समाचारं

चत्वारः प्रमुखाः राज्यस्वामित्वयुक्ताः बैंक-समूहाः पुनः अभिलेख-उच्चतां प्राप्तवन्तः!

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


१९ अगस्त दिनाङ्के त्रयः प्रमुखाः ए-शेयर-सूचकाङ्काः किञ्चित् न्यूनाः उद्घाटिताः ततः आघातेन पुनः उच्छ्रिताः द शेन्झेन्-घटकसूचकाङ्कः, चिनेक्स्ट् सूचकाङ्कः च एकदा सत्रस्य समये १% अधिकं वर्धिताः, ततः पश्चात् पतित्वा स्वस्य लाभं संकुचितवन्तः

मध्याह्नसमाप्तिपर्यन्तं शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के ०.५३%, शेन्झेन्-स्टॉक-एक्सचेंज-घटकसूचकाङ्के ०.३५%, चिनेक्स्ट्-सूचकाङ्के च ०.२१% वृद्धिः अभवत्


विपण्यां सीमापारभुगतानस्य अवधारणा वर्धिता, यत्र बीजिंग उत्तर, सिफाङ्ग जिंग्चुआङ्ग, रेण्डोङ्ग होल्डिङ्ग्स्, हुआफोन माइक्रोफाइबर, किङ्ग्डाओ किङ्ग्वाङ्ग च दैनिकसीमाम् अवाप्तवन्तः

हुवावे इत्यस्य HiSilicon अवधारणा निरन्तरं प्रबलं वर्तते, Skyworth Digital, Shenzhen Huaqiang, Haoshanghao दैनिकसीमां मारितवान्, सुवर्णस्य अवधारणा सुदृढा अभवत्, Yulong Shares, Laishen Tongling दैनिकसीमां मारितवान्।

बैंकक्षेत्रे निरन्तरं वृद्धिः अभवत्, सत्रस्य कालखण्डे चीनस्य औद्योगिकव्यापारिकबैङ्कः, चीनस्य कृषिबैङ्कः, चीनस्य बैंकः, चीननिर्माणबैङ्कः च अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवन्तः

परिवहनसाधनं, बीमा, अन्तर्जालः इत्यादयः क्षेत्राः शीर्षलाभकारिणां मध्ये आसन्, यदा तु एआइ-चक्षुषः अवधारणा, ताम्रकेबलस्य उच्चगतिसम्बद्धाः, घटकाः, चिकित्सा, सामान्ययन्त्राणि इत्यादयः क्षेत्राः शीर्षहारिणां मध्ये आसन्

चत्वारः प्रमुखाः राज्यस्वामित्वयुक्ताः बङ्काः पुनः अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवन्तः

ए-शेयर-बैङ्किंग्-स्टॉक्स्-इत्यस्य सुदृढीकरणं निरन्तरं जातम् बैंक्, तथा च चाइना एवरब्राइट् बैंक् इत्यनेन वर्षस्य कृते नूतनानि उच्चतमानि स्तराः प्राप्ताः ।

आँकडानुसारं चीनस्य ए-शेयर औद्योगिकव्यापारिकबैङ्के वर्षे ३७% वृद्धिः अभवत्, चीनस्य कृषिबैङ्के वर्षे ४०% वृद्धिः अभवत्, चीनस्य बैंके वर्षे २९% वृद्धिः अभवत्, चीननिर्माणस्य च वृद्धिः अभवत् वर्षे ३०% ब्यान्क् वर्धितः अस्ति ।





बङ्कक्षेत्रे बङ्क् आफ् नानजिङ्ग् तथा बैंक् आफ् कम्युनिकेशन्स् इत्येतयोः मध्ये वर्षे सर्वाधिकं वृद्धिः अभवत्, यत्र क्रमशः ४७%, ४४% च सञ्चितवृद्धिः अभवत्



वार्तायां वित्तीयनिरीक्षणस्य राज्यप्रशासनेन ९ अगस्तदिनाङ्के वाणिज्यिकबैङ्कानां नवीनतमनियामकसूचकानाम् घोषणा कृता।तथ्याङ्केषु ज्ञातं यत् वाणिज्यिकबैङ्कानां शुद्धव्याजमार्जिनस्तरः स्थिरः अभवत्, तथा च संयुक्तसमूहव्यापारिकबैङ्कानां शुद्धव्याजमार्जिनस्तरः स्थिरः अभवत् किञ्चित् पुनः उच्छ्रितः । तस्मिन् एव काले बृहत् राज्यस्वामित्वयुक्तानां वाणिज्यिकबैङ्कानां सम्पत्तिवृद्धिः उद्योगस्य नेतृत्वं निरन्तरं करोति, तेषां एकाग्रता अपि अधिकं सुधरिता अस्ति

