समाचारं

NetEase Cloud Music दोषस्य मरम्मतं कृतम् अस्ति, कम्पनी उक्तवती यत् पलायनं नास्ति, बहिः जनाः च अनुमानं कृतवन्तः यत् एतत् व्यापारप्रवासेन सह सम्बद्धं भवितुम् अर्हति इति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Beijing News Shell Finance News (Reporter Bai Jinlei) १९ अगस्त दिनाङ्के १७:०० वादने Shell Finance इति संवाददाता NetEase Cloud Music इत्यत्र प्रवेशं कृत्वा दैनिकरूपेण अनुशंसितगीतसूचौ यादृच्छिकरूपेण क्लिक् कृत्वा गीतानि वादयति, अन्वेषणं अन्यकार्यं च कृतवान्, सर्वाणि कार्याणि च प्रत्यागतानि सामान्यं प्रति।

अपराह्णे १५:०० वादने नेटईज क्लाउड् म्यूजिक् इत्यस्य आधिकारिकः वेइबो इत्यनेन उक्तं यत्, "मूलसंरचनाविफलतायाः कारणात् नेटईज क्लाउड् म्यूजिक् इत्यस्य सर्वेषां टर्मिनल्-स्थानानां सामान्यरूपेण उपयोगः कर्तुं न शक्यते। वयं मरम्मतं वर्धयामः। वयं बहु दुःखिताः। प्रतीक्षायाः कृते सर्वेभ्यः धन्यवादः।

ततः परं "NetEase Cloud Music विकासकाः पुस्तकालयं विलोप्य पलायितवन्तः" तथा "NetEase Cloud Music गीतानि अन्वेष्टुं न शक्नोति" इत्यादीनां अफवानां प्रतिक्रियारूपेण NetEase Cloud Music अधिकारिणः क्रमशः Shell Finance इत्यस्य संवाददातृभ्यः प्रतिक्रियां दत्तवन्तः यत् "पुस्तकालयः न कृतवान् विलोपितम्, पलायनं न जातम्, मरम्मतं च त्वरितम् अस्ति।" , "वर्तमानदोषस्य सङ्गणककक्षेण सह किमपि सम्बन्धः नास्ति, सामग्री च अशुद्धा अस्ति।

एकः अन्तःस्थः पूर्वं फीनिक्स टेक्नोलॉजी इत्यस्मै अवदत् यत् "नेटईज इत्यनेन गुइझोउ-नगरे सङ्गणककक्षः स्थापितः, तस्य व्यवसायाः च चरणबद्धरूपेण स्थानान्तरिताः । नेटईज् क्लाउड् म्यूजिक् इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे गुइझोउ-सङ्गणककक्षस्य प्रवासनं सम्पन्नम् अस्ति । नूतनः सङ्गणककक्षः अधिकाः समस्याः खलु भविष्यन्ति, धनस्य अपि रक्षणं भविष्यति इति उच्यते।" व्ययः” इति ।

अस्मिन् विषये परिचितः व्यक्तिः बेइके फाइनेन्स इत्यस्मै अवदत् यत् प्रवासप्रक्रियायाः समये किमपि भ्रष्टं जातम् इति शङ्का अस्तिमेघगणनास्वनिर्मितसङ्गणककक्षे प्रवासः प्रवासप्रक्रियायाः समये पलटनस्य प्रवृत्तिः भवति ।

पूर्वं नेटईज क्लाउड् म्यूजिक टेक्नोलॉजी टीमस्य सार्वजनिकलेखेन ११ जुलै दिनाङ्के "क्लाउड् म्यूजिक गुइझोउ कम्प्यूटर रूम माइग्रेशनस्य समग्रयोजनायाः समीक्षा" इति शीर्षकेण लेखः प्रकाशितः