समाचारं

Midea अचल सम्पत्ति विकास व्यवसाय "गोता" चक्र

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"स्थानसमायोजनस्य" अनन्तरं मिडिया रियल एस्टेट् इत्यनेन स्वस्य रियल एस्टेट् विकासव्यापारं भिन्नरूपेण निरन्तरं कर्तुं चयनं कृतम् । १९ अगस्त दिनाङ्के मिडिया रियल एस्टेट् इत्यनेन २०२४ तमस्य वर्षस्य अन्तरिमपरिणामसम्मेलनं कृतम् । अस्मिन् कार्यप्रदर्शनसमागमे मिडिया रियल एस्टेट् इत्यस्य प्रबन्धनेन स्थावरजङ्गमविकासव्यापारस्य विनिवेशस्य महतीं प्रतिक्रिया दत्ता यत् “किमपि कठिनं भवतु, तस्य अर्थः न भवति यत् वयम् अस्य उद्योगस्य त्यक्तवन्तः।” तथा च प्रबन्धनदलः अद्यापि अचलसम्पत् उद्योगस्य प्रति दृढप्रतिबद्धतां निर्वाहयति "विश्वासेन" "विशेषपदे कम्पनयः संकटात् जीवितुं अपरम्परागतप्रतिक्रियायोजनानि स्वीकुर्वन्ति। वास्तविकव्यापारसञ्चालनस्य दृष्ट्या मिडिया रियल एस्टेट् अद्यापि विकासव्यापारस्य सम्पूर्णशृङ्खलायां नियन्त्रणं निर्वाहयति व्यापारस्य एषः भागः केवलं "जलान्तरे" अस्ति तथा च अचलसम्पत्विकासात् एजन्सीनिर्माणपर्यन्तं परिवर्तितः अस्ति मिडिया रियल एस्टेट् इत्यस्य प्रबन्धनम् अपि "विकासव्यापारः एकस्मिन् दिने अस्मिन् स्तरे पुनः आगमिष्यति" इति उद्घोषितवान् ।


राजस्वस्य ९६% भागं क्षिपतु?

अचलसम्पत्-उद्योगे गहनं समायोजनं कृतम् अस्ति, मिडिया रियल एस्टेट् इत्यनेन अपि एकं रिपोर्ट् कार्ड् समर्पितं यत् उत्तमं नास्ति । वित्तीयप्रतिवेदनस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे मिडिया रियल एस्टेट् इत्यनेन २५.१३४ अरब युआन् इत्यस्य परिचालन-आयः प्राप्तः, यत् ३०.८३% इत्यस्य वर्षे वर्षे न्यूनता अभवत् ५१.६%;

एतेन Midea Real Estate इत्यस्य विनिवेशस्य दृढनिश्चयः व्याख्यायते इव । जून २३ दिनाङ्के मिडिया रियल एस्टेट् इत्यनेन अचानकं स्वस्य रियल एस्टेट् विकासव्यापारस्य विनिवेशार्थं प्रमुखा पुनर्गठनयोजना घोषिता । प्रकटितस्य अनुमानितसमयसूचनानुसारं मिडिया रियल एस्टेट् अस्मिन् वर्षे अक्टोबर् १८ दिनाङ्के भौतिकवितरणं सम्पन्नं करिष्यति। पुनर्गठनस्य श्रृङ्खलायाः समाप्तेः अनन्तरं नियन्त्रकभागधारकः मिडिया डेवलपमेण्ट् असूचीकृतस्य अचलसम्पत्विकासव्यापारस्य सम्पत्तिअधिकारस्य १००% भागं धारयिष्यति तथा च मिडिया रियल एस्टेट् इत्यस्य इक्विटी इत्यस्य ८१.१३% भागं धारयिष्यति, यत् परिचालनव्यापारेषु केन्द्रितम् अस्ति

सम्प्रति Midea Real Estate इत्यस्य मुख्यव्यापारेषु रियल एस्टेट् विकासः विक्रयः च, सम्पत्तिप्रबन्धनसेवाः, वाणिज्यिकसम्पत्त्याः निवेशः परिचालनं च, रियल एस्टेट् प्रौद्योगिकी च सन्ति विशिष्टव्यापारस्य दृष्ट्या २०२४ तमस्य वर्षस्य प्रथमार्धे मिडिया रियल एस्टेट् इत्यस्य अचलसम्पत्विकासस्य विक्रयस्य च राजस्वं २४.१०५ अरब युआन् आसीत्, यत् कुलराजस्वस्य ९६% भागं भवति तदपेक्षया अन्येषां त्रयाणां प्रमुखव्यापाराणां कार्यप्रदर्शनयोगदानम् अद्यापि अल्पम् अस्ति ।

अचलसम्पत्विकासव्यापारस्य स्पिनिंगं ९६% राजस्वं क्षिप्तुं बराबरम् अस्ति? अस्मिन् प्रदर्शनसमागमे मिडिया रियल एस्टेट् इत्यस्य प्रबन्धनेन रियल एस्टेट् विकासव्यापारस्य विनिवेशस्य महतीं दीर्घता प्रतिक्रिया दत्ता।