वर्षस्य उत्तरार्धस्य कार्यव्यवस्थायाः विषये अनेके बङ्काः क्रमशः मध्यवर्षस्य कार्यसभाः कृतवन्तः । एतत् ज्ञायते यत्, समग्रतया, वर्षस्य उत्तरार्धे, वाणिज्यिकबैङ्काः अद्यापि व्यापकरूपेण गहनं सुधारं विकासस्य मुख्यरेखारूपेण गृह्णन्ति, अचलसम्पत्, स्थानीयसर्वकारस्य ऋणं, लघु इत्यादिषु प्रमुखक्षेत्रेषु जोखिमानां निवारणं समाधानं च कर्तुं केन्द्रीभवन्ति तथा मध्यम-आकारस्य वित्तीयसंस्थाः, संरचनात्मकसमायोजनं व्यय-कमीकरणं च महत्त्वपूर्णलक्ष्यरूपेण, तथा च निरन्तर-अनुकूलनम् सम्पत्ति-देयता-व्यापारस्य कुलराशिः संरचना च, संसाधन-विनियोगस्य अनुकूलनं, परिचालन-व्ययस्य न्यूनीकरणं, येन पूंजी-बाधायाः व्यवसायस्य च सम्बन्धस्य समन्वयः भवति वृद्धि।

सप्ताहे १५०% वर्धमानाः वृषभसमूहाः पश्चात् आकर्षिताः सन्ति

एप्पल्, मेटा इत्यादीनां प्रमुखनिर्मातृभिः एआइ-चक्षुषः उत्पादाः प्रारब्धाः इति वार्तायां "एआइ-चक्षुषः" इति अवधारणा अग्रे आगता, अनेकेषां ए-शेयर-अवधारणा-स्टॉक्-समूहानां स्टॉक-मूल्यानि च उच्छ्रिताः अभवन् लोकप्रियः स्टॉकः डॉ. ऑप्टिकलः पञ्चदिवसीयविपण्यतः बहिः गतः, यत्र गतसप्ताहे प्रायः १५०% सञ्चितवृद्धिः अभवत् ।

यथा यथा वयं नूतनसप्ताहं प्रविशामः तथा तथा अवधारणायाः परितः प्रचारः मृत्योः लक्षणं दर्शयति। १९ अगस्त दिनाङ्के प्रारम्भिकव्यापारे एआइ चक्षुषः अवधारणायां महत्त्वपूर्णः सुधारः अभवत्, यत्र स्टार टेक्नोलॉजी तथा याशी ऑप्टोइलेक्ट्रॉनिक्स इत्येतयोः सीमायाः पतनं, यिटोङ्ग टेक्नोलॉजी १७%, ग्रीन प्रिसिजन इत्यस्य १२% अधिकं पतनं, जिजियान् इलेक्ट्रॉनिक्स, जेमेट्, मिंग्युए लेन्स, २०६८ इत्येव । शुओबेद इत्यादयः बहवः स्टॉक्स् ६% अधिकं पतिताः ।

डॉक्टरेल् ग्लास्स् इत्यस्य प्रारम्भिकव्यापारे १०.५८% न्यूनता अभवत्, प्रतिशेयरं ३३.८१ युआन् यावत् अभवत्, यत्र अर्धदिवसस्य कारोबारः १.१२६ अरब युआन् अभवत् ।


वार्तानुसारं बहवः देशीविदेशीयकम्पनयः एआर चक्षुषः उत्पादानाम् प्रक्षेपणं त्वरयन्ति। विदेशेषु विशालकायः मेटा-कम्पनी अस्मिन् वर्षे सितम्बरमासे नूतनानि एआर-चक्षुषः प्रक्षेपणं करिष्यति, एप्पल्-कम्पनी च लघु-एआर-चक्षुषः विकासं कुर्वन् अस्ति । घरेलुब्राण्ड् रोकिड् एआर चक्षुषः विक्रयः प्रबलः अस्ति, हुवावे, शाओमी इत्यादिभिः स्मार्टचक्षुषः अपि प्रक्षेपणं कृतम् अस्ति ।

यथा यथा "एआई चश्मा" इत्यत्र रुचिः वर्धते तथा तथा सम्बन्धितसंकल्पनायुक्तानां सूचीकृतानां कम्पनीनां सार्वजनिकरूपेण प्रतिक्रिया दत्ता यत् ते एआइ चक्षुषः सम्बद्धव्यापारे संलग्नाः सन्ति वा इति।

तेषु वुलियनबन् इत्यस्य डॉक्टरेल् ग्लेस् इत्यनेन परिवर्तनघोषणा जारीकृता यत् कम्पनी स्मार्टचक्षुषः लेन्सफिटिङ्ग् सेवां प्रदाति तथा च स्मार्टचक्षुषः अनुसन्धानं विकासं च अद्यापि न सम्मिलितवती इति स्मार्ट-चक्षुषः लेन्स-फिटिंग्-सेवाभ्यः कम्पनीयाः परिचालन-आयस्य परिमाणं अनुपातश्च अत्यन्तं लघुः अस्ति, अतः अल्पकालीनरूपेण कम्पनीयाः परिचालन-क्रियाकलापयोः महत्त्वपूर्णः प्रभावः न भविष्यति

