2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य लेखस्य लेखकाः : झाङ्ग युए, क्षियांग कुआन्हु (उद्योगस्य नवीनतायाश्च लिङ्गपेङ्गसंस्थायां शोधसहायकः), शीर्षकप्रतिमा: एआइ द्वारा उत्पन्नम्
1. यद्यपि शिखरऋतौ विलम्बः भवति तथापि आगच्छति
अस्मिन् वर्षे निर्माणस्य शिखरऋतुः पूर्ववर्षेभ्यः अपेक्षया किञ्चित् विलम्बितः दृश्यते । यदि वयं अन्तर्जाल-नील-कालर-भर्ती-मञ्चस्य वेतन-परिवर्तनस्य प्रवृत्तिं पश्यामः तर्हि वयं द्रष्टुं शक्नुमः यत् अगस्त-मासस्य १० दिनाङ्कात् आरभ्य क्रमेण आदेशाः वर्धन्ते स्म, तथैव वेतनमूल्यानां महती वृद्धिः आरब्धा, येन अस्मिन् वर्षे विनिर्माण-शिखर-ऋतुः आरब्धः |.
परन्तु यदा वयं अस्मिन् वर्षे श्रममूल्यानां प्रवृत्तेः तुलनां गतवर्षेण सह कुर्मः तदा वयं पश्यामः यत् अस्मिन् वर्षे श्रममूल्यानां महती वृद्धिः अगस्तमासस्य मध्यभागे एव आरब्धा, यदा तु गतवर्षस्य श्रममूल्यानि पूर्वमेव शिखरऋतौ अर्थात् वृद्धिं दर्शितवन्तः , जुलाईमासस्य अन्ते आरभ्य।
ज्ञातव्यं यत् यद्यपि अस्मिन् वर्षे चरमऋतौ श्रममूल्यानां वर्धमानबिन्दुः गतवर्षस्य अपेक्षया पश्चात् अस्ति तथापि फेब्रुवरीतः जुलैमासपर्यन्तं कालखण्डे अस्मिन् वर्षे श्रममूल्यानि गतवर्षस्य समानकालस्य अपेक्षया अधिकाः आसन् परन्तु अगस्तमासस्य प्रथमार्धे प्रवृत्तेः आधारेण वर्तमानवेतनस्तरः गतवर्षस्य समानकालस्य अपेक्षया तुल्यकालिकरूपेण अपरिवर्तितः अस्ति।
2. श्रमविपण्ये पुनरुत्थानं चालयितुं मूल्यवर्धनार्थं “बृहत्निर्मातारः” अग्रणीः अभवन्
ऐतिहासिक-अनुभवानुसारं प्रतिवर्षं अगस्त-मासतः डिसेम्बर-मासपर्यन्तं विनिर्माण-उद्योगस्य कृते उत्पादनस्य शिखर-ऋतुः भवति । तेषां पर्याप्त-आदेश-मात्रायाः स्थिर-नगद-प्रवाहस्य च कारणात् उद्यम-आकारेन वर्गीकृतः दैनिक-श्रम-मूल्य-प्रवृत्ति-चार्टः दर्शयति यत् "बृहत्-कारखानानि" (भर्ती-परिमाणस्य दृष्ट्या शीर्ष-पञ्च-उद्यमानि) विपण्य-सरासरी-अपेक्षया अधिकं श्रम-मूल्यानि प्रदातुं शक्नुवन्ति यदा प्रतिवर्षं शिखरऋतौ वेतनं वर्धते तदा "बृहत्कारखानानि" प्रायः स्वस्य निरपेक्षवेतनलाभेन सह विपण्यां अग्रणीस्थानं धारयन्ति तथा च शिखरऋतौ भर्तीविपण्ये मुख्यबलं भवन्ति इत्यस्मिन्,सेवफलएतेषु "बृहत्कारखानेषु" चीनदेशस्य मुख्यानि फाउण्ड्रीजः स्थानं धारयन्ति ।
