समाचारं

सिलिकन वैली एआइ “परिवेषणं दमनं च” तथा “प्रतिपरिवेषणं दमनं च”

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखक!Xuushan, सम्पादक!इवान

एआइ स्टार्टअप्स इत्यस्य फलानां संग्रहणार्थं प्रौद्योगिकीविशालकायः षट्त्रिंशत् रणनीतयः आश्रितवन्तः ।

वृकाः आवश्यकतायां मृगया करिष्यन्ति, प्रत्येकं समयं सावधानीपूर्वकं योजनाकृतं भवति, ते प्रायः शिकारस्य अनुसरणं करिष्यन्ति, शिकारं धावितुं शक्नुवन्ति, चलनस्य अवसरं प्रतीक्षन्ते, एकेन प्रहारेन च प्रहारं करिष्यन्ति

सिलिकन-उपत्यकायां "मृगया" इत्यस्य विषये अपि तथैव भवति ।केवलं चतुर्दिनेषु त्रयः प्रौद्योगिकी-विशालकायः जनरेटिव् एआइ-स्टार्टअप-विरुद्धं कार्यवाहीम् अकरोत् । अगस्तमासस्य ३ दिनाङ्के गूगलेन Character.AI इत्यस्य ३० जनानां दलस्य "पुनः क्रयणार्थं" २.५ अब्ज अमेरिकी-डॉलर्-रूप्यकाणां महती राशिः व्ययिता । अगस्तमासस्य प्रथमे दिने माइक्रोसॉफ्ट् इत्यनेन आधिकारिकतया घोषितं यत् ओपनएआइ इत्येतत् अन्वेषणव्यापारे विज्ञापनव्यापारे च तस्य प्रतियोगिषु अन्यतमम् अस्ति । ३१ जुलै दिनाङ्के कैन्वा इत्यनेन घोषितं यत् सः Leonardo.ai इति जनरेटिव् एआइ स्टार्टअप इत्यस्य अधिग्रहणं करिष्यति ।

किंवदंती : Leonardo.ai इत्यनेन घोषितं यत् एतत् Canva इत्यनेन अधिग्रहीतम् अस्ति स्रोतः : Leonardo.ai आधिकारिकजालस्थले

माइक्रोसॉफ्ट, गूगल इत्यादयः प्रौद्योगिकी-विशालकायः वृक-सदृशानां एआइ-स्टार्टअप-संस्थानां अनुसरणं कुर्वन्ति, तेषां उत्पादानाम् विपण्य-सत्यापनानन्तरं ते शीघ्रमेव आक्रमणं करिष्यन्ति, ए.आइ.

प्रौद्योगिकी-दिग्गजानां घेरणस्य, दमनस्य च सम्मुखे एआइ-स्टार्टअप-संस्थानां स्वकीयाः विकल्पाः सन्ति । केचन एआइ-स्टार्टअप-संस्थाः प्रतिरोधं कुर्वन्ति, बहवः च अधिग्रहणार्थं पङ्क्तिं कुर्वन्ति । "एकवर्षपूर्वं मम कृते कल्पना कर्तुं कठिनम् आसीत्" इति एकः निवेशकः अवदत् यः एआइ-पट्टिकायां दीर्घकालं यावत् ध्यानं ददाति।

केवलं एकवर्षपूर्वं सिलिकन-उपत्यकायां एआइ-स्टार्टअप-संस्थाः सर्वाधिकं प्रार्थित-संस्थासु अन्यतमाः आसन् । उष्णतमकाले सिलिकन-उपत्यकायां निवेशकानां कृते स्टार-एआइ-स्टार्टअप-संस्थायाः कार्यकारीभिः सह मिलितुं पङ्क्तिं स्थापयितुं अपि अभवत् । मार्केट् एनालिसिस एजेन्सी डीलरूम इत्यस्य सर्वेक्षणस्य अनुसारं केवलं २०२३ तमे वर्षे वैश्विकजननरेटिव एआइ स्टार्टअप्स इत्यस्य वित्तपोषणराशिः अधिका भविष्यति२५ अरब डॉलर, जननात्मकः एआइ यथार्थः “धन-आकर्षकः” पटलः अभवत् ।

किंवदंती: वैश्विकजननात्मक-एआइ-स्टार्टअप-मध्ये कुल-वीसी-निवेशः स्रोतः: डीलरूमः

यदा सर्वे चिन्तयन्ति स्म यत् जननात्मकः एआइ-उद्योगः “सर्वं मार्गं गायति” तदा एव बहवः जननात्मक-एआइ-स्टार्टअप-संस्थाः परिवर्त्य प्रमुख-अन्तर्जाल-कम्पनीनां ऊरुं आलिंग्य अधिग्रहणं अन्विषन्“न केवलं तारा-एआइ-स्टार्टअप-संस्थाः बहुविध-अधिग्रहण-पृच्छाः प्राप्नुवन्ति, अपितु प्रमुख-अन्तर्जाल-कम्पनीनां मेलबॉक्स्-इत्येतत् जननात्मक-ए.आइ.