सीईओ गिरफ्तार, स्टॉक मूल्य स्तब्ध

१९ अगस्त दिनाङ्के हाङ्गकाङ्ग-नगरस्य यूपिन् ३६० (०२३६०.एच्के) इत्यस्य शेयर् प्रारम्भिकव्यापारे १३% अधिकं न्यूनीकृत्य हाङ्गकाङ्ग-डॉलर् १.३५ यावत् अभवत्, अगस्त २०२२ तः नूतनं न्यूनतमं स्तरं प्राप्तवान् । परन्तु तदा सत्रस्य समये उत्थाय किञ्चित्कालं यावत् रक्तं जातम् । प्रेससमये अस्य स्टोक् ०.६४% न्यूनतां प्राप्य प्रतिशेयरं १.५५ हाङ्गकाङ्ग डॉलरं यावत् अभवत् ।


१८ अगस्तदिनाङ्के सायं हाङ्गकाङ्ग-नगरस्य स्नैक्-फूड्-विक्रेता यूपिन् ३६० इत्यनेन घोषितं यत् अगस्त-मासस्य १६ दिनाङ्के कार्यकारीनिदेशकस्य मुख्यकार्यकारी-अधिकारिणः च जू ज़िकुन्-इत्यस्मात् सूचना प्राप्ता यत् १५ अगस्तदिनाङ्के घूसनिवारणस्य उल्लङ्घनस्य आरोपः अथवा उल्लङ्घनस्य शङ्का अस्ति अध्यादेश (हाङ्गकाङ्ग कानूनसंख्या अध्याय २०१) इति कृत्वा अपराधसम्बद्धजागृतिसम्बद्धेषु भ्रष्टाचारविरुद्धस्वतन्त्रायोगेन गृहीतः गतशुक्रवासरे अस्य स्टॉकस्य व्यापारः स्थगितः अद्य पुनः आरब्धः।

कम्पनी सूचितवती यत् जू ज़िकुन् इत्यस्य विरुद्धं अद्यापि अभियोगः न कृतः। संचालकमण्डलाय वर्तमानकाले उपलब्धानां सूचनानां आधारेण मन्यते यत् एतस्य घटनायाः कम्पनीयाः सह किमपि सम्बन्धः नास्ति, प्रासंगिकपरिग्रहस्य समूहे महत्त्वपूर्णः प्रतिकूलः प्रभावः न अभवत्, व्यापारः, कार्याणि च सामान्यानि एव सन्ति अतः परं कम्पनी अन्यस्य अप्रकाशितायाः आन्तरिकसूचनायाः विषये न जानाति ।

सार्वजनिकसूचनाः दर्शयति यत् Youpin 360 इत्यस्य स्थापना २०१३ तमे वर्षे अभवत् तथा च हाङ्गकाङ्ग, मकाऊ, मुख्यभूमिचीनदेशेषु प्रमुखेषु शॉपिंगक्षेत्रेषु १५० तः अधिकाः शाखाः उद्घाटिताः सन्ति भण्डारे बहुविधाः उत्पादक्षेत्राणि सन्ति, यथा चॉकलेट्-मिष्टान्नं, नट्स् तथा शुष्कफलानि, पेयानि तथा मद्यं, धान्यं, तैलानि किराणां च इत्यादयः केचन भण्डाराः जमेन, शीतलकयुक्तानि च खाद्यानि अपि प्रददति

कार्यप्रदर्शनस्य दृष्ट्या यूपिन् ३६० इत्यनेन २०२३ तमे वर्षे २.३०७ अरब हॉगकॉग डॉलरस्य राजस्वं प्राप्तम्, यत् वर्षे वर्षे प्रायः १६.२६% वृद्धिः अभवत्

तदतिरिक्तं अद्य हाङ्गकाङ्ग-नगरस्य स्टॉक्स्-संस्थायाः दृढं प्रदर्शनं जातम् । १९ अगस्त दिनाङ्के प्रारम्भिकव्यापारे हैङ्ग सेङ्ग् प्रौद्योगिकीसूचकाङ्के ३% अधिकं वृद्धिः अभवत् घटकेषु जेडी हेल्थ् ७% अधिकं, ली ऑटो ६% अधिकं, जेडी डॉट कॉम ग्रुप् इत्यस्मात् अधिकं वृद्धिः अभवत् ५%, बिलिबिली च तस्य अनुसरणं कृतवान् ।


सम्पादकः चेन लिक्सियाङ्ग

प्रूफरीडिंग : झू तियानटिंग