मिडिया रियल एस्टेट् इत्यस्य कार्यकारीनिदेशकः मुख्यवित्तीयपदाधिकारी च लिन् गे इत्यनेन प्रतिक्रिया दत्ता यत् सम्प्रति सम्पूर्णः उद्योगः परिसमापनस्य परिवर्तनस्य च कठिनपदे अस्ति। अस्य सम्मुखे आव्हानानि सन्ति चेदपि तस्य अर्थः न भवति यत् सः उद्योगं त्यक्तवान् इति । अस्मिन् विशेषपदे चक्रीयपरिवर्तनस्य प्रतिक्रियारूपेण मिडिया रियल एस्टेट् इत्यनेन संकटात् जीवितुं विशेषपुनर्गठनयोजना स्वीकृता ।

लिन् गे इत्यनेन दर्शितं यत् एकः महत्त्वपूर्णः संस्था विपण्यां स्थापिता अस्ति, सम्पत्तिप्रबन्धनं, अन्तरिक्षसेवाः, निर्माणप्रौद्योगिकी च निरन्तरं प्रदातुं अतिरिक्तं, वस्तुतः सम्पूर्णं दलं अद्यापि विकासव्यापारस्य सम्पूर्णशृङ्खलायां नियन्त्रणं धारयति। सूचीकृतसंस्थायाः विकासव्यापारस्य पृथक्करणं वस्तुतः अस्य चक्रस्य उत्तमरीत्या जीवितुं भागधारकसंसाधनानाम् अधिकं लचीलं उपयोगं कर्तुं भवति। "मम विश्वासः अस्ति यत् मिडिया रियल एस्टेट् इत्यस्य रियल एस्टेट् विकासव्यापारः एकस्मिन् दिने मञ्चे पुनः आगमिष्यति। अस्य पृष्ठतः अतीव महत्त्वपूर्णाः विचाराः सन्ति, ये सम्पूर्णे उद्योगे भागधारकाणां विश्वासः, तथैव भागधारकाणां मतं, सामना कर्तुं अस्माकं सामर्थ्यं च स्वीकारः चक्रेण सह।" रिङ्गो अवदत्।

वास्तविकव्यापारसञ्चालनस्य दृष्ट्या मिडिया रियल एस्टेट् इत्यनेन एजेन्सीनिर्माणे बलं दातुं आरब्धम् अस्ति, एजेन्सीनिर्माणस्य मूलं च विनिवेशितः अचलसम्पत्विकासव्यापारः अस्ति मिडिया रियल एस्टेट् इत्यस्य कार्यकारीनिदेशकः मुख्यकार्यकारी च वाङ्ग दजाई इत्यनेन उक्तं यत् विनिवेशितानां भारीनां सम्पत्तिनां उपयोगः भविष्ये निरन्तरविकासाय निर्माणाय च भविष्यति, यत्र वितरणकार्यस्य निरन्तरता अपि अस्ति, यत् अद्यापि कम्पनीयाः कृते अतीव महत्त्वपूर्णं कार्यं भविष्यति भविष्य। यथा यथा कम्पनी नियन्त्रणकर्तृणां भागधारकेण वितरितानि कार्याणि क्रमेण सम्पन्नं करोति तथा तथा भविष्ये उद्योगे नूतनाः अवसराः निरन्तरं दृश्यन्ते, तथा च नियन्त्रणं कुर्वन्तः भागधारकः उच्चगुणवत्तायुक्तैः परियोजनाभिः विकासस्य निर्माणसम्पदां च पूरकं करिष्यति कम्पनीयाः मूलविकासशृङ्खलायाः।

अचलसंपत्तिविकासव्यापारस्य विनिवेशस्य अर्थः न भवति यत् परिचालनेषु "स्वच्छविरामः" Midea Real Estate अद्यापि अचलसंपत्तिविकासव्यापारस्य संचालनं धारयिष्यति, परन्तु प्रासंगिकदत्तांशः वक्तव्येषु न प्रतिबिम्बितः भविष्यति। "स्थानसमायोजनस्य" अनन्तरं मिडिया रियल एस्टेट् इत्यनेन स्वस्य रियल एस्टेट् विकासव्यापारं निरन्तरं कर्तुं अन्यः उपायः चितः ।

"विस्तारात्" "संकोचनं" यावत् ।

अचलसम्पत्-उद्योगस्य तीव्र-विकासस्य युगे अधिकांश-अचल-सम्पत्-कम्पनीभिः सक्रियरूपेण विपण्य-विस्तारं कर्तुं, विपण्य-भागं च जब्धयितुं सम्पत्ति-भारयुक्तानि रणनीत्यानि स्वीकृतानि सन्ति विस्तारमाणं तुलनपत्रम् अपि तस्मिन् समये स्थावरजङ्गमविपण्यस्य विशेषता अभवत् ।

