, पुनर्निर्माणं, कैदीविनिमयः च" योजना, या त्रिचरणीयः युद्धविरामसम्झौता अस्ति ।

नैमः अवदत् यत् नेतन्याहू इत्यनेन नूतनाः वार्ताशर्ताः प्रस्ताविताः, यत्र राफाह-बन्दरगाहतः "फिलाडेल्फिया-गलियारा" च सैनिकाः न निष्कासिताः, दक्षिणतः उत्तरं प्रति प्रवासं कुर्वन्तः विस्थापितानां निरीक्षणं च

रायटर्स् इत्यनेन दर्शितं यत् ब्लिन्केन् इत्यस्य मध्यपूर्वस्य यात्रा तस्मिन् समये अभवत् यदा अमेरिकीराष्ट्रपतिः बाइडेन् प्यालेस्टिनी-इजरायल-सङ्घर्षे स्वस्य वृत्त्या निर्वाचनवर्षे वर्धमानस्य दबावस्य सामनां कुर्वन् अस्ति। अमेरिकादेशे प्यालेस्टिनीसमर्थकप्रदर्शनानि, स्विंग्राज्येषु मुस्लिम-अरब-मतदातृणां मनोवृत्तयः च डेमोक्रेट्-पक्षस्य चिन्ताम् उत्पन्नं कृतवन्तः

ब्लिङ्केन् युद्धविरामस्य नूतनवार्तालापार्थं मिस्रदेशं कतारदेशं च गमिष्यति।

मिस्रस्य सुरक्षास्रोताः अवदन् यत् अस्मिन् सप्ताहे कैरोनगरे युद्धविरामवार्तालापस्य नूतनचक्रस्य प्रगतिः अस्मिन् विषये निर्भरं भवति यत् "फिलाडेल्फियागलियारस्य" सुरक्षातन्त्रस्य विषये सम्झौता कर्तुं शक्यते वा इति। यदि षड्मासाभ्यः अधिकं समयः न भवति तर्हि अस्मिन् क्षेत्रे अन्तर्राष्ट्रीयसैनिकानाम् अङ्गीकारस्य अमेरिकीप्रस्तावः स्वीकार्यः इति सूत्रेषु उक्तम्।

इजरायल्-देशे निरोधितानां परिवारैः १९ दिनाङ्के अन्यः विरोधः कृतः, इजरायल-सर्वकारेण यथाशीघ्रं निरुद्धानां आदान-प्रदानार्थं सम्झौतां कर्तुं आग्रहः कृतः तेल अवीवनगरे आन्दोलनकारिणः अमेरिकनध्वजान्, "अरे बाइडेन्, अस्मान् तान् उद्धारयितुं साहाय्यं कुरु, तेषां समयः नास्ति" इति लिखितानि चिह्नानि च धारयन्ति स्म ।

परन्तु गाजापट्टिकायां ब्लिन्केन् इत्यस्य मध्यपूर्वयात्रायाः प्रभावशीलतायाः विषये प्यालेस्टिनीजनाः आशावान् न सन्ति ।

विस्थापितः पूर्वराफाहनिवासी हानन् अबू हामिदः अवदत् यत् "ते केवलं अस्मान् अधिकं नाशयितुं मृषावादिनाम्। ते अस्मान् अस्माकं बालकान् च मारितवन्तः, अस्मान् क्षुधार्ताः निराश्रयाः च त्यक्तवन्तः लिङ्कन् व्यर्थः अस्ति तथा च तस्य भ्रमणं केवलं प्यालेस्टिनीजनानाम् आहतं करिष्यति।

रायटर् इत्यनेन दर्शितं यत् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रं, यत् कतिपयान् मासान् यावत् विलम्बितम् अस्ति, तस्मात् सम्पूर्णं मध्यपूर्वं तनावस्य अवस्थायां स्थापितं, एतेन इजरायल-लेबनान-हिजबुल-सङ्घयोः सीमा-सङ्घर्षः अपि आरब्धः यः कतिपयान् यावत् स्थापितः अस्ति मासान् यावत्, व्यापकविग्रहस्य वर्धनं च जनयितुं शक्नोति ।

१८ अगस्तदिनाङ्के स्थानीयसमये इजरायलस्य दक्षिणे तेल अवीवनगरे एकः ट्रकः विस्फोटितः अभवत् इजरायलस्य प्राथमिकचिकित्सासंस्थायाः "रेड डेविड् एपोस्टल्" इत्यनेन उक्तं यत् एतस्मिन् घटनायां ५० वर्षीयः पुरुषः मृतः। टाइम्स् आफ् इजरायल् इति पत्रिकायाः ​​अनुसारं विस्फोटेन एकः राहगीरः अपि घातितः अभवत् ।

१९ तमे स्थानीयसमये हमास-सङ्घस्य सम्बद्धः सशस्त्रः गुटः "कस्सम-ब्रिगेड्" इत्यनेन १८ दिनाङ्के बम्ब-आक्रमणस्य उत्तरदायित्वं स्वीकृतम्, यत् एतत् प्यालेस्टिनी-सङ्घस्य सशस्त्र-गुटेन सह संयुक्तरूपेण कृतम् इति इस्लामिक जिहाद (जिहाद क्रिया)।

इजरायल् इत्यनेन उक्तं यत् प्रारम्भिकसमाचाराः सूचयन्ति यत् एषः विस्फोटः शक्तिशालिना विस्फोटकयन्त्रेण आतङ्कवादीनाक्रमणम् इति, अद्यापि ते आत्मघातीबम्बं विस्फोटयन्तं आक्रमणकर्तुः परिचयं कर्तुं प्रयतन्ते। इजरायलस्य हिब्रूभाषायाः माध्यमैः उक्तं यत् सः पुरुषः प्यालेस्टिनीदेशीयः इति विश्वासः अस्ति।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।