समाचारं

शङ्घाई पुडोङ्ग् विकासबैङ्केन १६६३ जनानां परिच्छेदः कृतः

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


१९ अगस्तमासस्य सायं शङ्घाईपुडोङ्ग् विकासबैङ्केन २०२४ तमस्य वर्षस्य अन्तरिमप्रतिवेदनं प्रकाशितम्, विगतषड्मासेषु कर्मचारिणां परिवर्तनस्य अपि अनावरणं कृतम्

शङ्घाई पुडोङ्ग विकासबैङ्कस्य सम्पत्तिः ९ खरबं ६०,००० कर्मचारिणः च अस्ति अतः शङ्घाई पुडोङ्गविकासबैङ्कस्य परिवर्तनेन अपि बहु ध्यानं आकर्षितम् अस्ति ।

आँकडानि दर्शयन्ति यत् शङ्घाई पुडोङ्ग विकासबैङ्कस्य कर्मचारिणां संख्या वर्षस्य आरम्भे ६०,७०६ तः वर्षस्य मध्यभागे ५९,०४३ यावत् न्यूनीभूता, अर्धवर्षे च १६६३ कर्मचारिणां परिच्छेदः अभवत् समग्ररूपेण परिच्छेदस्य अनुपातः प्रायः २.७% आसीत्

तस्य समवयस्कानाम् अपेक्षया एषः परिच्छेदस्य अनुपातः अधिकः नास्ति ।

परन्तु यत् भ्रान्तिकं तत् अस्ति यत् शिरःगणनायाः न्यूनतायाः अभावेऽपि कर्मचारीव्ययस्य महती न्यूनता न अभवत् ।

२०२३ तमस्य वर्षस्य जूनमासस्य अन्ते कर्मचारिणां संख्या ६०,६३२ (मूलतः २०२३ तमस्य वर्षस्य अन्ते ६०,७०६ कर्मचारिणां समाना आसीत् । द्रष्टुं शक्यते यत् गतवर्षस्य उत्तरार्धे परिच्छेदः नासीत्, परन्तु प्रथमे एव परिच्छेदः आरब्धः अस्य वर्षस्य अर्धं), तथा च कर्मचारिणां व्ययः १३.७२९ अरब युआन् आसीत्;

अतः निष्कर्षः निकासितुं शक्यते यत् १६०० तः अधिकान् कर्मचारिणः परिच्छेदं कृत्वा अपि शङ्घाई-पुडोङ्ग-विकास-बैङ्कस्य कर्मचारिव्ययस्य महत्त्वपूर्णः परिवर्तनः न अभवत्

एतादृशानि आँकडानि दर्शयन्ति यत् शङ्घाई पुडोङ्ग विकासबैङ्कस्य कर्मचारिणः केषाञ्चन बङ्कानां इव "परिच्छेदस्य" "वेतनकटाहस्य" च द्विगुणक्लिक् न अभवन् केवलं वित्तीयप्रतिवेदने "कर्मचारिव्ययस्य" मदस्य विश्लेषणेन ज्ञायते यत् शङ्घाईपुडोङ्गविकासबैङ्केन वेतनं न कटितम् . वस्तुतः प्रतिव्यक्तिकर्मचारिव्ययः अपि वर्धयितुं शक्नोति।

परन्तु अपरपक्षे एतत् विपण्यं अपि भ्रमितं करोति यतः परिच्छेदाः व्ययस्य न्यूनीकरणाय न भवन्ति अतः तेषां परिच्छेदः किमर्थं भवति। वर्तमानस्थितौ यत्र समग्ररूपेण रोजगारस्य दबावः अधिकः अस्ति, तत्र यदि वयं केवलं परिच्छेदार्थं कर्मचारिणः परिच्छेदं कुर्मः तर्हि समाजस्य कृते काश्चन रोजगारसमस्यानां समाधानं करणीयम्।

अवश्यं, एतस्य विश्लेषणं केवलं एकस्य वित्तीयप्रतिवेदनस्य आँकडानां दृष्ट्या भवति यदि शङ्घाई पुडोङ्ग विकासबैङ्कस्य नूतनः प्रशिक्षकः झाङ्ग वेइझोङ्गः बृहत्तरं क्रीडां कर्तुम् इच्छति तर्हि तत् अन्यत् विषयम्।

