समाचारं

गोल्डमैन सैक्स एनवीडिया इत्यस्य समर्थनं करोति: २०२५ तमस्य वर्षस्य अर्जनं मार्केट् अपेक्षाभ्यः महत्त्वपूर्णतया अधिका भविष्यति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य लेखस्य लेखकः : ली Xiaoyin

स्रोतः - हार्ड ए.आइ

अमेरिकी-आर्थिक-दृष्टिकोणस्य अनिश्चितता प्रौद्योगिकी-समूहेषु निवेशकानां विश्वासस्य परीक्षणं कुर्वन् अस्ति, ए.आइ.-नेतृत्वेन एनवीडिया स्वस्य “ए.आइ.-विश्वासस्य” नवीकरणं निरन्तरं कर्तुं शक्नोति वा?

१८ अगस्त दिनाङ्के गोल्डमैन् सैच्स् विश्लेषकाः तोशिया हरि, अनमोल् मक्कर इत्यादयः नवीनतमं शोधप्रतिवेदनं प्रकाशितवन्तः यत्, बृहत् क्लाउड् सेवाप्रदातृणां उद्यमग्राहकानाम् च प्रबलमागधायाः लाभं प्राप्य एनवीडिया एआइ तथा च... त्वरितगणना।तस्य कृते "क्रयणम्" रेटिंग्।

प्रतिवेदने सूचितं यत् यद्यपि ब्लैकवेल् श्रृङ्खलायाः जीपीयू-शिपमेण्टस्य स्थगनेन मौलिकवक्तव्येषु उतार-चढावः आगताः, तथापि आधिकारिकवक्तव्यानां आपूर्तिशृङ्खला-सम्बद्धानां च आँकडानां आधारेण, तथापि एनवीडिया-संस्थायाः लाभप्रदतायां विश्वासः अस्ति२०२५ तमे वर्षे प्रतिशेयरं ४.१६ डॉलरं अर्जयिष्यति इति अपेक्षा अस्ति, यत् सर्वसम्मति-अनुमानात् ११% अधिकम् अस्ति ।

स्टॉकमूल्यसंभावनानां दृष्ट्या गोल्डमैन् सैच्स् इत्यनेन एनवीडिया इत्यस्य कृते १२ मासस्य लक्ष्यमूल्यं १३५ डॉलरं निर्धारितम्, यस्य गतशुक्रवासरस्य समापनमूल्यस्य तुलने अद्यापि ८.४% उत्थानस्य स्थानं वर्तते।

एआइ-माङ्गल्यं प्रबलं वर्तते, प्रबललाभः च महत्त्वपूर्णः अस्ति

प्रतिवेदने उक्तं यत् एनवीडिया-वृद्धेः सम्भावनायाः विषये वयं यस्मात् कारणात् निरन्तरं आशावादीः स्मः तत् अस्तिमुख्यतया विचार्य यत् GPU इत्यादीनां AI आधारभूतसंरचनानां माङ्गल्यं प्रबलं भविष्यति।

आपूर्तिशृङ्खलायाः अपस्ट्रीमरूपेण TSMC एनविडिया, क्वालकॉम्, एएमडी इत्यादीनां चिप्-कम्पनीनां कृते फाउण्ड्री-सेवाः प्रदाति । यथा - प्रतिवेदने तत् दर्शयतिTSMC इत्यस्य HPC (उच्च-प्रदर्शन-गणना) व्यवसायः प्रथमवारं कुलराजस्वस्य आर्धाधिकं भागं धारयति, यत् एआइ इत्यस्य प्रबलमागधां सूचयति ।

अर्जनोत्तरसम्मेलने टीएसएमसी-अध्यक्षः अध्यक्षश्च वी झेजिया इत्यनेन अपि उक्तं यत् कोवॉस्-उत्पादनक्षमतायाः कठिन-आपूर्तिः २०२५ पर्यन्तं निरन्तरं भविष्यति, तथा च कोवॉस्-उत्पादनक्षमता अस्मिन् वर्षे आगामिवर्षे च न्यूनातिन्यूनं दुगुणा भविष्यति, यत् अपि प्रबलमागधां दर्शयति सम्भावनाः ।

