समाचारं

जिया युएटिङ्ग् पुनरागमनं करोति : एफएफ इत्यस्य नूतनं कारम् अत्र अस्ति, यस्य मूल्यं मुख्यतया १४०,००० तः ५७०,००० पर्यन्तं भवति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० अगस्त दिनाङ्के कुआइ टेक्नोलॉजी इत्यस्य वार्तानुसारं जिया युएटिङ्ग् इत्यनेन घोषितं यत् १९ सितम्बर् दिनाङ्के पत्रकारसम्मेलनं भविष्यति अस्मिन् समये एफएफ चीन-अमेरिका-वाहन-उद्योग-सेतु-रणनीतिः द्वितीय-ब्राण्ड्-प्रेस-सम्मेलनं च भविष्यति।

अस्मिन् विषये फैराडे फ्यूचर इत्यनेन उक्तं यत् एफएफ इत्यस्य "चीन-अमेरिका-वाहन-उद्योग-सेतु-रणनीतिः" द्वितीय-ब्राण्ड्-रणनीतिः च बहुषु मार्केट्-खण्डेषु उपयोक्तृणां सेवायै अत्यन्तं उन्नत-ए.आइ स्वस्य अतिविलासिता उत्पादस्य स्थितिं निर्वाहयन्।

नूतनकारानाम् सूचनायाः विषये एफएफः स्वस्य अद्वितीयसेतुमूल्यं चीनीय-ओईएम-कम्पनीनां तथा भाग-आपूर्तिकानां लाभैः सह तेषां आपूर्ति-शृङ्खलानां च सह एकीकृत्य स्वस्य अद्वितीय-सेतु-मूल्येन उपयोगं करिष्यति, यत्र २०,००० तः ८०,००० अमेरिकी-डॉलर् ( प्रायः १४०,०००-५७०,००० युआन्) मूल्यपरिधिविपण्य ।

तदतिरिक्तं, अधिकारी इदमपि प्रकटितवान् यत् "अमेरिकीय-डॉलर्-३००,००० एफएफ ९१ इत्यस्मिन् प्रयुक्तानि बहवः मूल-प्रौद्योगिकीनि द्वितीय-ब्राण्ड्-इत्यस्मै दत्त्वा, अस्माकं सेतु-रणनीतिक-योजना अत्यन्तं उच्च-लाभ-प्रदर्शन-युक्तं विद्युत्-वाहनं प्रक्षेपणम् अस्ति

अत्र अपि अफवाः सन्ति यत् एतत् द्वितीयं मॉडलं FF 81 इति निर्मातुं योजनां करोति, मूल्यं च 300,000 युआन् यावत् न्यूनीकरोति (FF 91 इत्यस्य मूल्यं 2 मिलियन युआन् अधिकं भवति)