समाचारं

ब्रिटिश-माध्यमेन एतां वार्ता भग्नवती - युक्रेन-देशेन कुर्स्क-क्षेत्रे आक्रमणात् पूर्वं युक्रेन-सेनायाः मुख्यसेनापतिः निष्कासनस्य मार्गे आसीत्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्टर ली ज़ियु] १८ तमे दिनाङ्के ब्रिटिश-"इकोनॉमिस्ट्" पत्रिकायाः ​​प्रतिवेदनानुसारं, स्थिति-परिचितैः बहुभिः स्रोतैः मीडिया-सञ्चारमाध्यमेषु ज्ञातं यत्, जुलै-मासे पूर्वं युक्रेन-सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की-महोदयः सम्मुखीभवति स्म तस्मिन् समये डोनेट्स्क-प्रदेशे अग्रपङ्क्तिः पतति स्म, कुर्स्क-प्रदेशे युक्रेन-सेनायाः आक्रमणस्य आरम्भात् पूर्वं सेर्स्की-इत्यस्य निष्कासनस्य मार्गे अस्ति इति अफवाः आसन्

सेल्स्की इत्यस्य सूचनाः चित्राणि च ब्रिटिशमाध्यमेभ्यः

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन ८ फरवरी दिनाङ्के घोषितं यत् सेर्स्की ज़ालुज्नी इत्यस्य उत्तराधिकारी युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः भविष्यति।

"द इकोनॉमिस्ट्" इत्यनेन उक्तं यत् सेल्स्की इत्यनेन स्वस्य पूर्ववर्ती ज़ालुज्नी इत्यनेन कार्यभारं स्वीकृत्य कतिपयान् मासान् यावत् त्यक्ताः "आदर्शतः न्यूनाः विरासतः विषयाः" इति कठिनं कार्यं कृतम् अस्ति गम्भीरजनशक्ति-अभावं यावत् । तदतिरिक्तं अमेरिकी-काङ्ग्रेस-पक्षेण युक्रेन-देशाय सहायतायां विलम्बः कृतः, यस्य परिणामेण उत्तरे डोनेत्स्क्-क्षेत्रे अव्देयेव्का-इत्यस्य हानिः अभवत् ।

प्रतिवेदने अपि उक्तं यत् सेर्स्की निष्कासनस्य मार्गे अस्ति इति अफवाः अतिरिक्तं युक्रेन-राष्ट्रपतिकार्यालयस्य निदेशकेन येर्माक् इत्यनेन सह सम्बद्धाः जनाः अपि सेर्स्की इत्यस्य उपरि आक्रमणं कृतवन्तः यत् सः स्वस्य वरिष्ठानां समक्षं "मृषा" वदति स्म

अराजकतायाः मध्ये सेल्स्की योजनां निर्मातुम् आरब्धवान् इति समाचाराः वदन्ति । सः अनेकान् विकल्पान् विचारितवान्, यथा ब्रायन्स्क्-प्रदेशस्य अथवा कुर्स्क्-प्रदेशस्य उपरि आक्रमणं कर्तुं, अथवा उभयत्र आक्रमणं कर्तुं, अथवा अधिकक्षेत्रेषु आक्रमणं कर्तुं । अर्थशास्त्रज्ञेन एतत् "असामान्यसमये गृहीता असाधारणनीतिः" इति वर्णितम् ।

अर्थशास्त्रज्ञः उक्तवान् यत् सेल्स्की इत्यनेन प्रासंगिकाः योजनाः गोपनीयाः कृताः, केवलं अल्पसंख्याकाः सेनापतयः सुरक्षाधिकारिणः च कथिताः यत् ज़ेलेन्स्की इत्यनेन सह तस्य वार्तालापाः अपि एकैकं कृतम् इति। युक्रेनदेशस्य पाश्चात्यसहयोगिनः अपि अन्धकारे एव स्थापिताः आसन् । सूत्रेषु उक्तं यत् सेर्स्की इत्यस्य पूर्वकार्यद्वयं पश्चिमेण विध्वंसितम्, एकस्मिन् प्रकरणे रूसीभ्यः सूचनाः लीक् कृता, अपरस्मिन् प्रकरणे गर्भपातं कर्तुं कथितम्।

प्रतिवेदने अग्रे उक्तं यत् "ज्ञातुं आवश्यकम्" इति सूचनाप्रसारणस्य नियन्त्रणेन रूसदेशः स्थितिविषये ज्ञातुं पूर्वं युक्रेनदेशः आक्रमणं कर्तुं शक्नोति। "ते (रूसः) किमपि प्रचलति इति जानन्ति स्म किन्तु सम्भवतः चिन्तयन्ति स्म यत् एतादृशस्य साहसिकस्य कार्यस्य कृते अस्माकं अमेरिकी-अनुमोदनस्य आवश्यकता अस्ति" इति स्रोतः अवदत् । प्रतिवेदने उक्तं यत् fait accompli इत्यस्य सम्मुखे पश्चिमस्य कोऽपि आक्षेपः नासीत् ।

सिन्हुआ न्यूज एजेन्सी इत्यस्य पूर्वप्रतिवेदनानुसारं युक्रेनदेशस्य सेना अस्मिन् मासे ६ दिनाङ्के रूसस्य कुर्स्क् ओब्लास्ट् इत्यत्र आक्रमणं कृतवती, ततः राज्ये पक्षद्वयस्य मध्ये घोराः संघर्षाः अभवन् यदा रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् १२ दिनाङ्के रूसस्य दक्षिणसीमायां स्थितिविषये सभां कृतवान् तदा सः अवदत् यत् सीमाक्षेत्रेषु युक्रेनदेशस्य उत्तेजनानां श्रृङ्खलायाः कृते रूसः दृढतया प्रतिक्रियां दास्यति इति। युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की १८ दिनाङ्के सायंकाले एकं वीडियो भाषणं कृतवान् यत् रूसस्य कुर्स्क-प्रान्तस्य उपरि युक्रेनस्य आक्रमणस्य एकं मुख्यं उद्देश्यं रूसदेशे बफर-क्षेत्रस्य स्थापना अस्ति इति आरआईए नोवोस्टी इत्यनेन १९ दिनाङ्के उक्तं यत् रूसस्य राष्ट्रपतिसहायकः उशाकोवः मीडियाभ्यः अवदत् यत् रूसः अस्मिन् स्तरे युक्रेनदेशेन सह संवादं न करिष्यति इति। ज़ेलेन्स्की १९ दिनाङ्के अवदत् यत् युक्रेन-सेना कुर्स्क-क्षेत्रे स्वस्य निर्धारितलक्ष्याणि साधयति इति ।

रूसस्य रक्षामन्त्रालयेन १९ दिनाङ्के प्रकाशितानि आँकडानि दर्शयन्ति यत् युक्रेनदेशस्य सेना गतदिने कुर्स्कदिशि ३३० तः अधिकाः जनाः ४ टङ्काः च हारितवन्तः। कुर्स्क-प्रान्तस्य सम्पूर्णे युद्धे युक्रेन-सेनायाः सञ्चितहानिः ३८०० तः अधिकाः जनाः ५४ टङ्काः च अभवन् । रूसस्य रक्षामन्त्रालयेन अपि उक्तं यत् रूसीसेना डोन्बास्-क्षेत्रे निरन्तरं प्रगतिम् अकरोत्, डोनेट्स्क-क्षेत्रे आर्टेमोवो-नगरस्य विशाल-निवासस्य नियन्त्रणं च सहितं बहुषु क्षेत्रेषु अधिक-अनुकूल-रक्षा-रेखाः, स्थानानि च धारयति स्म