2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्य #MichelinRestaurant इत्यनेन दरिद्रस्य सेट् मील् इत्यस्य विक्रयणं आरब्धम् इति वार्ता अनेकेषु मञ्चेषु उष्णसन्धानविषयः जातः, येन मार्केट् इत्यस्य ध्यानं आकृष्टम्।
उच्चस्तरीयाः भोजनालयाः स्वयमेव रक्षन्ति
मीडिया-समाचार-अनुसारं अद्यैव L'Atelier 18 इति उच्चस्तरीयं भोजनालयं यस्य प्रतिव्यक्तिं १५८० युआन् उपभोगः भवति, तस्य कार्याणि स्थगितानि इति वार्ता अन्तर्जाल-माध्यमेन तीव्रगत्या प्रसृता अस्ति
अस्मिन् वर्षे आरम्भात् एव भोजन-उद्योगस्य पुनर्स्थापनं त्वरितम् अभवत्, शाङ्घाई-नगरस्य बहवः उच्चस्तरीयाः भोजनालयाः परिचालन-कठिनतासु पतिताः नानजिंग वेस्ट् रोड् इत्यत्र केओआर शङ्घाई, जुलु रोड् इत्यत्र शङ्घाई युझिलान्, ओस्टेरिया सीपः समुद्रीभोजनं च भोजनालयः, सिचुआन् भोजनस्य छतम् २३०० युआन् प्रतिव्यक्तिमूल्येन मिंग लुचुआन् इत्यादयः एकस्य पश्चात् अन्यस्य बन्दीकरणस्य घोषणां कृतवन्तः।
रेड मील इत्यस्य बृहत् आँकडा दर्शयति यत् विगतपञ्चवर्षेषु प्रतिग्राहकमूल्यं ५०० युआन् अधिकं भवति इति भोजनालयाः शङ्घाईनगरस्य कुलभोजनागारसङ्ख्यायाः १.३५% भागं कृतवन्तः, यत्र २७०० तः अधिकाः भोजनालयाः सन्ति परन्तु अस्मिन् वर्षे जुलैमासपर्यन्तं एषा संख्या १४०० तः अधिकाः न्यूनीभूता, अर्धाधिकानि भण्डाराणि च संकुचितानि आसन् ।
१९ अगस्तदिनाङ्के प्रातःकाले सिक्योरिटीज टाइम्स·ई कम्पनी इत्यस्य एकः संवाददाता Meituan App इत्यत्र प्रवेशं कृत्वा उच्चस्तरीयं भोजनालयं L'Atelier 18 इत्येतत् सम्प्रति निलम्बितम् अस्ति इति ज्ञातवान् संवाददाता भोजनालयस्य दूरभाषं बहुवारं आहूतवान्, परन्तु कोऽपि उत्तरं न दत्तवान्।
सामाजिकमाध्यमेषु एकः ब्लोगरः भोजनालयस्य कर्मचारिणां उद्धृत्य अवदत् यत्, "भोजनागारस्य स्वामी अल्पसूचने एव भोजनालयं बन्दं कृतवान्, अद्यापि विच्छेदक्षतिपूर्तिं न दत्तवान्। वेतनस्य, भविष्यनिधिस्य बकायास्य च विषयाः सन्ति।
उच्चस्तरीयाः खानपान-ब्राण्ड्-संस्थाः स्वस्य रक्षणस्य उपायान् अन्विषन्ति । केचन मिशेलिन् भोजनालयाः उपभोक्तृणां आकर्षणार्थं निर्धारितभोजनस्य मूल्यं न्यूनीकर्तुं आरब्धाः सन्ति ।
उदाहरणार्थं मीडिया-आँकडानां अनुसारं Xinrongji इत्यनेन ३९८ युआन्-रूप्यकाणां कृते "दरिद्रस्य संकुलं" प्रारब्धम् अस्ति; with सेट् भोजनस्य मूल्यं प्रायः एकतृतीयभागं न्यूनीकृतम् अस्ति, परन्तु व्यञ्जनानि बहु भिन्नानि न सन्ति ।