परन्तु यथा यथा अचलसम्पत्-उद्योगः गहनसमायोजनस्य कालखण्डे प्रविशति तथा तथा अतीतस्य "विस्तारस्य" रणनीतिः "तुल्यपत्रस्य संकोचनं" इति परिणमति, "जीवितत्वं" च प्रत्येकस्य अचलसम्पत्-कम्पन्योः सर्वाधिकं चिन्ताजनकः विषयः अभवत्

ई-हाउस रियल एस्टेट् रिसर्च इन्स्टिट्यूट् इत्यस्य उपनिदेशकः यान् युएजिनः विश्लेषितवान् यत् मिडिया रियल एस्टेट् इत्यस्य विनिवेशः अधिकं महत्त्वपूर्णं भारीभारं ऋणं च बहिः स्थानान्तरयितुं वर्तते। अचलसंपत्तिविकासव्यापारस्य स्पिनिंग्-करणेन मिडिया-अचल-सम्पत्त्याः देयतासु, सम्पत्ति-भारयुक्तैः सम्पत्तिभिः सह सम्बद्धानि ऋण-जोखिमानि च न्यूनीकरिष्यन्ते । तथा च यत् निर्माणसंस्था निरन्तरं व्यापारं कुर्वती अस्ति तत् लाभेषु प्रतिबिम्बितं भविष्यति।

२०२३ तमस्य वर्षस्य अन्ते मिडिया रियल एस्टेट् इत्यस्य कुलं नकदं तथा च बैंकनिक्षेपं हस्ते २०.१४ अरब युआन् आसीत्, यस्मिन् नगदं नगदसमतुल्यञ्च १७.५५ अरब युआन् आसीत्, यत् पूर्ववर्षस्य अन्ते प्रायः ४.३ अरब युआन् न्यूनीकृतम् अस्ति यदि 1.77 अरब युआनस्य विक्रयपूर्वं नियामकनिधिः बहिष्कृतः अस्ति, उपलब्धनिधिनां शेषं 15.68 अरब युआन्। मिडिया रियल एस्टेट् इत्यस्य एकवर्षस्य अन्तः कुलम् १२.२३ अरब युआन् व्याजधारकं ऋणं देयम् अस्ति, एकवर्षात् अधिकं वयः ६.२७ अरब युआन् व्यापारदेयम् अस्ति अद्यापि आर्थिकदबावः कठिनः इति द्रष्टुं शक्यते ।

मिडिया रियल एस्टेट् इत्यस्य निदेशकमण्डलस्य अध्यक्षः, कार्यकारीनिदेशकः, अध्यक्षः च हाओ हेङ्गले इत्यनेन बोधितं यत् मिडिया रियल एस्टेट् इत्यस्य सूचीकरणमञ्चस्य पुनर्गठनस्य अनन्तरं कम्पनीयाः कुलदेयता शीघ्रमेव न्यूनीकर्तुं शक्यते तथा च कम्पनी हल्केन यात्रां करिष्यति तथा च सततं तथा... stable operating businesses भविष्ये अनुपातः विकासस्य दरः च अधिकः स्थिरः भविष्यति , तथा च, ToC व्यवसायस्य अनुपातः अपि महतीं वृद्धिं प्राप्स्यति।

चीन-नगरीय-अचल-संपत्ति-संशोधन-संस्थायाः अध्यक्षस्य ज़ी यिफेङ्ग-इत्यस्य मते पुनर्गठनस्य समाप्तेः अनन्तरं अपि मिडिया-अचल-सम्पत्त्याः अचल-सम्पत्-उद्योग-शृङ्खलायाः परितः व्यापारं करिष्यति, व्यापार-विस्तारः च अतीव कठिनः न भविष्यति ऋणपरिमाणस्य न्यूनीकरणं नियन्त्रणभागधारकाणां समर्थनेन सह मिलित्वा भविष्ये किञ्चित् परिमाणं कल्पना अस्ति इति अर्थः ।

शेयरमूल्यप्रदर्शनात् न्याय्यं चेत्, Midea Real Estate इत्यस्य विनिवेशः अपि पूंजीविपण्येन स्वीकृतः अस्ति । १९ अगस्तस्य मध्याह्नसमाप्तिपर्यन्तं मिडिया रियल एस्टेट् प्रतिशेयरं ७.२१ हाङ्गकाङ्ग डॉलरं यावत् बन्दः अभवत्, यत् विनिवेशस्य घोषणायाः पूर्वं ९२.१७% वृद्धिः अभवत्, एषा वृद्धिः प्रतिशेयरं ५.९ हाङ्गकाङ्ग डॉलरस्य अधिग्रहणमूल्यात् अपि दूरम् अतिक्रान्तवती

बीजिंग बिजनेस डेली रिपोर्टर वाङ्ग यिन्हाओ