समाचारं

विदेशीयनिवेशस्य आकर्षणं नूतनपदे प्रविष्टम् अस्ति, तथा च राष्ट्रियस्थायिसमित्या नूतनस्थितेः अनुकूलतायै निवेशनीतीनां अनुकूलनं कर्तुं प्रस्तावः कृतः

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं प्रधानमन्त्रिणा ली किआङ्ग इत्यनेन १९ अगस्त दिनाङ्के राज्यपरिषदः कार्यकारीसभायाः अध्यक्षता कृता यत् "उच्चस्तरस्य मुक्ततायाः सह सेवाव्यापारस्य उच्चगुणवत्ताविकासस्य प्रवर्धनस्य रायाः" तथा च "विशेषप्रबन्धनपरिपाटाः" इति समीक्षां कृत्वा स्वीक्रियन्ते for Foreign Investment Access (Negative List)" (2024 वर्ष संस्करण)".

सभायां दर्शितं यत् सेवाव्यापारस्य विकासस्य त्वरितीकरणं बहिः जगति उच्चस्तरीयं उद्घाटनं विस्तारयितुं विदेशव्यापारविकासाय नूतनगतिं संवर्धयितुं च अपरिहार्यम् आवश्यकता अस्ति। सेवासु व्यापारस्य उदारीकरणस्य सुविधायाः च स्तरं सुधारयितुम्, सेवासु सीमापारव्यापारस्य नकारात्मकसूचीं पूर्णतया कार्यान्वितुं, सेवा-उद्योगस्य उद्घाटनस्य विस्तारस्य व्यापक-पायलट-प्रदर्शनानि प्रवर्धयितुं, सीमापार-प्रवाहस्य प्रवर्धनं च आवश्यकम् अस्ति प्रतिभा, पूंजी, प्रौद्योगिकी उपलब्धयः, आँकडा इत्यादीनां संसाधनतत्त्वानां। सेवाव्यापारस्य प्रमुखक्षेत्रेषु अभिनवविकासं प्रवर्धयितुं, सेवाव्यापारस्य मालव्यापारस्य च एकीकरणं प्रवर्धयितुं, वित्तपरामर्शदानं, डिजाइनं, प्रमाणीकरणं, मान्यता च इत्यादीनां व्यावसायिकसेवानां अन्तर्राष्ट्रीयविकासस्य समर्थनं, सेवायाः कृते नवीनवृद्धिबिन्दुनिर्माणं च आवश्यकम् अस्ति व्यापार।

सभायां सूचितं यत् विदेशीयनिवेशप्रवेशं अधिकं शिथिलं कर्तुं, विनिर्माणक्षेत्रे विदेशीयनिवेशप्रवेशस्य प्रतिबन्धान् व्यापकरूपेण रद्दीकर्तुं, दूरसञ्चार, शिक्षा, चिकित्सा इत्यादीनां सेवाक्षेत्राणां उद्घाटनं शीघ्रं प्रवर्धयितुं च आवश्यकम्। नूतनस्थितौ अनुकूलतां प्राप्तुं विदेशीयनिवेशं आकर्षयितुं नीतीनां अनुकूलनं कर्तुं, विदेशीयव्यापारिणां उचितमागधानां शीघ्रं प्रतिक्रियां दातुं, व्यावसायिकवातावरणस्य अनुकूलनार्थं सेवाप्रतिश्रुतिसुधारार्थं च अधिकव्यावहारिकपरिपाटनानां प्रवर्तनं आवश्यकम् अस्ति

प्राइसवाटरहाउसकूपर्स् इत्यनेन सोमवासरे प्रकाशितेन प्रतिवेदने उक्तं यत् भूराजनीतिः, आर्थिकव्यापारनियमेषु परिवर्तनं, औद्योगिकशृङ्खलानां पुनर्गठनं च कृत्वा अन्तर्राष्ट्रीयपूञ्जी पूर्वकालात् भिन्नचिन्तनतर्केन पद्धत्या च चीनदेशे प्रवहति, चीनदेशः च विदेशीयनिवेशं आकृष्टवान् stock market". "अनुकूलन, वृद्धिशीलगुणवत्ता" इत्यस्य नूतनः चरणः क्रमेण स्केल-अभिमुखीकरणस्य अनुसरणात् गुणवत्ता-दक्षता-अभिमुखीकरणे संक्रमणं करोति।