उल्लेखनीयं यत् अस्मिन् वर्षे आरम्भे मेइटुआन् इत्यनेन मध्यतः उच्चस्तरीयभोजनागारस्य विषये केन्द्रितं "2024 Black Pearl Restaurant Guide" इति पुस्तकं प्रकाशितम् , प्रथमस्तरीयनगरेषु अधिकानि गुणवत्ता-मूल्य-अनुपाताः सूचीयां नवीनतया योजिताः सन्ति यथा, शङ्घाई-नगरस्य नूतनानां भोजनालयानाम् एकतृतीयभागः गुणवत्ता-मूल्य-अनुपातस्य विषये केन्द्रितः अस्ति ।
अस्मिन् वर्षे जूनमासे ब्ल्याक् पर्ल् रेस्टोरन्ट् गाइड् इत्यस्य विश्वस्य प्रथमं “टाइड् फूड् मार्केट्” इति शाङ्घाई-नगरे आयोजितम् । १५ ब्ल्याक् पर्ल् चीनी भोजनालयाः ६ ब्ल्याक् पर्ल् वेस्टर्न् रेस्टोरन्ट् च संयुक्तरूपेण आनयन्ते अस्मिन् उत्तमे पेटूविपण्ये आर्धेभ्यः खाद्यपदार्थानाम् मूल्यं ५० युआन् (५० युआन् सहितम्) इत्यस्मात् न्यूनं भवति इति कथ्यते
वस्तुतः ब्ल्याक् पर्ल् रेस्टोरन्ट् इत्यनेन अपि समूहक्रयणसङ्कुलद्वारा विपण्यप्रतिस्पर्धायाः प्रतिक्रिया दत्ता अस्ति । जूनमासपर्यन्तं शङ्घाईनगरस्य ६६ ब्ल्याक् पर्ल् भोजनालयाः मेइटुआन्-मञ्चे २०० तः अधिकाः समूहक्रयण-सङ्कुलाः प्रारब्धवन्तः, तथा च सम्बन्धित-सङ्कुल-सङ्कुलानाम् आदेश-मात्रायां प्रतिमासं वर्षे वर्षे ३.७ गुणानां औसतेन वृद्धिः अभवत्
स्पर्धा प्रचण्डा भवति
"वर्तमान-बाजार-वातावरणे चीनस्य भोजन-उद्योगे महत्त्वपूर्णाः परिवर्तनाः अभवन् । धनस्य मूल्यं उपभोक्तृणां मूल-अनुसन्धानं जातम्, यस्य उच्च-स्तरीय-भोजन-प्रदानस्य अधिकः प्रभावः भवति । एतस्याः आव्हानस्य सम्मुखे उच्च-स्तरीय-भोजन-प्रदानस्य परिवर्तनं आरब्धम् अस्ति तस्य व्यावसायिकप्रतिरूपं तथा च प्रारब्धव्यापारकेन्द्रितं सेट् भोजनं, पारिवारिकभोजनं बहुव्यक्तिसमूहक्रयणसंकुलं च उपभोक्तृणां व्यय-प्रभावशीलतायाः अनुसरणं पूरयति तथा च भयंकरबाजारप्रतिस्पर्धायां नूतनानि सफलतानि अन्वेषयति” इति चीनखाद्यउद्योगविश्लेषकः झू डैन्पेङ्गः अवदत् सिक्योरिटीज टाइम्स् ई कम्पनी इत्यस्य एकः संवाददाता।
वस्तुतः उच्चस्तरीयभोजनागारस्य मन्दतायाः पृष्ठतः कारणं अस्ति यत् अस्मिन् वर्षे उद्योगे प्रवेशकानां संख्या वर्धिता, भोजनविपण्ये स्पर्धा च तीव्रा अभवत्
१५ अगस्तदिनाङ्के राष्ट्रियसांख्यिकीयब्यूरोद्वारा प्रकाशितेन नवीनतमेन आँकड़ेन ज्ञातं यत् २०२४ तमे वर्षे जुलैमासे राष्ट्रियभोजनागारराजस्वं ४४०.३ अरब युआन् आसीत्, यत् निर्दिष्टाकारात् उपरि यूनिट्-भोजनागारस्य वर्षे वर्षे ३.०% वृद्धिः अभवत् अरब युआन्, वर्षे वर्षे ०.७% न्यूनता । २०२४ तमस्य वर्षस्य जनवरीतः जुलैपर्यन्तं राष्ट्रियभोजनागारस्य राजस्वं ३.०६४७ अर्ब युआन् आसीत्, यत् निर्दिष्टाकारात् उपरि यूनिट्-मध्ये वर्षे वर्षे ७.१% वृद्धिः अभवत्, यत् वर्षे वर्षे ४.६% वृद्धिः अभवत्