यथा यथा एप्पल्-संस्थायाः नूतन-यन्त्र-प्रक्षेपण-सम्मेलनं समीपं गच्छति तथा तथा एप्पल्-संस्थायाः प्रमुखाः फाउण्ड्री-संस्थाः शिखर-ऋतु-कृते श्रमिकाणां नियुक्तिं कर्तुं आरब्धाः सन्ति । एते निर्मातारः प्रतिवर्षं शिखरऋतुषु उच्चश्रममूल्यानि प्रदास्यन्ति, अतः देशे सर्वत्र क्षेत्रेषु च लचीलरोजगारसमूहानां समूहं प्रथमतया आकर्षयन्ति टाइम्स् फाइनेन्स इत्यस्य प्रतिवेदनानुसारं जुलैमासस्य अन्ते हेनान् फॉक्सकोन् इत्यस्य आईफोन् श्रृङ्खलायां उत्पादनपङ्क्तौ श्रमिकानाम् आग्रहः तीव्रगत्या वर्धितः अस्ति, श्रमिकानाम् घण्टावेतनं अधिकतमं २५ युआन् यावत् वर्धितम् अस्ति, तथा च ये श्रमिकाः कार्यं कृतवन्तः मासत्रयपर्यन्तं निर्माणकार्यशालायाः कृते ७५०० युआन् बोनस् प्राप्स्यति। सप्ताहद्वये न्यूनातिन्यूनं ५०,००० नूतनाः कर्मचारीः कारखाने प्रविष्टाः, बृहत्प्रमाणेन च नियुक्तिः निरन्तरं वर्तते ।
नवीनतमविपण्यवार्तानुसारं अगस्तमासस्य मध्यभागे यावत् सुझोउ-नगरस्य निर्माणकम्पनीनां प्रतिघण्टानियुक्तिवेतनं ३० युआन्-पर्यन्तं वर्धितम्, अन्यकम्पनयः अपि तस्य अनुसरणं कृत्वा वेतनं वर्धितवन्तः "बृहत्निर्मातृभिः" नेतृत्वे मूल्यवृद्धेः "जनानाम् लुण्ठनस्य" च एषा घटना लचीले रोजगारविपण्ये वेतनस्तरं वर्धयितुं प्रेरितवती अस्ति
3. विपण्यां कोऽपि नास्ति वा ?
२०२२ तमस्य वर्षस्य चतुर्थे त्रैमासिके आरभ्य दुर्बल-अन्तर्राष्ट्रीय-माङ्गं, परिवर्तनशील-निर्माण-आदेशाः, इलेक्ट्रॉनिक्स-उद्योगस्य च इन्वेण्ट्री-निकासी-पदे प्रवेशः, विनिर्माण-उद्योगे गहनः प्रभावः अभवत् विशेषतः २०२३ तमे वर्षे विनिर्माण-उद्योगे विशेषतः इलेक्ट्रॉनिक्स-निर्माण-उद्योगे श्रमस्य माङ्गल्याः वर्षे वर्षे महती न्यूनता भविष्यति ।
परन्तु अस्मिन् वर्षे प्रथमार्धे विनिर्माण-उद्योगे श्रम-माङ्गं क्रमेण स्थिरं जातम्, २०२३ तमे वर्षे तस्मिन् एव काले श्रम-माङ्गस्य स्तरस्य सदृशम् आसीत् तदपि विनिर्माण-उद्योगे सक्रिय-कार्य-अन्वेषकाणां संख्या अद्यापि पूर्व-स्तरं न प्रत्यागतवती । मञ्चस्य आँकडानुसारम् अस्मिन् वर्षे एप्रिल-मासतः जुलै-मासपर्यन्तं साक्षात्कारस्य संख्या अद्यापि वर्षे वर्षे न्यूनतां गच्छति । एतेन गतवर्षस्य तुलने अस्मिन् वर्षे प्रथमार्धे वेतनस्तरस्य वृद्धिः आंशिकरूपेण व्याख्यायते ।
