समाचारं

अतिपर्यटनविषये चिन्तिताः जापानीजनाः "रेमेन् कर" इति प्रस्तावन्ति ।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



कठोर
जापानदेशं गच्छन्ति बहवः पर्यटकाः वदन्ति यत् तेषां जापानदेशं प्रति आकर्षणस्य एकं कारणं भोजनम् अस्ति । १९ तमे दिनाङ्के याहू न्यूज जापान इत्यस्य प्रतिवेदनानुसारं जापानदेशे रेमेन् इति सामान्यं स्वादिष्टं भोजनं भवति, मूल्यं च दुर्लभतया १,००० येन् (१०० येन् प्रायः ४.८५ युआन्) अधिकं भवति परन्तु यथा यथा अधिकाधिकाः पर्यटकाः जापानदेशं रेमेन् खादितुम् आगच्छन्ति तथा तथा अनेकेषु रेमेन्-दुकानेषु दीर्घाः पङ्क्तयः सन्ति, येन स्थानीयजनानाम् असुविधा भवति । न केवलं भण्डारः जनसङ्ख्यायुक्तः भविष्यति, भोजनस्य वातावरणं च दुर्गतिम् अनुभवति, तस्य परिणामेण रेमेन् इत्यस्य मूल्यमपि वर्धयितुं शक्नोति। अतः केचन जापानीजनाः प्रस्तावितवन्तः यत् वर्तमानस्य नकारात्मकप्रभावस्य समाधानार्थं स्पेनादिदेशानां प्रथानां अनुसरणं कृत्वा विदेशीयपर्यटकानाम् उपरि "रेमेन् करः" (जापानीनिवासिनां विदेशीयपर्यटकानाञ्च भेदं कर्तुं द्वयमूल्यनिर्धारणं कार्यान्वितम्) आरोपितव्यम् इति अतिपर्यटनम् ।
केचन जापानीजनाः मन्यन्ते यत् "रेमेन्-करस्य" उपयोगः न केवलं रेमेन्-दुकानानां वातावरणस्य मरम्मताय, सुधारणाय च कर्तुं शक्यते, अपितु दुकानकर्मचारिणां विदेशीयभाषाप्रवीणतां प्रशिक्षितुं विदेशीयपर्यटकानाम् सेवासुधारार्थं च उपयोक्तुं शक्यते केचन जनाः अपि अवदन् यत् संगृहीतधनेन विमानस्थानक-रेलमार्गादिसार्वजनिकयानस्य समीपे नूतनानि रेमेन्-दुकानानि उद्घाटयितुं शक्यन्ते, येन विदेशीयाः पर्यटकाः परिवहनकाले समीपे स्वादिष्टानि भोजनानि भोक्तुं शक्नुवन्ति एवं प्रकारेण न केवलं पर्यटकानां दूरतः आगत्य स्थानीयभोजनस्य स्वादनं कर्तुं इच्छां पूरयितुं शक्नोति, अपितु पर्यटनेन उत्पद्यमानं नगरीययातायातस्य जामस्य, अराजकतायाः च निवारणं कर्तुं शक्नोति
पूर्वं जापानदेशस्य क्योटोनगरः, ओसाकाप्रान्तः इत्यादयः प्रदेशाः अतिपर्यटनस्य कारणेन उत्पद्यमानस्य दबावस्य कारणेन "निवासकरः" (रात्रौ आवासमूल्याधारितं त्रयः स्तराः करः) प्रवर्तयन्ति स्म, लाभं दातुं "वासकरस्य" उपयोगं कुर्वन्ति स्म to citizens and पर्यटकानां कृते उत्तमं वातावरणं निर्मातुं, तथा च क्योटो-नगरस्य दर्शनस्य गुणवत्तां सन्तुष्टिं च सुधारयितुम्। सम्प्रति जापानदेशे प्रायः २५,००० रेमेन्-दुकानानि सन्ति, येषां वार्षिकविक्रयः प्रायः ६०० अरब येन् भवति । केचन विश्लेषकाः वदन्ति यत् यदि "रेमेन् करः" सफलतया ग्रहीतुं शक्यते तर्हि स्थानीयनिवासिनां जीवनस्य गुणवत्तां सुधारयितुम् पर्यटनस्य विकासाय च महती सहायता भविष्यति परन्तु केचन जनाः चिन्तिताः सन्ति यत् "रेमेन् करः" विदेशीयपर्यटकानाम् आकर्षणं नष्टं करिष्यति इति न केवलं करराजस्वं आनेतुं न शक्नोति, अपितु स्थानीयपर्यटन-उद्योगः अपि कुण्ठितः भविष्यति। ▲