यद्यपि समग्ररूपेण आँकडा: उत्तमाः सन्ति तथापि चीन-भोजन-सङ्घेन प्रकाशितेन "चाइना-भोजन-उद्योग-प्रदर्शन-सूचकाङ्क-प्रतिवेदनेन" ज्ञायते यत् जुलै-मासे खानपान-उद्योगे विक्रय-लाभ-प्रवाहयोः चुनौतीः अभवन्, यदा तु रोजगारः यात्रिक-प्रवाहः च तुल्यकालिकरूपेण आशावादी आसीत्, उद्योगः च was positive वर्तमानपरिवर्तनानां निवारणाय पदानि स्वीकुर्वन्तु तथा च आगामिमासे संचालनविषये सकारात्मकाः भवेयुः।
बहूनां भोजनालयाः बन्दाः सन्ति
अनेकप्रथमस्तरीयनगरेभ्यः न्याय्यः भोजनोद्योगे दबावः क्रमेण वर्धमानः अस्ति ।
अगस्तमासस्य १६ दिनाङ्के बीजिंग-नगरीय-सांख्यिकीय-ब्यूरो-द्वारा प्रकाशित-आँकडानां अनुसारं २०२४ तमस्य वर्षस्य जुलै-मासे बीजिंग-नगरस्य भोजन-उद्योगेन १०.७१ अरब-युआन्-रूप्यकाणां राजस्वं प्राप्तम्, यत् वर्षे वर्षे ८.२% न्यूनता अभवत् जनवरीतः जुलैमासपर्यन्तं बीजिंग-नगरस्य भोजन-उद्योगेन ७४.४२ अरब-युआन्-रूप्यकाणां राजस्वं प्राप्तम्, यत् वर्षे वर्षे ४.२% न्यूनता अभवत् ।
शङ्घाई-सांख्यिकीय-ब्यूरो-संस्थायाः आँकडानुसारं जनवरी-मासात् जून-मासपर्यन्तं शङ्घाई-नगरस्य आवास-भोजन-उद्योगे ७२.५११ अरब-युआन्-रूप्यकाणां खुदराविक्रयणं प्राप्तम्, यत् ३.६% न्यूनता अभवत् शङ्घाई-नगरस्य विभिन्नानां खानपान-स्वरूपानाम् सारांश-आँकडानां अनुसारं शङ्घाई-नगरस्य खानपान-पाक-उद्योग-सङ्घस्य सारांश-आँकडानां अनुसारं, जुलै-मासे ६१ खानपान-कम्पनीषु प्रायः १,००० खानपान-भण्डाराः आसन्, यत्र कुल-आयः १.४९६ अब्जः आसीत्, यत् गतवर्षस्य, २०१९ तमस्य वर्षस्य समानकालस्य तुलने ९.८% न्यूनता अभवत् । तथा पूर्वमासस्य अपेक्षया अधिकवृद्धेः दरः २ प्रतिशताङ्केन न्यूनः अभवत् ।
तियान्याञ्चा-दत्तांशैः ज्ञायते यत् अस्मिन् वर्षे प्रथमार्धे घरेलुभोजनसम्बद्धानां कम्पनीनां नूतनपञ्जीकरणानां संख्या १३.४७ मिलियनं यावत् अभवत्, यदा तु रद्दीकरणानां निलम्बनानां च संख्या १०५६ लक्षं यावत् अभवत्
अस्मिन् विषये कैयुआन् सिक्योरिटीज विश्लेषकाः मन्यन्ते यत् यद्यपि बन्दभोजनागारानाम् संख्यायां महती वृद्धिः अभवत् तथापि नूतनभोजनागारकम्पनीनां संख्या अद्यापि रद्दीकरणस्य रद्दीकरणस्य च संख्यायाः अपेक्षया अधिका अस्ति, यस्य अर्थः अस्ति यत् विपण्यस्य आपूर्तिः अद्यापि वर्धमाना अस्ति। अपेक्षा अस्ति यत् भृशस्पर्धायाः मध्यं भोजनमूल्ययुद्धं निरन्तरं भविष्यति, "सक्रियमूल्यकमीकरणेन" अधिकांशभोजनकम्पनीः न्यूनलाभस्य युगे आनयत्
प्रमुखाः भोजनालयकम्पनयः क्रमेण मूल्येषु कटौतीं कुर्वन्ति
उपभोक्तृविपण्ये तीव्रप्रतिस्पर्धायाः सामना कर्तुं बहवः प्रमुखाः भोजनकम्पनयः मूल्येषु कटौतीं कर्तुं चयनं कृतवन्तः ।