शङ्घाई पुडोङ्ग विकासबैङ्केन वर्षस्य प्रथमार्धे समग्रतया १६६३ कर्मचारिणः परित्यक्ताः, परन्तु संरचना अपि ध्यानस्य योग्या अस्ति ।

वित्त-अर्थशास्त्र-प्रतिनिधिसदनेन उल्लेखितम् यत् शङ्घाई-पुडोङ्ग-विकास-बैङ्के छंटनी-अनुपातः शैक्षणिक-योग्यतायाः स्तरेन सह निकटतया सम्बद्धः अस्ति

स्वस्य वित्तीयप्रतिवेदने शङ्घाई पुडोङ्ग विकासबैङ्कः स्वस्य कर्मचारिणः त्रयः वर्गाः विभजति : स्नातकोत्तर-डॉक्टरेट्, स्नातक-विद्यालयः, कनिष्ठ-महाविद्यालयः च । २०२३ तमस्य वर्षस्य अन्ते यावत् शङ्घाई-पुडोङ्ग-विकास-बैङ्कस्य स्नातकोत्तर-डॉक्टरेट्-उपाधिभिः सह १४,११२, स्नातक-उपाधिभिः ३९,०२०, कनिष्ठ-महाविद्यालय-उपाधिभिः ७,५७४ च कर्मचारीः आसन्

यदि वयं कर्मचारिणां शैक्षणिकयोग्यतायां आन्तरिकं स्वाभाविकं परिवर्तनं न गृह्णामः तर्हि छंटनीपरिणामात् न्याय्यं चेत्, स्नातकोत्तरपदवीधारिणः, डॉक्टरेट्-उपाधियुक्ताः २४० जनाः परित्यक्ताः, यत्र स्नातकपदवीधारिणः ७६९ जनाः परिच्छेदः कृतः off, 2% परिच्छेदानुपातेन 654 जनाः कनिष्ठमहाविद्यालयात् तथा तकनीकीमाध्यमिकविद्यालयात् परित्यक्ताः, 8.6% परिच्छेदानुपातेन सह।

एतेन ज्ञायते यत् न्यूनतमशैक्षणिकयोग्यतायुक्तानां कनिष्ठमहाविद्यालयानाम्, तकनीकीमाध्यमिकविद्यालयानाञ्च छंटनी-अनुपातः स्नातकोत्तर-डॉक्टरेट्-उपाधियुक्तानां पञ्चगुणा अस्ति महाविद्यालयेषु, तकनीकीमाध्यमिकविद्यालयेषु च ६५४ जनाः परित्यक्ताः कुलम् १,६६३ जनानां शिरःगणनायाः ४०% भागं कृतवन्तः ।

अन्यस्मात् आयामात् विश्लेषणं कृत्वा शङ्घाई पुडोङ्ग विकासबैङ्कः स्वकर्मचारिणः कर्मचारिणः सेवा-आउटसोर्सिंग्-कर्मचारिणः च इति विभजति । २०२३ तमस्य वर्षस्य अन्ते शङ्घाई-पुडोङ्ग-विकास-बैङ्के ६०,७०६ कर्मचारीः आसन्, येषु ५७,०१७ कर्मचारीः, ३,६८९ सेवा-आउटसोर्सिंग्-कर्मचारिणः च आसन् ।

परिच्छेदस्य परिणामान् दृष्ट्वा १,०८८ कर्मचारिणः परिच्छेदाः अभवन्, यस्य अनुपातः १.९% अस्ति, यदा तु ५७५ बहिःनिर्गताः श्रमिकाः परिच्छेदाः अभवन्, यत् अनुपातः १६% अस्ति बहिःनिर्मितकर्मचारिणां अनुपातः कर्मचारिणां ८.४ गुणा अस्ति ।

यथोचितदृष्ट्या अनुमानं कर्तुं शक्यते यत् कनिष्ठमहाविद्यालयेषु माध्यमिकविद्यालयेषु च ये ५७५ बहिःनिर्गताः कर्मचारिणः परित्यक्ताः, ६५४ जनाः च परित्यक्ताः, तेषां बृहत्प्रमाणेन अतिव्याप्तिः अतीव सम्भाव्यते।

अतः शङ्घाई पुडोङ्ग विकासबैङ्कस्य परिच्छेदस्य केन्द्रबिन्दुः "अल्पशिक्षितानां आउटसोर्सिंगकर्मचारिणां" कारणं भवितुम् अर्हति ।