श्रममूल्यानां प्रवृत्तितः न्याय्यं चेत्, विनिर्माण-उद्योगे शिखर-ऋतु-नियुक्तिः केवलं आधिकारिकतया अस्मिन् सप्ताहे एव आरब्धा, यत् पूर्ववर्षेभ्यः तुलने किञ्चित् विलम्बितम् अस्ति नवीनतमदत्तांशैः ज्ञायते यत् यथा यथा वेतनं वर्धते तथा तथा साक्षात्कारस्य संख्या अपि वर्धते। ऐतिहासिकः अनुभवः दर्शयति यत् शिखरऋतुषु श्रममूल्यानि किञ्चित्कालं यावत् स्थापितानि भविष्यन्ति, तथा च विपण्यश्रमस्य आपूर्तिः निरन्तरं वर्धते इति अपेक्षा अस्ति
अस्माभिः मञ्चदलालेभ्यः सत्यापनम् अपि प्राप्तम् यत् केचन सदस्याः ये अद्यापि स्वगृहनगरेषु सन्ति, ते योजनां आरब्धवन्तः अथवा सुझौ, डोङ्गगुआन्, शेन्झेन् इत्यादिषु विनिर्माणसमूहेषु यात्रां कुर्वन्ति यत् ते लचीले रोजगारस्य माध्यमेन निर्माणे भागं गृह्णन्ति, यतः ते ज्ञात्वा यत् श्रमस्य मूल्येषु चरमऋतुषु वृद्धिः अभवत् . कार्ये । समग्रतया, शिखरऋतुवेतनस्तरः अद्यापि लचीलानां रोजगारसमूहानां कृते आकर्षकः अस्ति, भविष्ये च विनिर्माण-उद्योगे जनशक्ति-अभावः सुधरति इति अपेक्षा अस्ति
4. किं विनिर्माणस्य आकर्षणं दुर्बलं जातम् ?
अधुना वयं केभ्यः विनिर्माणकर्मचारिभिः सह वर्तमानश्रमविपण्यविषये तेषां दृष्टिकोणं प्राप्तुं वार्तालापं कृतवन्तः। तेषु जिओ ली, यः शान्क्सीतः कुन्शान्-नगरम् एव आगतः, ३० वर्षाणां प्रारम्भे च अस्ति, सः किञ्चित् धनं रक्षितुं चरम-ऋतौ उच्च-श्रम-मूल्यानां लाभं ग्रहीतुं योजनां करोति सः अस्मान् अवदत् यत् स्वस्य गृहनगरे सः मुख्यतया विषम-ग्रहणं करोति गृहसज्जासम्बद्धं वेल्डररूपेण कार्यं करोति, तस्य दैनिकं आयं चतुः पञ्चशतं यावत् भवितुम् अर्हति , तस्मात् सः सन्तुष्टः आसीत् ।
परन्तु एतादृशः "उच्चवेतनः" स्थिरः नास्ति कदाचित् सः पङ्क्तिबद्धरूपेण कतिपयान् दिनानि कार्यं न करोति इति सः गणितवान् यत् उद्योगे वर्तमानस्य मन्दतायाः कारणात् तस्य मासिकं आयं कदाचित् केवलं प्रायः ५,००० एव भवति मित्रस्य अनुशंसया सः ज्ञातवान् यत् विनिर्माण-उद्योगे चरम-ऋतौ श्रम-मूल्यानि वर्धितानि, मासे ७,०००-तमेभ्यः अधिकं अर्जनं कर्तुं च अपेक्षा अस्ति अतः, सः वर्षस्य अन्त्यपर्यन्तं कार्यं कर्तुं ततः गृहं गन्तुं किञ्चित् धनं रक्षितुं योजनां कृतवान् ।