सिलिकन-उपत्यकायां जननात्मक-एआइ-कम्पनीनां किं जातम् यत् तेषां अधिग्रहणं प्राप्तुं एतावत् उत्सुकाः अभवन्? प्रमुखाः अन्तर्जालकम्पनयः प्रमुखजननात्मकानि एआइ स्टार्टअप्स कथं गृह्णन्ति? जननात्मक-एआइ-कथा निरन्तरं भवितुं शक्नोति वा ?एकदा अन्तर्जालयुगे ये दिग्गजाः आसन् ते "AI native" युगे स्टार्टअप-संस्थानां कृते "वेष्टनं" प्रारभन्तेजननात्मक-एआइ-कम्पनीनां अन्तर्जाल-दिग्गजानां च मध्ये आक्रामक-रक्षात्मक-गतिशीलता परिवर्तते

01

मुख्यं ध्यानं धारावाहिकयोजनासु, मनः-आक्रमण-योजनासु, प्रति-आक्रमणेषु च भवति ।

एआइ स्टार्टअप्स इत्यस्य परिवेषणं दमनं च कर्तुं दिग्गजानां षट्त्रिंशत् रणनीतयः

अस्मिन् जननात्मके एआइ "परिवेषणं दमनं च" प्रौद्योगिकीदिग्गजाः एआइ-स्टार्टअप-कृते बहुपक्षीय-रणनीतिक-विन्यासान् कर्तुं "षट्त्रिंशत्-रणनीतयः" इत्यस्य आश्रयं कृतवन्तः

तेषु सर्वाधिकं दृष्टिगोचरं Microsoft इत्यस्य OpenAI इत्यस्य उपयोगः अस्ति"श्रृङ्खला योजना" .

माइक्रोसॉफ्ट् इत्यनेन चतुराईपूर्वकं प्रारम्भिकं अमेरिकी-डॉलर्-१ अरबं निवेशं कृत्वा ओपनए-इत्यस्य द्वारं ठोकितवान्, ततः द्वयोः पक्षयोः साझेदारीम् अधिकं सुदृढं कर्तुं अतिरिक्तं २ बिलियन अमेरिकी-डॉलर् योजितवान्, येन माइक्रोसॉफ्ट् ओपनएआइ-संस्थायाः अनन्यः क्लाउड्-कम्प्यूटिङ्ग्-सेवाप्रदाता अभवत्

२०२३ तमस्य वर्षस्य जनवरीमासे यदा सर्वाणि प्रौद्योगिकीकम्पनयः अद्यापि जनरेटिव् एआइ-विकासं द्रष्टुं प्रतीक्षन्ते स्म तदा माइक्रोसॉफ्ट् इत्यनेन पुनः निर्णायकं कार्यं कृतम् दशकोटि-डॉलर्-पर्यन्तं रणनीतिक-पूञ्जी-इञ्जेक्शन्-माध्यमेन सः स्वयमेव ओपनए-इ-इत्येतत्, सर्वाधिकं आशाजनकं एआइ-स्टार्टअपं च संयोजितवान् अस्मिन् क्षणे पूंजीप्रौद्योगिक्याः दृष्ट्या च भविष्यस्य लाभसाझेदारी अन्ये च पक्षाः दृढतया एकत्र "बद्धाः" सन्ति, येन माइक्रोसॉफ्ट उद्योगे सर्वाधिकं प्रेक्षितेषु प्रौद्योगिकीदिग्गजेषु अन्यतमं भवति, तस्य विपण्यमूल्यं च अमेरिकी-डॉलर्-३ खरब-अङ्कं अतिक्रान्तम् एकः पतितः ।

एतस्य दशकोटिरूप्यकाणां सहकार्यस्य विषये अपि चर्चा भवति । फॉर्च्यून पत्रिकायाः ​​अनुसारम् अस्मिन् निवेशे बहुविधाः चरणाः सन्ति : प्रथमे चरणे Microsoft OpenAI इत्यस्य लाभभागस्य ७५% भागं प्राप्तुं अर्हति यावत् द्वितीयचरणस्य मध्ये OpenAI इत्यस्य लाभः निश्चितराशिं न प्राप्नोति तदा Microsoft इत्यस्य The profit share भविष्यति 49% यावत् न्यूनीकृताः भविष्यन्ति, यदा अन्ये निवेशकाः कर्मचारी च तृतीयचरणस्य कम्पनीयाः अवशिष्टलाभस्य अधिकारिणः भविष्यन्ति, यदा OpenAI इत्यस्य लाभः अधिकराशिं प्राप्स्यति, तदा Microsoft इत्यस्य अन्येषां निवेशकानां च भागाः OpenAI इत्यस्य अलाभकारी For- इत्यस्मै प्रत्यागमिष्यन्ति; लाभ प्रतिष्ठान।

केवलं प्रतीयमानलाभात् माइक्रोसॉफ्ट् इत्यनेन बहु लाभः प्राप्तः इति द्रष्टुं शक्यते । न केवलं स्वस्य क्लाउड् सेवा Azure इत्यस्य माध्यमेन GPT इत्यस्य प्रवेशं विक्रेतुं शक्नोति, अपितु आगामि मॉडल् इत्यस्य माध्यमेन GPT इत्यनेन सह प्रत्यक्षतया स्पर्धां कर्तुं शक्नोति। यदि ओपनएआइ इत्यस्य विकासः सुचारुतया भवति तर्हि माइक्रोसॉफ्ट् न केवलं स्वस्य निवेशितस्य दशकोटिरूप्यकाणां शीघ्रं पुनः प्राप्तुं शक्नोति, अपितु ओपनएआइ इत्यस्य लाभस्य प्रायः आर्धं भागं अपि गृह्णीयात् विद्यमानवार्ताभ्यः न्याय्यं चेत्, OpenAI अस्मिन् स्तरे Microsoft कृते "ऋणानां परिशोधनार्थं कार्यं करोति" इति वक्तुं अतिशयोक्तिः नास्ति ।