यद्यपि एतत् किञ्चित्पर्यन्तं युक्तियुक्तं तथापि शङ्घाई पुडोङ्ग विकासबैङ्कः, सर्वथा, एतेषां "अल्पशिक्षितानां बहिःनिर्मातृणां" गृहम् अस्ति, तथा च तान् समाजे धकेलने न्यूनाधिकं नकारात्मकप्रभावाः भविष्यन्ति

वित्त-अर्थशास्त्रस्य सदनेन उल्लेखितम् यत् यदा गतवर्षस्य सितम्बरमासे शङ्घाई-पुडोङ्ग-विकास-बैङ्कस्य नूतन-नेतृत्व-दलस्य कार्यभारः प्राप्तः, तदा आरभ्य कम्पनीयाः रणनीत्याः सूक्ष्मपरिवर्तनानि अभवन् तेषु पूर्वस्य अभिव्यक्तिः "एकं उष्णं गृहं यत्र कर्मचारीः विकासस्य फलं साझां कुर्वन्ति" इति " कम्पनीयाः रणनीत्याः एक्स्प्रेसिंग् इत्यस्मात् अन्तर्धानं जातम् अस्ति।

२०२३ तमस्य वर्षस्य अन्तरिमवित्तीयप्रतिवेदने कम्पनीयाः विकासरणनीतिः उक्तवती यत्, "ग्राहकानाम् विश्वासस्य पसन्दस्य बैंकः, पूंजीबाजारे उच्चगुणवत्तायुक्तः ब्लूचिप्, कर्मचारिणां साझेदारी कर्तुं उष्णगृहं भवितुं शङ्घाई पुडोङ्गविकासबैङ्कं प्रवर्तयन्तु" इति विकासस्य परिणामाः, तथा च सुष्ठु अनुपालनेन आश्वासनप्रदेन पर्यवेक्षणेन च व्यवस्थितरूपेण महत्त्वपूर्णः बैंकः।" , एकः उत्तमः निगमनागरिकः यः सम्मानितः विश्वसनीयः च भवति, तथा च निगममूल्यानां सामाजिकमूल्यानां च एकतां प्राप्तुं प्रयतते।”.

२०२४ तमे वर्षे अन्तरिमप्रतिवेदने कम्पनीयाः रणनीत्याः कीवर्डः "डिजिटल इन्टेलिजेन्स" अस्ति, यत्र "पञ्च प्रमुखाः पटलाः", "पञ्च प्रमुखाः प्रणाल्याः", "चत्वारि प्रमुखाः रणनीतयः", "त्रीणि प्रमुखाः गारण्टीः", "द्वितीयवृद्धिवक्रः" इत्यादयः सन्ति .

कर्मचारिणां, पूंजीविपण्यस्य, समाजस्य च कृते प्रासंगिकाः रणनीतिकवक्तव्याः पूर्ववत् उष्णाः न सन्ति।

२०२३ तमे वर्षे प्रदर्शनस्य संक्षिप्तसमागमे झाङ्ग वेइझोङ्गः प्रथमवारं "डिजिटल इंटेलिजेंस" इति सामरिकपरिवर्तने अपि केन्द्रितः आसीत् "२०२३ शङ्घाईपुडोङ्गविकासबैङ्कस्य विकासाय महत्त्वपूर्णं वर्षम् अस्ति। अस्मिन् वर्षे शङ्घाईपुडोङ्गविकासबैङ्कस्य स्थापनायाः ३० वर्षाणि पूर्णानि सन्ति, तथा च वयं शङ्घाईपुडोङ्गविकासबैङ्कस्य अग्रिमविकासदिशायाः विषये अपि चिन्तयितुं आरब्धाः वेइझोङ्गः अवदत् यत् कतिपयेषु मासेषु शोधस्य विश्लेषणस्य च अनन्तरं शङ्घाई पुडोङ्ग विकासबैङ्कः अन्ततः परिवर्तनस्य दिशा स्थापिता अस्ति।

परन्तु यथापि परिवर्तनं न करोति तथापि कर्मचारी एव कम्पनीयाः बहुमूल्यं सम्पत्तिः भवति ।

उद्योगः प्रतीक्षते, पश्यति च यत् नूतनः प्रशिक्षकः झाङ्ग वेइझोङ्गः कथं प्रदर्शने पश्चात् स्थितस्य शङ्घाई पुडोङ्ग विकासबैङ्कस्य नेतृत्वं करिष्यति यत् सः "परिवर्तनं" करिष्यति।