समाचारं

लुफ्थान्सा विमानस्य ईंधनस्य उपभोगं न्यूनीकर्तुं नकली मकरचर्मप्रौद्योगिक्याः उपयोगं करोति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २० अगस्त दिनाङ्के ज्ञापितं यत् विमानन-उद्योगः उत्सर्जन-कमीकरणस्य लाभप्रदतायाः च द्वय-दबावानां सामनां कुर्वन् अस्ति तथापि विमानसेवानां कृते एतौ द्वौ विरोधाभासौ न स्तः, अपितु परस्परं पूरकौ स्तः । कार्बन उत्सर्जनस्य न्यूनीकरणस्य अर्थः भवति ईंधनस्य उपभोगस्य न्यूनीकरणं, यस्य परिणामेण व्ययस्य बचतम् भवति । लुफ्थान्सा इत्यनेन घोषितं यत् मकरचर्मस्य अनुकरणं कृत्वा विशेषचलच्चित्रप्रौद्योगिक्याः माध्यमेन ईंधनस्य उपभोगं न्यूनीकर्तुं स्वस्य विमानस्य धडस्य अधिकं अनुकूलनं करिष्यति।


चित्र स्रोतः Pixabay

आईटी हाउस् इत्यस्य अनुसारं विमानन-उद्योगः वैश्विक-कार्बन-उत्सर्जनस्य महत्त्वपूर्ण-स्रोतेषु अन्यतमः अस्ति, यस्य कुलस्य प्रायः २.५% भागः भवति । यतः च विमाननिष्कासनं मुख्यतया उच्चेषु ऊर्ध्वतासु भवति,जलवायुतापनस्य उपरि तस्य प्रभावः भूमौ अपेक्षया द्विगुणः भवितुम् अर्हति. तथापि,विमानन-इन्धनस्य ऊर्जाघनत्वं अत्यन्तं अधिकं भवति, यत् हाइड्रोजन, इथेनल् अथवा लिथियम-आयन-बैटरी-इत्यस्य ऊर्जाघनत्वं प्रायः ५० गुणाधिकं भवति, अतः तस्य प्रतिस्थापनं कठिनं भवति

कृत्रिमकार्बन-आधारित-इन्धनानि बहु ध्यानं आकर्षयन्ति चेदपि तेषां समस्याः अपि सन्ति । जैव-इन्धनस्य कारणेन कृषियोग्यभूमिः न्यूनीभवति, तथा च मीथेन-सदृशं इन्धनं उत्पादयितुं कार्बनडाय-आक्साइडस्य प्रत्यक्षवायु-ग्रहणं ऊर्जा-प्रधानं महत् च भवति, पारम्परिक-तैल-निष्कासनस्य व्ययस्य पञ्चगुणं भवति, औद्योगिक-परिमाणे अद्यापि न प्रयुक्तम्

लुफ्थान्सा-संस्थायाः योजना अस्ति यत् स्वस्य बोइङ्ग् ७७७-२००ईआर-विमानानाम् चतुर्णां विमानानाम् उपरि शार्कचर्म-प्रौद्योगिकीम् प्रयोक्तुं शक्नोति, येषु १७ विमानेषु सम्मिलितं भवति येषु पूर्वमेव एतस्य प्रौद्योगिक्याः उपयोगः कृतः अस्ति AeroSHARK इति नामकं चलच्चित्रं मकरचर्मस्य स्केलीसंरचनायाः अनुकरणं कृत्वा विमानस्य धडं, इञ्जिनस्य नासेल् च आच्छादयति, अशांतसीमास्तरं न्यूनीकृत्य घर्षणं न्यूनीकरोति संशोधनेन ज्ञायते यत् मकराः एवं प्रायः १०% कर्षणं न्यूनीकर्तुं शक्नुवन्ति । यद्यपि विमानं जले न गच्छति तथापि ।परन्तु एषा प्रौद्योगिकी अद्यापि ईंधनस्य उपभोगं प्रायः १% न्यूनीकर्तुं शक्नोति ।


लुफ्थान्सा इत्यनेन उक्तं यत् आगामिवर्षस्य मार्चमासपर्यन्तं उन्नयनं सम्पन्नं भविष्यति इति कम्पनीयाः मुख्यसञ्चालनपदाधिकारी फ्रांसिस्को स्किओटिनो इत्यनेन उक्तं यत् "वयं स्वस्य उत्तरदायित्वं गम्भीरतापूर्वकं गृह्णामः, अस्माकं उड्डयनसञ्चालने कार्बनडाय-आक्साइड् न्यूनीकर्तुं सर्वान् सम्भाव्यान् उपायान् गृह्णामः। उत्सर्जनम्। यदा एकः १ % दक्षतासुधारः बहु इव न ध्वन्यते, दीर्घदूरविमानयानेषु प्रतिवर्षं सहस्राणि टन CO2 उत्सर्जनस्य रक्षणं करोति यद्यपि अस्माकं Boeing 777-200ER निवृत्तः अस्ति तथापि वयं अद्यापि अस्मिन् प्रौद्योगिक्यां निवेशं कर्तुं इच्छुकाः स्मः यत् इदं अधिकं कार्यक्षमम् अस्ति अस्माकं कार्बननिवृत्तिलक्ष्यं प्रति।"