माइक्रोसॉफ्ट-संस्थायाः तुलने गूगलस्य Character.AI इत्यस्य अधिग्रहण-रणनीतिः सावधानीपूर्वकं योजनाकृता "योजना" इव अधिका अस्ति ।

आन्तरिकरूपेण गूगलेन स्वस्य पूर्वकर्मचारिणः Character.AI संस्थापकौ Noam Shazeer तथा Daniel De Freitas इत्येतयोः सफलतया अनुनयितम् यत् ते स्वस्य सद्यः एव स्थापितं कम्पनीं त्यक्त्वा उदारवेतनसंकुलं प्रदातुं प्रमुखोत्पादानाम् नेतृत्वं कुर्वन्तु तथा च स्वस्य पुरातननियोक्तुः भावनात्मकं ब्राण्ड् तथा च प्रौद्योगिकी गूगलस्य कृते प्रत्यागच्छति आलिङ्गनं करोतु।

बाह्यरूपेण गूगलेन न केवलं एकं सशक्तं जननात्मकं एआइ-प्रतियोगिनं पूर्वमेव समाप्तं कृतम्, अपितु जननात्मक-एआइ-उद्यमीदलस्य मनोबलं निष्ठां च क्षतिग्रस्तं कृतम् अधिग्रहणस्य समयः उल्लेखनीयः—Character.AI इत्यस्य अधिग्रहणमूल्यं मार्केट् अनुमानात् दूरं न्यूनम् आसीत् ।

किंवदंती : Character.AI आधिकारिक वेबसाइट

अस्मिन् वर्षे मार्चमासे माइक्रोसॉफ्ट् इत्यनेन इन्फ्लेक्शन् अल इत्यस्य अधिग्रहणं ३ अर्ब अमेरिकी डॉलरस्य मूल्येन अपि कृतम्, यत् तस्य द्विगुणं मूल्यं १.५ अर्ब अमेरिकी डॉलरं भवति तथापि पञ्चमासानां अनन्तरं Character.AI इत्यस्य अधिग्रहणस्य मूल्यं केवलं ५ अर्ब अमेरिकी डॉलरस्य आर्धं एव आसीत् कोटि कोटि।जनरेटिव एआइ स्टार्टअप्स इत्यस्य संकुचमानमूल्याङ्कनानि अपि अस्पष्टरूपेण प्रकाशयन्ति यत् जनरेटिव एआइ प्रौद्योगिक्याः उष्णविषये जनानां दृष्टिकोणाः तर्कसंगततां प्रति प्रत्यागच्छन्ति।

एतादृशः सीईओ-अधिग्रहणः " " इति अपि ज्ञायते ।कृत्रिम अधिग्रहणम्"निवेशसंस्थायाः बेन्चमार्कस्य भागीदारः चेतनपुट्टगुण्टा अवदत् यत् "एतेषां अधिग्रहणानां मुख्यकारणं तत् अस्तिबिग टेक् एम एण्ड ए नियामकदबावस्य सामनां करोति。”

एतादृशेषु अधिग्रहणेषु निवेशकानां किमपि हानिः न भवति ।द इन्फॉर्मेशन इत्यस्य अनुसारं Character.AI निवेशकानां मूलनिवेशस्य न्यूनातिन्यूनम् एव प्रतिफलं प्राप्तम्२.५ गुणाःइन्फ्लेक्शन् इत्यस्य एआइ निवेशकाः अद्यापि स्वस्य प्रारम्भिकनिवेशस्य १.१ तः १.५ गुणान् प्राप्नुयुः, यतोहि कम्पनी यत् धनं संग्रहयति तत् सर्वं न व्यययितुं शक्नोति तथा च यदि Inflection सफलतया नूतनानि AI उत्पादानि विकसयति तर्हि तस्य मूलनिवेशकाः अतिरिक्तं प्रतिफलं प्राप्तुं शक्नुवन्ति।

“ये कम्पनयः स्वयमेव तस्य निर्माणं कुर्वन्ति, ये कम्पनयः अयोग्याः सन्ति ते च तत् क्रेतुं धनं व्यययन्ति।”“ग्राहकविरोधी” २.प्रत्यक्षतया जनरेटिव एआइ स्टार्टअप Leonardo.ai इत्यस्य सम्पूर्णं दलं समूहे समावेशयन्तु। ग्राफिक् डिजाइन-विशालकायः कैन्वा-संस्थायाः विश्वस्य १९०-तमेभ्यः अधिकेभ्यः देशेभ्यः १५ कोटि-मासिक-सक्रिय-उपयोक्तारः सन्ति, प्रतिसेकेण्ड्-मध्ये औसतेन २०० डिजाइन-निर्माणं भवति Leonardo.ai इत्यस्य योजनेन निःसंदेहं Canva इत्यस्य अभिनव-उत्पादानाम् प्रतिस्पर्धा वर्धिता अस्ति ।

