2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पाठ/Xia Bin
चीन-अमेरिका-वित्तीयकार्यस्य नवीनतमाः विकासाः सन्ति ।
चीनस्य जनबैङ्केन १९ दिनाङ्के ज्ञापितं यत् चीन-अमेरिका-वित्तीयकार्यसमूहः २०२४ तमस्य वर्षस्य अगस्तमासस्य १५ तः १६ पर्यन्तं शाङ्घाईनगरे पञ्चमं समागमं करिष्यति।
अस्य सभायाः सहअध्यक्षता चीनस्य जनबैङ्कस्य उपराज्यपालः ज़ुआन् चाङ्गनेङ्गः, अमेरिकीकोषविभागस्य सहायकसचिवः नेइमान् च कृतवन्तः चीनस्य राज्यवित्तीयपरिवेक्षणप्रशासनं, चीनप्रतिभूतिनियामकआयोगः, फेडरलरिजर्वः, अमेरिकीप्रतिभूतिविनिमयआयोगः इत्यादयः विभागाः च अस्मिन् सत्रे उपस्थिताः आसन्।
सभायां प्रकाशितसामग्रीणां आधारेण एतत् निरन्तरं संकेतं प्रेषयति यत् पक्षद्वयं संचारं स्थापयितुं स्थिरतां च निर्वाहयितुम् आशास्ति, तथा च मूर्तकार्यपरिणामान् अपि प्रदर्शयति।
पक्षद्वयस्य मध्ये संप्रेषितविषयेषु "चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयस्य पूर्णसमितेः समग्ररूपेण परिनियोजनः अग्रे व्यापकरूपेण गभीरीकरणसुधारविषये" प्रथमस्थाने आसीत्
समयात् न्याय्यं चेत् चीन-अमेरिका-वित्तीयकार्यसमूहस्य प्रथमा सभा अस्ति यतः चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य समापनम् अस्ति ततः परं कार्यसमूहस्य पञ्चमसमागमः अस्ति गतवर्षस्य सेप्टेम्बरमासे तस्य स्थापना अभवत्।
तदतिरिक्तं चीन-अमेरिका-देशयोः आर्थिकवित्तीयस्थितिः मौद्रिकनीतिश्च, वित्तीयस्थिरता पर्यवेक्षणं च, प्रतिभूति-पूञ्जी-बाजारः, सीमापार-भुगतान-आँकडा, अन्तर्राष्ट्रीय-वित्तीय-शासनं, वित्तीय-प्रौद्योगिकी, स्थायि-वित्तं, धनशोधनविरोधी आतङ्कवादविरोधी वित्तपोषणं च, तथा च अन्ये वित्तीयनीतिविषयेषु उभयपक्षयोः चिन्ताजनकाः विषयाः अपि चर्चा कृता ।
चीन-अमेरिका-वित्तीयकार्यसमूहस्य पूर्वचतुर्णां सभासु द्वयोः देशयोः मौद्रिकनीतिषु वित्तीयस्थिरता, वित्तीयनियामकसहकार्यं, धनशोधनविरोधी, आतङ्कवादविरोधी च इति विषये व्यावसायिकं, व्यावहारिकं, निष्कपटं, रचनात्मकं च चर्चा अभवत् वित्तपोषणं, वित्तीयसंरचना च।
अस्याः सभायाः परिणामः अपि अभवत् । अस्मिन् सत्रे चीनस्य जनबैङ्केन अमेरिकीकोषविभागेन च चीन-अमेरिका-वित्तीयकार्यसमूहस्य ढाञ्चे चीन-अमेरिका-वित्तीय-स्थिरता-सहकार्यस्य सुदृढीकरणस्य विषये पत्राणां आदान-प्रदानं कृतम्, तथा च वित्तीय-स्थिरता-सम्पर्कव्यक्तिनां सूचीनां आदान-प्रदानं कृतम्, वित्तीयसंस्थानां वित्तीयतनावघटनानां परिचालनजोखिमानां च निवारणं लक्ष्यं कृत्वा द्वयोः पक्षयोः वित्तीयप्रबन्धनविभागाः अनिश्चिततां न्यूनीकर्तुं समये एव सुचारुतया च संचारमार्गान् निर्वाहयितुं शक्नुवन्ति।
चीन-अमेरिकनवित्तीयकार्यसमूहस्य परिधिमध्ये प्रथमवित्तीयसंस्थानां गोलमेजसभा अपि द्वयोः पक्षयोः आयोजिता सहभागिभिः चीनीय-अमेरिकन-वित्तीय-संस्थाभिः स्थायि-वित्त-विषये केन्द्रितः, स्व-स्व-अनुभवाः, व्यवहाराः च साझाः कृताः, सम्भाव्य-सहकार्य-अवकाशानां विषये च विचाराणां आदान-प्रदानं कृतम्
《new york समयः" इत्यनेन उक्तं यत् अस्याः समागमस्य उद्देश्यं संचारं सुदृढं कर्तुं "पक्षद्वयस्य आर्थिकसम्बन्धस्य स्थिरतां च निर्वाहयितुम्" अस्ति ।
चर्चाकृतेषु विषयेषु चीनेन सह वित्तीयस्थिरतायाः विषये संवादं समन्वयं च कर्तुं संयुक्तराज्यस्य अभिप्रायः दर्शितः, सम्भाव्य-आर्थिक-विषयेषु प्रतिक्रिया च अत्र वर्तमानजटिल-स्थितौ वैश्विक-आर्थिक-वित्तीय-स्थिरतां सुनिश्चित्य महत्त्वं अपि प्रकाशितम् |.
वित्तीयविषयेषु चीन-अमेरिका-देशयोः मध्ये संवादः कार्यसमन्वयः च वैश्विक-आर्थिक-वित्तीय-बाजारेषु स्थिरतां प्रविशति इति निःसंदेहम् |.
ज्ञातव्यं यत् वर्तमानवैश्विकवित्तीयविपण्यस्य स्थूलअर्थशास्त्रस्य च कृते अमेरिकादेशः एव सर्वाधिकं अनिश्चितता अस्ति फेडरल रिजर्वस्य "बृहत् विमोचनेन" अनेकेषु देशेषु महङ्गानि प्रेरितानि, व्याजदराणि वर्धयितुं प्रक्रिया च वैश्विकं स्टॉकं निरन्तरं बाधितवती अस्ति विपण्यं, बन्धकविपण्यं, विदेशीयविनिमयविपण्यं च .
अमेरिकीराष्ट्रीयऋणं अद्यैव ३५ खरब डॉलरं अतिक्रान्तवान्, येन वित्तीयस्थिरतायाः विषये वैश्विकचिन्ता महती वर्धिता अस्ति, अस्मिन् वर्षे प्रारम्भे अन्तर्राष्ट्रीयमुद्राकोषः (IMF) वैश्विकवित्तीयस्थिरतां क्षीणतां जनयति इति अस्थायिवित्तनीतीनां कृते अमेरिकीदेशस्य आलोचना अपि दुर्लभतया कृतवान्
स्रोतः गुओशी एक्स्प्रेस्
सम्पादक : गाओ यांताङ
सम्पादकः वी शी