समाचारं

Samsung Galaxy S25 Ultra मोबाईल फ़ोन बैटरी उजागर: रेटेड 4885mAh, 45W चार्जिंग

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २० अगस्त दिनाङ्के ज्ञापितं यत् उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन घोषितस्य नवीनतमस्य ३सी प्रमाणीकरणसूचनानुसारं सैमसंग गैलेक्सी एस२५ अल्ट्रा मोबाईलफोनबैटरी इत्यस्य रेटेड् क्षमता अद्यापि ४८८५एमएएच् अस्ति।प्रक्षेपणानन्तरं ५००० एमएएच् इति प्रचारः भविष्यति इति अपेक्षा अस्ति ।


चार्जिंगस्य दृष्ट्या 3C प्रमाणीकरणसूचना चार्जिंगसीमावोल्टेजः: 4.47V, नाममात्रवोल्टेजः: 3.88V, रेटेड् ऊर्जा: 18.84Wh च दर्शयति, यत् सूचयति यत् Samsung Galaxy S25 Ultra मोबाईलफोनः 45W पर्यन्तं समर्थयति।

आईटी हाउस् इत्यनेन ३१ जुलै दिनाङ्के ज्ञापितं यत् सैमसंग गैलेक्सी एस २५ अल्ट्रा मोबाईल् फ़ोन बैटरी सेफ्टी कोरिया प्रमाणीकरणजालस्थले दृश्यते, यत्र EB-BS938ABY तथा EB-BS938ABE इति मॉडलसङ्ख्याः दर्शिताः सन्ति।


प्रमाणीकरणजालस्थले बैटरीमाडलद्वयस्य क्षमतासूचना न प्रकाशिता, परन्तु चीनदेशस्य निङ्गडे एम्पेरेक् प्रौद्योगिक्याः उत्पादनं कृतम् इति दर्शितम्

सैमसंग गैलेक्सी एस२४ श्रृङ्खलायाः मोबाईलफोनबैटरीणां त्रयः प्रमुखाः आपूर्तिकर्ताः सन्ति, यथा निङ्गडे न्यू एनर्जी टेक्नोलॉजी, सैमसंग एसडीआई, एलेन्टेक च अस्मिन् समये उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन उजागरितौ कम्पनीद्वयं सैमसंग एसडीआई, एलेन्टेक इण्डिया च सन्ति