एतत् कदमः न केवलं कैनवा-संस्थायाः जननात्मक-एआइ-डिजाइन-क्षेत्रे स्वस्य अभावानाम् पूर्तिं तुल्यकालिकरूपेण अल्पे काले एव कर्तुं शक्नोति, अपितु स्वस्य उत्पादानाम् विकासं पुनरावृत्तिं च त्वरितुं Leonardo.ai इत्यस्य अभिनवक्षमतानां विद्यमान-बाजार-मूलस्य च लाभं लभते, जेनरेटिव एआइ डिजाइनस्य क्षेत्रे कैनवा इत्यस्य प्रतिस्पर्धां कर्तुं अनुमतिं ददाति।

न केवलं, टेक् दिग्गजाः अपि अतीव कुशलाः सन्ति"लम्बरूपेण क्षैतिजरूपेण च संयोजयन्तु"।——पूञ्जी-इञ्जेक्शनस्य निश्चितमात्रायां जननात्मक-एआइ-स्टार्ट-अप-संस्थानां स्वस्य पारिस्थितिकीतन्त्रे नियुक्तिः ।

वर्तमान समये, जननात्मक एआई उद्योगशृङ्खला मुख्यतया अपस्ट्रीम डाटा सेन्टर तथा कम्प्यूटिंग पावर रिसर्च एण्ड डेवलपमेंट इत्यादीनां आधारभूतसंरचनानां कवरं करोति, यदा तु मध्यस्ट्रीम मुख्यतया एआई मॉडल विकासस्य तथा डाटा प्रोसेसिंग तथा विकास उपकरण संसाधनस्य उत्तरदायी भवति, ततः डाउनस्ट्रीम विविध एआई अनुप्रयोगबाजारं प्राप्नोति .

किंवदंती : कृत्रिम बुद्धि उद्योग मानचित्र

NVIDIA + AI बृहत् मॉडल स्टार्टअप वा Microsoft + AI अनुप्रयोग स्टार्टअप, एकं जननात्मकं AI पारिस्थितिकीतन्त्रं निर्माय, प्रौद्योगिकी दिग्गजाः AI स्टार्टअप्स क्षमतायाः उपयोगं कृत्वा अधिकव्यापकसेवाः समाधानं च प्रदातुं शक्नुवन्ति तथा च स्वस्य विपण्यभागं वर्धयितुं शक्नुवन्ति।

एनवीडिया एतस्य युक्त्याः उपयोगे उत्तमः अस्ति न केवलं एआइ प्रबन्धन स्टार्टअप Run:ai तथा गहनशिक्षण एआइ स्टार्टअप Deci इत्येतयोः क्रमेण अधिग्रहीतवान्, अपितु Mistral AI, Cohere, Together AI इत्यादिषु 14 जनरेटिव एआइ स्टार्टअपषु अपि निवेशं कृतवान् अस्ति

नोटः उत्तर अमेरिकी प्रौद्योगिकी दिग्गजानां जननात्मक एआइ स्टार्टअप्स इत्यस्य विन्यासः क्रमबद्धः (Silicon Rabbit Jun Tabulation)

माइक्रोसॉफ्ट् इत्यनेन Cohere, Mistral AI इत्यादिभिः बृहत्भाषामाडलकम्पनीभिः सह Azure मञ्चे परिचयः कर्तुं सम्झौताः कृताः । मिस्ट्रल् एआइ स्वस्य मॉडल् प्रत्यक्षतया माइक्रोसॉफ्ट् क्लाउड् इत्यस्मिन् विक्रीणीत, ओपन एआइ इत्यस्य पश्चात् Azure क्लाउड् मञ्चे वाणिज्यिक एआइ मॉडल् प्रदातुं द्वितीया कम्पनी भविष्यति तदनन्तरं Cohere उद्यमस्तरीयं AI मॉडलं Cohere Command R तथा Command R+ मॉडल् अपि Azure AI इत्यस्मिन् होस्टिंग् सेवारूपेण स्थापयिष्यति ।

एवं प्रकारेण Microsoft स्वस्य Azure मञ्चस्य प्रभावं विस्तारयितुं शक्नोति तथा च भिन्न-भिन्न-उपयोक्तृणां आवश्यकतानां पूर्तये अधिकविविध-AI-प्रतिमानं प्रदातुं शक्नोति । अपरपक्षे माइक्रोसॉफ्ट अपि स्वस्य Azure मेघसेवासु अधिकान् नूतनान् ग्राहकान योजयति, येन तस्य मेघसेवाव्यापारस्य वृद्धिः भवति ।

आख्यायिका : Microsoft Azure AI मञ्चः

एआइ ट्रैक इत्यत्र केन्द्रितस्य निवेशकम्पन्योः अद्वैत कैपिटलस्य संस्थापकः गायत्री सरकारः अवदत् यत्, "चरित्र तथा इन्फ्लेक्शन इत्यादीनां स्टार्टअप-संस्थानां कृते... (अधिग्रहणं) तेषां सर्वोत्तमः विकल्पः अस्ति। “केषाञ्चन स्टार्टअप-संस्थानां कृते बहु पूंजी आवश्यकी भवति;तेषां कृते श्रेयस्करं स्यात् यदि ते बृहत्तरस्य छत्रस्य अधः आनीयन्ते