विदेशीयनिवेशं आकर्षयितुं चीनस्य वाणिज्यिककोरः निरन्तरं उन्नयनं कुर्वन् अस्ति इति प्रतिवेदने सूचितम्। एकं तस्य सशक्तं अनुसंधानविकासक्षमता च चीनस्य नवीनताक्षमतायां महती उन्नतिः अभवत्, वैश्विकनवाचारसूचकाङ्कः विश्वे १२ तमे स्थाने अस्ति । द्वितीयं कठिन आपूर्तिसमर्थनक्षमता चीनदेशे बहवः बहुराष्ट्रीयकम्पनयः गहनमूलानि सन्ति तथा च तेषां निकट आपूर्तिसहकार्यपारिस्थितिकीजालं स्थापितं एतेन चीनदेशात् विदेशीयपुञ्जस्य निवृत्तेः सहकार्यजालस्य पुनर्निर्माणस्य च व्ययः अतीव अधिकः भवति तृतीयं चपलं उत्पादन-उपभोग-जालम् अस्ति, यत् व्यावसायिक-प्रतिस्पर्धां वर्धयितुं एकं शक्तिशाली साधनम् अस्ति । चतुर्थं, प्रचुरं हरितप्रौद्योगिकीसंसाधनं जलवायुपरिवर्तनस्य निवारणाय नूतनं चालकशक्तिः अस्ति । विश्वबैङ्कस्य प्रतिवेदने उक्तं यत् वैश्विककार्बनमूल्यनिर्धारणस्य राजस्वं २०२३ तमे वर्षे अभिलेखात्मकं १०४ अरब डॉलरं यावत् भविष्यति । भविष्ये बहुराष्ट्रीयकम्पनीनां निर्णयनिर्माणे न्यूनलाभस्य, सुविधाजनकस्य स्वच्छ ऊर्जायाः अन्वेषणं प्रमुखं कारकं भवितुम् अर्हति ।

"नवलाभानां उदयेन वैश्विकमूल्यशृङ्खलायां चीनस्य योगदानं अधिकं वर्धयिष्यति, तथा च चीनस्य औद्योगिक-अनुयायिनः' भूमिकातः वैश्विक-अनुसन्धान-विकास-नवाचारस्य महत्त्वपूर्ण-प्रवर्तकस्य अग्रदूतस्य च विकासे अपि सहायकं भविष्यति .

गतसप्ताहे वाणिज्यमन्त्रालयेन प्रकाशितानि आँकडानि दर्शयन्ति यत् जनवरीतः जुलैमासपर्यन्तं राष्ट्रव्यापिरूपेण ३१,६५४ नूतनाः विदेशीयनिवेशयुक्ताः उद्यमाः स्थापिताः, वर्षे वर्षे ११.४% वृद्धिः, विदेशीयपुञ्जस्य वास्तविकराशिः ५३९.४७ अरब युआन्, वर्षे वर्षे २९.६% न्यूनता अभवत् । वाणिज्यमन्त्रालयेन उक्तं यत् मम देशस्य निवेश-आकर्षणस्य मूल्याङ्कनार्थं अस्माभिः परिमाणं गुणवत्तां च द्वयमपि द्रष्टव्यं, तथैव विदेश-वित्तपोषित-उद्यमानां व्यावसायिक-विकासः अपि अवश्यं द्रष्टव्यः |. तस्मिन् एव काले वाणिज्यमन्त्रालयेन उक्तं यत् सः सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य परिनियोजनं विवेकपूर्वकं कार्यान्वितं करिष्यति तथा च विदेशीयनिवेशं प्रोत्साहयितुं उपायानां श्रृङ्खलां प्रारभते।

अन्तर्राष्ट्रीयव्यापारवार्तालापस्य वाणिज्यमन्त्रालयस्य उपप्रतिनिधिना ली योङ्गकी इत्यनेन शुक्रवासरे राज्यपरिषदः पत्रकारसम्मेलने प्रकटितानां सूचनानां अनुसारं नूतनानां उपायानां मुख्यतया विदेशीयनिवेशप्रवेशः, व्यावसायिकवातावरणं, राष्ट्रियव्यवहारः इत्यादयः पक्षाः सन्ति।