वयं क्षियाओ वु इत्यपि मिलितवन्तः, यः प्रायः मासत्रयं यावत् निर्माणकार्यतः शूरवीररूपेण कार्यं कृतवान् सः कुन्शान्-नगरे उच्चवेतनेन आकृष्टः अभवत्, तथापि वर्षस्य आरम्भे कार्यं अन्वेष्टुं कुन्शान्-नगरम् आगतः "बृहत्कारखानानि", सः अवाप्तवान् यत् अहं संयमितस्य भावस्य अभ्यस्तः नास्मि। सहकर्मचारिणः शूरवीरस्य कार्यस्य स्वतन्त्रतायाः विषये चर्चां श्रुत्वा सः वृत्तेः प्रयासं कर्तुं निश्चितवान् । किञ्चित्कालं यावत् स्थिरः भूत्वा सः अधुना कार्ये अनुकूलः अभवत् । सः अस्मान् इदमपि अवदत् यत् वर्षस्य प्रथमार्धे विनिर्माण-उद्योगस्य अऋतुकाले अपि तस्य वेतनं शूरवीररूपेण ६,००० युआन्-अधिकं भवितुम् अर्हति, यत् विनिर्माण-उद्योगे कार्यस्य अपेक्षया कतिपयानि शतानि युआन्-अधिकं भवति दोषः अस्ति यत् भोजनस्य, निवासस्य च व्ययः स्वयमेव वहितव्यः भवति ।
याङ्गत्ज़ी नदी डेल्टा तथा पर्ल नदी डेल्टा क्षेत्रेषु यत्र विनिर्माण उद्योगः केन्द्रितः अस्ति, तत्र प्रतिवर्षं चरमऋतुकाले कम्पनीषु ज्वारभाटायुक्तस्य रोजगारस्य स्पष्टलक्षणं भवति, क्षेत्रेभ्यः बहूनां श्रमिकाः आगमिष्यन्ति, लचीलतायै च विनिर्माणकारखानेषु प्रवेशं कर्तुं चयनं करिष्यन्ति रोजगारः यदा वेतनं अधिकं भवति।
तस्मिन् एव काले सेवा-उद्योगस्य विकासेन एतेषां समूहानां कृते अधिकाः रोजगार-विकल्पाः प्रदत्ताः, येन विनिर्माण-उद्योगः बहिः-ऋतुकाले न्यूनतया आकर्षकः भवति, परन्तु चरम-ऋतौ अद्यापि बहवः श्रमिकाः विनिर्माण-उद्योगे कार्यं कर्तुं इच्छन्ति . मञ्चस्य दलालाः अपि एतत् मतं पुष्टवन्तः ते अस्मान् अवदन् यत् यदा ते ज्ञातवन्तः यत् निर्माणस्य शिखरस्य ऋतुः आगच्छति तदा प्रायः अर्धं श्रमिकाः कार्यं कर्तुं बहिः आगन्तुं इच्छन्ति। परन्तु विपण्यां श्रमशक्तिः तीव्रगत्या न वर्धिता, यत् वेतनवृद्धिः निरन्तरं भविष्यति इति अपेक्षां कुर्वतां श्रमिकाणां प्रतीक्षा-दर्शन-वृत्त्या सह सम्बद्धा भवितुम् अर्हति
विनिर्माण-उद्योगस्य विकासेन न केवलं बहूनां प्रत्यक्ष-रोजगार-अवकाशानां निर्माणं जातम्, अपितु मञ्च-उपभोगस्य वर्धनेन मानव-संसाधन-मध्यस्थाः, परिधीय-जीवन-सेवा-उद्योगाः, नगरीय-वितरण-स्थानानि च इत्यादीनि अनेकानि सेवा-पदानि अपि उत्पन्नानि एते विनिर्माणविकासस्य औद्योगिकशृङ्खलाप्रभावाः सन्ति, ये विनिर्माणसेवाउद्योगानाम् गहनं एकीकरणं प्रतिबिम्बयन्ति ।
सामान्यतया निर्माणस्य आकर्षणं दुर्बलं न भवति, अपितु गतिशीलपरिवर्तनं दर्शयति । शिखरऋतौ विनिर्माण-उद्योगः बहूनां श्रमिकान् आकर्षयितुं शक्नोति, सेवा-उद्योगः अधिकानि रोजगार-विकल्पान् प्रदाति; एतेन ज्ञायते यत् विनिर्माण-सेवा-उद्योगानाम् विकासेन श्रम-विपण्यं व्यापकं रोजगार-स्थानं, विकल्पानां विविधता च प्राप्यते ।