लाइटस्पीड् वेञ्चर् पार्टनर्स् इत्यस्य अन्यः भागीदारः गुरु चहलः अवदत् यत् एआइ उद्योगस्य महत्त्वपूर्णं समेकनं भवति इति सः आश्चर्यं न अनुभवति। “प्रत्येकं कम्पनी स्वस्य पूर्णक्षमताम् अवाप्तुम् न शक्नोति” इति चहलः अवदत्, यस्य कम्पनी एआइ मॉडल् डेवलपर् मिस्ट्रल् इत्यस्मिन् निवेशं कृतवती ।“अस्माकं तर्कः सर्वदा एव आसीत् यत् अत्याधुनिकप्रतिमानाः अल्पसंख्याकाः भविष्यन्ति।”

वयं द्रष्टुं शक्नुमः यत् जननात्मक-एआइ-मध्ये वर्चस्वस्य अस्मिन् युद्धे प्रौद्योगिकी-दिग्गजाः एआइ-स्टार्टअप-संस्थां रणनीतिकरूपेण परितः कुर्वन्ति, एतादृशानां चालनानां श्रृङ्खलानां अनन्तरं अधिकांश-ए.आइ तेषां कृते स्वतन्त्रमार्गं गन्तुं।

02

वित्तपोषणं, प्रतिभा, प्रतिस्पर्धा च जननात्मक-एआइ-स्टार्टअप-संस्थानां कृते त्रीणि बाधानि सन्ति

प्रौद्योगिकी-दिग्गजैः जननात्मक-एआइ-स्टार्ट-अप-इत्यस्य "परिवेषणं दमनं च" प्रौद्योगिकी-दिग्गजैः एआइ-कम्पनीनां निर्दय-कटनी-प्रस्तावः उद्घाटितः अस्ति

“वेष्टनं दमनं च” इति अभियानस्य अन्तर्गतं जननात्मक-एआइ-स्टार्ट-अप-संस्थानां कृते अद्यापि त्रयः पर्वताः आरोहणार्थं सन्ति ।

प्रथमं वित्तीयपरीक्षा अस्ति।स्केलिंग-नियमस्य हिंसकसौन्दर्यशास्त्रस्य अन्तर्गतं जनरेटिव् एआइ (अर्थात् यथा यथा प्रशिक्षणार्थं प्रयुक्तः मॉडलः, डाटा सेट् आकारः, कम्प्यूटेशनल् फ्लोटिंग् प्वाइण्ट्-सङ्ख्या च वर्धन्ते, मॉडलस्य प्रदर्शनं वर्धते), प्रथमस्तरस्य प्रत्येकस्य उद्यमस्य कृते वित्तपोषणं सर्वाधिकं कठिनम् अस्ति , प्रत्येकं जननात्मकं एआइ कम्पनी भिन्नवित्तपोषणपरीक्षाप्रश्नानां सम्मुखीभवति।

OpenAI इत्यादीनि स्टार एआइ स्टार्टअप्स, ये बृहत्-परिमाणेन मॉडल्-संशोधन-विकासयोः केन्द्रीभवन्ति, ते शीघ्रं व्यययन्ति, अल्पं अर्जयन्ति च । यतो हि बृहत्प्रतिमानानाम् विकासः प्रायः आँकडासंग्रहणं संसाधनं च, आदर्शनिर्माणं, प्रशिक्षणं, मूल्याङ्कनं, अनुकूलनं च अविभाज्यः भवति, अस्य महत्तमः भागः प्रायः आदर्शप्रशिक्षणलिङ्कः भवति

स्टैन्फोर्डविश्वविद्यालयेन प्रकाशितस्य "२०२३ कृत्रिमबुद्धिसूचकाङ्कप्रतिवेदने" उल्लेखः अस्ति यत् २०२० तमे वर्षे १७५ अरबमापदण्डैः सह जीपीटी-३ इत्यस्य प्रशिक्षणस्य व्ययः प्रायः १८ लक्षं अमेरिकीडॉलर् भविष्यति GPT-3 इत्यस्य GPT-2 इत्यस्मात् ११७ गुणाधिकाः मापदण्डाः सन्ति, तस्य प्रशिक्षणव्ययः अपि अस्ति३६ गुणान् वर्धितम्. अन्तिमेषु वर्षेषु GPT-4, GPT-4o, GPT-4o mini इत्येतयोः उच्च-आवृत्ति-द्रुत-गति-विमोचनयोः अपि अर्थः अस्ति यत् OpenAI इत्यस्य अनुसन्धान-विकास-व्ययः निरन्तरं वर्धते

विदेशीयमाध्यमेन द इन्फॉर्मेशन इत्यस्य प्रतिवेदनानुसारं ओपनएआइ इत्यस्य परिचालनव्ययः ८.५ अरब अमेरिकीडॉलर् यावत् अधिकः भविष्यति, यत्र अनुमानव्ययः, प्रशिक्षणव्ययः, श्रमव्ययः च सन्ति, यदा तु राजस्वं प्रायः ३.८ अरब अमेरिकीडॉलर् तः ४.५ अब्ज अमेरिकीडॉलर् यावत् भवति, यत् सूचयति यत् कम्पनी मे सम्मुखीभवति५ अर्ब अमेरिकी डॉलरपर्यन्तंविशाल हानि।