द्वितीयं, एनवीडिया अपि स्वस्य विशालग्राहकवर्गस्य लाभं प्राप्स्यति। प्रतिवेदने उक्तं यत् एनवीडिया इत्यनेन विशालः वर्धमानः च दत्तकग्रहणस्य आधारः स्थापितः अस्ति तथा च यथा यथा जीपीयू पुनरावृत्तिम् त्वरयति तथा तथा एनवीडिया अस्मिन् क्षेत्रे स्वस्य प्रबलस्थानं निरन्तरं निर्वाहयितुम् लाभं च प्राप्नुयात् इति अपेक्षा अस्ति

२८ अगस्तदिनाङ्के एनवीडिया २०२५ वित्तवर्षस्य द्वितीयत्रिमासिकप्रदर्शनप्रतिवेदनं घोषयिष्यति ।गोल्डमैन् सैच्स् इत्यस्य मतं यत् Q2 वित्तीयप्रतिवेदने दर्शयिष्यति यत् एनविडिया इत्यस्य H100 GPU इत्यस्य माङ्गल्यं प्रबलं भविष्यति, तथा च H200 इत्यस्य बल्करूपेण निर्यातनं आरभ्यते इति।

गोल्डमैन सैक्स इत्यस्य अपेक्षा अस्ति यत् एनवीडिया इत्यस्य Q2 राजस्वं प्रतिशेयरं च अर्जनं अपेक्षाभ्यः अधिकं भविष्यति, यत् डाटा सेण्टरराजस्ववृद्धेः, सशक्तसञ्चालनउत्तोलनस्य च धन्यवादः।क्रमशः २९.७६९ अमेरिकी-डॉलर्, ०.६८ अमेरिकी-डॉलर् च यावत् भवति, यत् क्रमशः विपण्य-अपेक्षायाः अपेक्षया ४.१%, ५.९% च अधिकम् अस्ति ।

तेषु एच्१००, एच्२००, स्पेक्ट्रम-एक्स् च द्वितीयत्रिमासिकस्य राजस्ववृद्धेः प्रमुखाः चालकशक्तयः भविष्यन्ति

डाटा सेण्टरक्षेत्रस्य दृष्ट्या गोल्डमैन् सैच्स् इत्यस्य भविष्यवाणी अस्ति यत् तृतीयत्रिमासिकपर्यन्तं अस्य क्षेत्रस्य राजस्वं अधिकं वर्धयिष्यति, २०२६ तमे वर्षे मासे मासे १५% वृद्धिं प्राप्स्यति, डाटा सेन्टरस्य राजस्वं वर्षे वर्षे द्वि-अङ्कीयं प्राप्स्यति; वर्ष वृद्धि।

निवेशस्य प्रतिफलं प्रादुर्भवितुं आरब्धम् अस्ति, आत्मविश्वासं वर्धयितुं आरओआइ घोषितं भवितुम् अर्हति ।

सम्प्रति एआइ परियोजनासु विशालः पूंजीव्ययः व्यावसायिकं प्रतिफलं जनयितुं शक्नोति वा इति विषये मार्केटस्य मुख्यचिन्ता केन्द्रीभूता अस्ति।

प्रतिवेदने दर्शितं यत् २०२४ तमे वर्षे २०२५ तमे वर्षे च वैश्विकमेघपूञ्जीव्ययस्य वर्षे वर्षे ६०%, १२% च वृद्धिः भविष्यति, यत् पूर्वापेक्षया ४८% ९% च अधिकम् अस्ति

अपि च, ब्लैकवेल् श्रृङ्खलाचिप्सस्य विलम्बितवितरणस्य चिन्ताकारणात् तथा च डाटा सेण्टरराजस्ववृद्धेः स्थायित्वस्य कारणात् एनवीडियायाः मूल्याङ्कनं अद्यतनकाले न्यूनीकृतम्, यत्र मूल्य-उपार्जन-अनुपातः ४२ गुणा अस्ति, यत् 1% न्यूनम् अस्ति विगतत्रिवर्षेषु ऐतिहासिकरूपेण न्यूनस्तरः।

परन्तु प्रतिवेदने इदमपि उक्तं यत् केचन ग्राहकाः केचन प्रारम्भिकाः आँकडा: प्रदत्तवन्तः, येन दर्शयति यत् जनरेटिव एआइ विज्ञापन-उद्योगे आंशिकं प्रतिफलं प्राप्तुं शक्नोति। गोल्डमैन् सैच्स् इत्यस्य अपेक्षा अस्ति यत् द्वितीय-त्रैमासिकोत्तर-उपार्जन-सम्मेलन-कॉलस्य समये,NVIDIA ग्राहकविशिष्टानि ROI मेट्रिक्स (रोइ) विपण्यविश्वासं वर्धयितुं।