वयं विदेशीयनिवेशबाजारे प्रवेशं शिथिलं करिष्यामः, विदेशीयनिवेशप्रवेशाय नकारात्मकसूचिकायाः ​​नूतनसंस्करणं यथाशीघ्रं संशोधयिष्यामः प्रकाशयिष्यामः, राष्ट्रव्यापिरूपेण विनिर्माणक्षेत्रे प्रतिबन्धात्मकपरिपाटानां "निष्कासनं" प्राप्तुं, दूरसञ्चारक्षेत्रे व्यवस्थितविकासं च प्रवर्धयिष्यामः, अन्तर्जालः, शिक्षा, संस्कृतिः, चिकित्सा इत्यादयः क्षेत्राणि उद्घाटयितुं विस्तारयन्तु। सेवा-उद्योगस्य व्यापक-उद्घाटनस्य प्रायोगिक-प्रदर्शनानि प्रवर्धयन्तु। तदतिरिक्तं, सूचीकृतकम्पनीषु विदेशीयनिवेशकानां रणनीतिकनिवेशानां प्रतिबन्धान् अधिकं शिथिलं कर्तुं, विदेशीयनिवेशस्य मार्गं विस्तृतं कर्तुं, अधिकानि उच्च- दीर्घकालीननिवेशार्थं पूंजीविपण्ये प्रवेशार्थं गुणवत्तापूर्णविदेशीयपूञ्जी।

वयं "चीनदेशे निवेशं कुर्वन्तु" ब्राण्डस्य निर्माणं निरन्तरं करिष्यामः, विदेशीयनिवेशितानां उद्यमानाम् कृते गोलमेजसमागमस्य शिकायतकार्यतन्त्रस्य च अधिकं सुधारं करिष्यामः, विदेशीयनिवेशप्रवर्धनस्य प्रभावशीलतामूल्यांकनव्यवस्थायां सुधारं कर्तुं स्थानीयसरकारानाम् मार्गदर्शनं करिष्यामः, तथा च स्थानीयसरकारानाम् समर्थनं करिष्यामः यत् ते तेषां विषये ध्यानं ददति लाभस्य क्षेत्रेषु स्वकीयं भवति तथा च सटीकं, पारदर्शकं, अनुरूपं च निवेशप्रवर्धनक्रियाकलापं कर्तुं मम देशस्य अति-बृहत्-बाजार-लाभानां उपरि अवलम्ब्य वयं अधिक-उच्च-गुणवत्ता-विदेशीय-निवेशस्य परिचयं करिष्यामः |.

वयं प्रोत्साहननीतीनां तीव्रताम्, विदेशीयनिवेशं प्रोत्साहयन्तः उद्योगानां सूचीपत्रस्य संशोधनं करिष्यामः, प्रोत्साहितवस्तूनि च अधिकं योजयिष्यामः। उन्नतनिर्माणं, उत्पादकसेवाः, डिजिटल, स्मार्ट तथा हरितप्रौद्योगिकी अनुप्रयोगाः अन्येषु च सम्बद्धेषु क्षेत्रेषु ध्यानं दत्तव्यं, तथा च मध्य, पश्चिमे, पूर्वोत्तरक्षेत्रेषु निवेशं वर्धयितुं प्रोत्साहयितुं च।

विदेशीय-वित्तपोषित-उद्यमानां कृते राष्ट्रिय-उपचारः चीन-कम्युनिस्ट-पक्षस्य केन्द्रीय-समितेः तृतीय-पूर्ण-सत्रस्य आवश्यकतानुसारं कार्यान्वितः भविष्यति, येन विदेशीय-वित्तपोषित-उद्यमानां कारक-अधिग्रहणस्य, योग्यता-अनुज्ञापत्रस्य, मानकस्य च दृष्ट्या राष्ट्रिय-व्यवहारः सुनिश्चितः भविष्यति | सेटिंग्, तथा च सरकारीक्रयणं, तथा च घरेलू-विदेशीय-वित्तपोषित-उद्यमानां समर्थनं कृत्वा बृहत्-परिमाणेन उपकरण-अद्यतन-करणे, सरकारी-क्रयणे इत्यादिषु भेदभावं विना भागं ग्रहीतुं। वाणिज्यमन्त्रालयः अपि सम्बन्धितविभागैः सह कार्यं करिष्यति यत् विदेशेषु कर्मचारिणां प्रवेशस्य, निवासस्य, चिकित्सायाः, भुक्तिः इत्यादीनां जीवनस्थितीनां सुविधां अधिकं सुधारयितुम्, येन अधिकाः विदेशीयनिवेशिताः उद्यमाः चीनस्य सुधारस्य लाभांशं साझां कर्तुं शक्नुवन्ति तथा च उद्घाटनं कर्तुं शक्नुवन्ति तथा च विजय-विजय-सहकार्यं प्रवर्धयन्तु।