३.५ अरबं राजस्वं, ५ अर्बं शुद्धहानिः, १० अरबं निवेशस्य "बकाया" च कृत्वा जननात्मक एआइ-पट्टिकायां सर्वाधिकं आशाजनकं स्टार्टअपं ओपनएआइ अद्यापि धनस्य पर्वतेन भारं धारयति

आर्थिकलेखानां गणना कथं सम्यक् करणीयम् इति आधारः अस्ति यत् उन्मादस्य क्षीणतायाः अनन्तरं OpenAI जीवितुं शक्नोति वा इति।यदि कश्चन स्टार्ट-अप-कम्पनी आर्थिकदृष्ट्या अस्थायित्वं प्राप्नोति तर्हि प्रमुख-अन्तर्जाल-कम्पनीभ्यः कार्यवाही-करणस्य अवसरं दास्यति । जननात्मक एआइ क्षेत्रे व्यवसायस्य आरम्भे "व्ययस्य न्यूनीकरणं" मूलतः निराशाजनकं भवति, परन्तु "मुक्तस्रोतः" प्रायः व्यावसायिकीकरणस्य मार्गे पतति

यथा, Character.AI आभासीसामाजिकसंजालस्य विषये केन्द्रितः अस्ति यद्यपि उपयोक्तारः अत्यन्तं सक्रियः सन्ति तथापि उपयोक्तारः उत्पादस्य कृते भुक्तिं कर्तुं न इच्छन्ति, येन बन्दव्यापारपाशः निर्मातुं कठिनं भवति सम्प्रति एकलक्षं ग्राहकाः न्यूनाः सन्ति, येषां भागः कुलप्रयोक्तृणां सहस्रभागात् न्यूनः अस्ति ।

अधुना एन्थ्रोपिक इत्यादिस्थिरता ऐ, Inflection AI तथा अन्ये जननात्मक AI अनुप्रयोगकम्पनयः ये सुप्रसिद्धाः सन्ति परन्तु OpenAI इव उच्च-यातायातस्य न सन्ति, अपवादं विना, Character.AI इत्यस्य समानसमस्यानां सामनां कृतवन्तः उदाहरणार्थं एन्थ्रोपिक् इत्यस्य वार्षिकराजस्वव्ययस्य अन्तरं १.८ अर्ब अमेरिकीडॉलर् यावत् अधिकं भवति स्टेबिलिटी एआइ प्रौद्योगिकी दिग्गजानां समर्थनं विना कार्यं करोति तथा च अधिकवित्तीयदबावस्य सामनां करोति

किंवदंती : स्थिरता एआइ आधिकारिक वेबसाइट

एतेन केचन एआइ-स्टार्टअप-संस्थाः अपि अधिकवित्तपोषणं संसाधनसमर्थनं च प्राप्तुं बृहत्निर्मातृषु समाविष्टाः भवितुम् आशां कुर्वन्ति ।

प्रतिभाबाधा अन्यत् आव्हानं यत् जननात्मक-एआइ-कम्पनयः पूंजी-आयस्य अतिरिक्तं सम्मुखीभवन्ति ।

जननात्मक-एआइ-विकासः मुख्यतया गहनशिक्षणस्य एनएलपी-इत्यस्य च आधारेण भवति । परन्तु वस्तुतः २०१७ तमे वर्षे गूगलेन ट्रान्सफॉर्मर आर्किटेक्चरस्य प्रस्तावः सप्तवर्षेभ्यः अधिकः अभवत् , प्रत्येकं विवादस्य प्रमुखः विषयः अस्ति ।

हेडहन्टिङ्ग् फर्म रोरा इत्यनेन प्रकटितं यत् ओपनएआइ इत्यनेन केषाञ्चन कर्मचारिणां कृते ८६५,००० डॉलरपर्यन्तं वार्षिकवेतनं प्रदत्तं भवति, यत्र आधारवेतनं ६६५,००० डॉलरं, २,००,००० डॉलरस्य स्टॉक विकल्पाः च सन्ति न वक्तव्यं, गूगलतः वरिष्ठसंशोधकानां शिकारं कुर्वन् OpenAI इत्यनेन कर्मचारिभ्यः दशकोटि वार्षिकवेतनस्य प्रतिज्ञा कृता ।

पूंजीप्रवाहस्य प्रतिभायाः च स्पर्धायाः अतिरिक्तं स्टार्टअप-संस्थाः अपि अधिकतीव्र-उत्पाद-प्रतियोगितायाः वातावरणस्य सामनां कुर्वन्ति ।

बृहत् मॉडल-मापदण्डानां विमोचन-वेगः द्रुततरं द्रुततरं च भवति, समानप्रकारस्य अधिकाधिकाः उत्पादाः सन्ति, उत्पादस्य मूल्यानि न्यूनानि न्यूनानि च भवन्ति सिलिकन-शशकस्य अपूर्ण-आँकडानां अनुसारं २०२४ तमस्य वर्षस्य प्रथमसप्तमासेषु एव प्रमुखाः प्रौद्योगिकीनिर्मातारः प्रक्षेपणं कृतवन्तः११ शैल्याःएआइ मॉडल् सर्वदिशि प्रसारिताः सन्ति ।