अस्मिन् वर्षे मे-मासस्य मध्यभागे Xiabu Xiabu इत्यस्य नूतन-मेनू-मध्ये ऑनलाइन-प्रक्षेपणं ज्ञातं यत् एकस्य भोजनस्य औसतं मूल्यं ५८ युआन्, द्विगुण-भोजनस्य औसतं मूल्यं १३० युआन्, अस्ति । तथा प्रतिग्राहकं औसतमूल्यं ६० युआन् अधिकं न भवति। सेट्-भोजनस्य अतिरिक्तं अन्येषु भोजनेषु अपि मूल्येषु भिन्न-भिन्न-अवधिः अभवत् ।
पूर्वं क्षियाबुक्सियाबु इत्यस्य एकव्यक्ति-सेट्-भोजनस्य औसतमूल्यं ६५ युआन् आसीत्, द्वि-व्यक्ति-सेट्-भोजनस्य औसतमूल्यं च १४५ युआन् आसीत्, यस्य अर्थः अस्ति यत् क्षियाबुक्सियाबु-नगरस्य नूतनस्य मेनू-सेट्-भोजनस्य औसतमूल्यं १०% अधिकं न्यूनीकृतम् अस्ति
अधुना एव जिउ माओजिउ इत्यस्य जिङ्ग हॉट् पोट् इत्यनेन मेनू मूल्यसमायोजनस्य च नूतनः दौरः कृतः अस्ति यत् भण्डारस्य बहिः प्रकाशितेन सूचनायां उक्तं यत् "घटस्य आधारः ८ युआन् तः आरभ्यते, मांसस्य व्यञ्जनानि ९.९ युआन् तः आरभ्यन्ते, शाकाहारी व्यञ्जनानि ६.६ युआन् तः आरभ्यन्ते । तथा च ब्रेज्ड् राउल् ६ युआन् "खादतु" इत्यस्मात् आरभ्यते, एतत् अपि उष्णघटस्य मूल्यक्षयस्य घोषणार्थं सर्वकारेण प्रमुखं कदमः इति गण्यते ।
अस्य प्रतिक्रियारूपेण जिउमाओजिउ इत्यनेन उक्तं यत्, "काङ्गचाङ्ग हॉट् पोट् फैक्ट्री ग्राहकानाम् भोजनस्य अनुभवं निरन्तरं सुधारयितुम् प्रतिबद्धः अस्ति। अस्य कृते वयं अस्मिन् वर्षे मेमासे देशे सर्वत्र भण्डारेषु टेबलवेयर प्रस्तुतिः, मेनू संकुलाः, मूल्यानि च अनुकूलितुं समायोजितुं च आरब्धाः . इदं हॉट् पोट् कारखानस्य ब्राण्ड् विकासे नियमितं महत्त्वपूर्णं च कार्यम् अस्ति।"
चीन-व्यञ्जन-सङ्घः अपि पूर्वं दर्शितवान् यत् अस्मिन् वर्षे प्रथमार्धे भोजन-वर्गे स्पर्धा तीव्रा आसीत्, भण्डारस्य उद्घाटनस्य समापनस्य च दरः अधिकः आसीत्, उद्योग-सञ्चालकानां दबावः वर्धितः च आसीत् भोजन-उद्योगे एतादृशी घटना दृष्टा यत्र राजस्वं वर्धते परन्तु लाभः न वर्धते । मूल्ययुद्धानि, सजातीयप्रतिस्पर्धा, वर्धमानः मूल्यदबावः च भोजन-उद्योगे “लाभं न वर्धयित्वा राजस्वं वर्धयितुं” वर्तमानघटनायाः कारणं प्रमुखाः कारकाः सन्ति
मूल्ययुद्धानि स्थगयित्वा स्वस्थप्रतिस्पर्धायाः प्रति मुखं कृत्वा मूल्यसृजनशीलतां वर्धयितुं "डिजिटल + खानपान" विकसितुं, भोजन-उद्योगस्य समग्रस्तरं सुधारयितुम् प्रतिभाप्रशिक्षणं सुदृढं करणं, भोजन-उपभोगस्य क्षमतां उत्तेजितुं नीतिसमर्थनं वर्धयितुं च मुख्यतत्त्वानि प्राप्तुं शक्यन्ते "लाभं विना वर्धमानं राजस्वं" मुक्तं भवति ।
सम्पादकः चेन लिक्सियाङ्ग
प्रूफरीडिंग : झू तियानटिंग