गूगलेन पञ्च एआइ मॉडल् प्रारब्धाः : जेमिनी १.५ फ्लैश एण्ड् प्रो, ओपन सोर्स मॉडल् गेम्मा, विडियो जनरेशन मॉडल् वेओ, विन्सेन्ट् ग्राफ् मॉडल् इमेजेन् च । मेटा इत्यनेन बृहत्भाषायाः मॉडल् लामा ३.१, विडियो प्रोसेसिंग् मॉडल् सेग्मेण्ट् एनिथिङ्ग् मॉडल् २ (SAM २), हाइब्रिड् मॉडल् मेटा गिरगिटः, एआइ संगीतजनन मॉडल् JASCO च विमोचिताः माइक्रोसॉफ्ट्, एप्पल् च क्रमशः एआइ लघुभाषाप्रतिरूपस्य Phi-3 श्रृङ्खलां, एप्पल् इन्टेलिजेन्स एआइ बृहत् मॉडल् च विमोचितवन्तौ ।

आख्यायिका: मेटा लामा ३.१ विमोचयति

रोलस्य आयतनस्य अतिरिक्तं प्रमुखनिर्मातारः अपि...मात्रा मूल्य. Google Gemini 1.5 Flash मॉडल् प्रति 1M टोकन (0.013/K) $0.13 USD न्यूनमूल्यं प्रदाति । AWS द्वारा प्रदत्तस्य Titan Text Express तथा Titan Text Lite मॉडलस्य मूल्यं क्रमशः US$0.20 प्रति 8K टोकन (0.025/K) तथा US$0.15 प्रति 4K टोकन (0.0375/K) च अस्ति यदा उद्योगाः मूल्ये स्पर्धां कुर्वन्ति तदा स्टार्टअप्स तस्मात् बहिः स्थातुं न शक्नुवन्ति। OpenAI इत्यस्य GPT-4o मॉडलस्य मूल्यं $2.50 प्रति 128K टोकन (लगभग 0.0195/K) अस्ति यत् तस्य 6 अगस्त 2024 संस्करणस्य आधारेण अस्ति ।

तदतिरिक्तं स्टार्टअप-संस्थानां मध्ये स्पर्धा पूर्ववत् तीव्रा अस्ति । इति लाइटस्पीड् इत्यस्य चहलः अवदत् ।“वित्तपोषणपरिक्रमणानां मध्ये लघुतरं लघुतरं च अन्तरं वयं पश्यामः तथा च अधिकानि कम्पनयः स्टार्टअपं आरभन्ते।”

उच्चनिवेशः, लाभं प्राप्तुं कठिनता, उच्चप्रतिस्पर्धा च सर्वेषां जननात्मक-एआइ-स्टार्टअप-संस्थानां सम्मुखे सामान्यसमस्याः अभवन् । अनेके एआइ-स्टार्टअप-संस्थाः पूर्वमेव द्रुतगतिना विपण्यपरिवर्तनस्य अस्मिन् तरङ्गे पतिताः सन्ति ।

टाइटेनियम मीडिया इत्यस्य अनुसारं यतः...ChatGPTअस्मिन् वर्षे विमोचनतिथिः (३० नवम्बर् २०२२) जुलाई २९ च मध्ये घरेलुकृत्रिमबुद्धि (AI)-सम्बद्धानां कम्पनीनां संख्या प्राप्ता, ये नवपञ्जीकृताः स्थापिताः च आसन् किन्तु अधुना व्यापारस्य रद्दीकरणस्य, निरस्तीकरणस्य वा निलम्बनस्य वा असामान्यस्थितौ सन्ति ७८,६१२ इति ।प्रायः ८०,००० कम्पनयः अन्तर्धानं कृतवन्तः. चीनस्य अस्मात् कोणात् वैश्विकजननात्मक-एआइ-स्टार्टअप-संस्थानां कृते कठिन-जीवन-वातावरणस्य अपि दर्शनं कर्तुं शक्नुमः |

वृकाणां "परिवेषणं दमनं च" अस्मात् क्षणात् आरभ्यते । परन्तु एतादृशं "परिवेषणं दमनं च" जननात्मक-एआइ-उद्योगस्य तथा एआइ-स्टार्टअप-कृते दुष्टं वस्तु नास्ति तेषां यत् आवश्यकं तत् प्राप्तुं।

03

छंटनी, मूल्यवृद्धिः, सहयोगः, २.

एआइ-स्टार्टअप-संस्थाः भङ्गं कर्तुं संघर्षं कुर्वन्ति

जीवनं वा मृत्युः वा, कदाचित् व्यापारजगति विकल्पं कर्तुं तावत् समयः नास्ति।

अनेकानाम् एआइ-स्टार्टअप-संस्थानां कृते छंटनी-प्रथमं सोपानं भवति ।एआइ प्रोग्रामिंग् यूनिकॉर्न् इति रिप्लिट् इत्यनेन घोषितं यत् सः स्वस्य २०% कर्मचारिणः, कुलम् ३० जनानां, परिच्छेदं करिष्यति इति । एआइ-भाषण-परिचय-सॉफ्टवेयर-स्टार्टअप-संस्था डीपग्राम-इत्यपि स्वस्य प्रायः २०% कर्मचारिणः परिच्छेदं कृतवान् इति घोषितवान् । एआइ चैटबोट् जैस्पर इत्यस्य मुख्यकार्यकारी अधिकारी लिङ्क्डइन इत्यत्र अपि घोषितवान् यत् कम्पनी व्यावसायिकदिशायाः समायोजने ध्यानं दातुं केषाञ्चन कर्मचारिणः परिच्छेदं कुर्वती अस्ति।

अन्ये एआइ स्टार्टअप्स अधिकं राजस्वं प्राप्तुं मूलविपण्यस्य आवश्यकतां दृढतया गृह्णन्ति।यथा, OpenAI इत्यनेन SearchGPT इत्यस्य माध्यमेन पारम्परिकं अन्वेषणव्यापारं प्रभावितं कृत्वा नूतनव्यापारपटलं प्रविष्टम् । मिडजर्नी इत्यनेन सशुल्कसदस्यताप्रतिरूपस्य माध्यमेन वार्षिकं १० कोटि अमेरिकीडॉलर्-रूप्यकाणां राजस्वं प्राप्तम्, तस्य एआइ-ड्राइंग-उपकरणेन च डिस्कोर्ड्-इत्यत्र प्रायः १५ मिलियन-उपयोक्तारः सञ्चिताः एन्थ्रोपिक् इत्यनेन केभ्यः निवेशकेभ्यः अपि उक्तं यत् कम्पनीयाः वार्षिकं राजस्वं १० कोटि डॉलरं यावत् अस्ति, अस्मिन् वर्षे अन्ते यावत् ५० कोटि डॉलरं यावत् राजस्वं प्राप्तुं शक्नोति इति अपेक्षा अस्ति। तदतिरिक्तं हार्वे एआइ इत्यस्य कुलसञ्चालनआयः २५ मिलियन अमेरिकीडॉलर् अतिक्रान्तः इति कथ्यते । उपलब्धसूचनया न्याय्यं चेत्, केचन जननात्मकाः एआइ-स्टार्टअप-संस्थाः तुल्यकालिक-स्थिर-लाभ-पद्धतयः स्थापितवन्तः, जीवितस्य कृते "मूल-रेखां" च प्राप्तवन्तः

यथा एआइ-सर्चइञ्जिन्-कम्पनी Perplexity इत्यनेन प्रकाशकानां कृते राजस्वसाझेदारीकार्यक्रमः आरब्धः । प्रकाशकाः तदा वेतनं प्राप्नुवन्ति यदा Perplexity तेषां लेखानाम् आधारेण तत्क्षणप्रतिसादात् धनं अर्जयति। इदं कथ्यते यत् OpenAI अपि गुप्तरूपेण केषाञ्चन Microsoft ग्राहकैः सह, यथा केभ्यः विलासिता-आभूषण-कम्पनीभिः सह, स्वस्य ग्राहक-आधारस्य अधिक-विस्तारार्थं सम्बद्धः अस्ति

किंवदंती : भ्रमः आधिकारिकजालस्थलम्

निश्चयेन,अधिकाधिकजननात्मकाः एआइ-स्टार्टअप-संस्थाः प्रमुखनिर्मातृभिः सह सहकार्यं याचन्ते, Microsoft, Nvidia, Google च AI स्टार्टअप्स इत्यनेन सह कतिपयेषु सहकार्यमञ्चेषु प्राप्तवन्तः यथा पूर्वं उक्तं, Microsoft इत्यस्य Azure AI इति विशिष्टः प्रतिनिधिः अस्ति ।

पशुजगति यथा स्पर्धा, सहकार्यं, विजय-विजयं च, तथैव व्यापारिकपारिस्थितिकीतन्त्रे उद्यमाः अपि अस्मिन् राज्ये "प्राकृतिकचयनं, योग्यतमानाम् अस्तित्वं च" इति नाटकं प्रदर्शयन्ति

एकस्मिन् एव काले Microsoft, Google, Canva इति त्रयाणां दिग्गजानां क्रियाणां आधारेण जननात्मकः AI-पट्टिका निःसंदेहं पुनः परिवर्तनं कर्तुं प्रवृत्ता अस्ति दिग्गजाः स्वसम्पदां प्रभावेण च विपण्यां वर्चस्वं स्थापयितुं प्रयतन्ते, यदा तु स्टार्टअप्सः स्वस्य लचीलतां नवीनताक्षमतां च निरन्तरं यथास्थितिं भङ्ग्य चुनौतीं दातुं उपयुञ्जते

पक्षद्वयं सहकार्यस्य प्रतिस्पर्धायाश्च मध्ये सन्तुलनं इच्छति तथा च एआइ प्रौद्योगिक्याः विकासं अनुप्रयोगं च संयुक्तरूपेण प्रवर्धयति। एतत् न केवलं प्रौद्योगिक्याः विषये युद्धम्, अपितु प्रज्ञायाः दूरदर्शितायाः च विषये क्रीडा अपि अस्ति ।

लेखस्य अन्ते अन्तरक्रियाः : १.

सिलिकन-उपत्यकायां एआइ-युद्धस्य विषये भवतः किं मतम् ? टिप्पणीविभागे स्वविचारं निःशङ्कं साझां कुर्वन्तु।