2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
दत्तांशः निधिः अस्ति
दत्तांशनिधिः
स्टॉकव्यापारस्य चिन्ता न्यूना
अस्मिन् सप्ताहे (अगस्तस्य १९ दिनाङ्कतः २३ अगस्तपर्यन्तं) ए-शेयर-बाजारे त्रयः नवीनाः शेयर्स् सदस्यताः भविष्यन्ति, यथा जीईएम-मध्ये जिआलिकी, बीजिंग-स्टॉक-एक्सचेंज-मध्ये चेङ्गडियन-ऑप्टोइलेक्ट्रॉनिक्स्, विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले च एनोस्
ज्ञातव्यं यत् चेङ्गडियन ऑप्टोइलेक्ट्रॉनिक्स् वाण्डा बेयरिंग् तथा ताइहु युआण्डा इत्येतयोः पश्चात् बीजिंग स्टॉक एक्सचेंजस्य "९२० तृतीयः स्टॉकः" अस्ति ।
आँकडानुसारं जियालिकी विमाननसमष्टिभागानाम् एकः महत्त्वपूर्णः घरेलुः आपूर्तिकर्ता अस्ति; जैवचिकित्सां प्रदातुं विशेषज्ञतां प्राप्तवती कम्पनी गैर-नैदानिकसंशोधनसेवासु केन्द्रितः CRO कम्पनी, Sinopharm Group कम्पनीयाः ४४.२३% भागं धारयति तथा च कम्पनीयाः वास्तविकनियंत्रकः अस्ति
विशेषतः, Jialiqi इत्यस्य जारीमूल्यं 18.09 युआन/शेयरः अस्ति, तथा च एकस्य खातेः सदस्यतासीमा 5,500 शेयर्स् अस्ति शीर्षसदस्यतायाः कृते 55,000 युआनस्य शेन्झेन् मार्केट् कैपिटलाइजेशनस्य आवश्यकता वर्तते, तथा च एकस्य खातेः सदस्यतासीमा ५,५०० भागाः सन्ति, यिन्युओसी इत्यस्य एकस्य खातेः सदस्यतासीमा ८,००० भागाः सन्ति, तथा च शीर्षसदस्यतायाः कृते ८०,००० युआन् इत्यस्य शङ्घाई-शेयर-बजारस्य मूल्यस्य आवश्यकता भवति
प्रॉस्पेक्टस् दर्शयति यत् जिआलिकी विमाननसमष्टिभागानाम् अनुसन्धानविकासः, उत्पादनं, विक्रयणं, तत्सम्बद्धसेवासु च केन्द्रितः अस्ति, सैन्यविमाननस्य क्षेत्रे च दीर्घकालं यावत् गभीरं संलग्नः अस्ति स्थापनायाः अनन्तरं कम्पनी अनेकप्रकारस्य विमाननसमष्टिभागस्य अनुसंधानविकासस्य, डिजाइनस्य, निर्माणस्य च उत्तरदायी अस्ति क्षेपणास्त्राः । कम्पनीयाः मुख्यव्यापारः समग्रसामग्रीउद्योगशृङ्खलायाः अधःप्रवाहे स्थितः अस्ति, अयं आटोक्लेवमोल्डिंगप्रक्रियायाः अथवा हॉटप्रेस्मोल्डिंगप्रक्रियायाः माध्यमेन एरोस्पेस्समष्टिभागेषु प्रीप्रेग्स् उत्पादयति, संसाधयति च कम्पनीयाः ग्राहकाः विमानन-उद्योगेन सह सम्बद्धाः बहवः विमान-ओईएम-संस्थाः वैज्ञानिक-संशोधन-संस्थाः, सैन्य-वैज्ञानिक-अनुसन्धान-उत्पादन-एककाः, अन्ये च सुप्रसिद्धाः घरेलु-विमानन-समष्टि-भागनिर्मातारः च सन्ति
२०१८ तः कम्पनी द्रुतगत्या विकासस्य कालखण्डस्य आरम्भं कृतवती उत्पादसंरचनायाः विस्तारः एकलसंरचनात्मकभागेभ्यः विविधैः आकारैः संरचनाभिः च अभिन्नघटकाः यावत् अभवत् अनुप्रयोगसाधनानाम् विस्तारः ड्रोनतः युद्धविमानं, परिवहनविमानं, लक्ष्यड्रोन्, क्षेपणास्त्रं च अभवत् तथा अन्येषु अनेकेषु प्रमुखक्षेत्रेषु, ग्राहकानाम् आधारः विमानस्य OEM इत्यस्मात् विमानन उद्योगेन सह सम्बद्धानां वैज्ञानिकसंशोधनसंस्थानां, अन्येषां च प्रसिद्धानां घरेलुविमाननसमष्टिभागनिर्मातृणां कृते विस्तारितः अस्ति व्यापारपरिमाणं तीव्रगत्या वर्धमानं वर्तते। भविष्ये कम्पनी अनुसन्धानविकास-अभिमुखीकरणस्य पालनं निरन्तरं करिष्यति, उत्पाद-अनुप्रयोगानाम् विस्तारं निरन्तरं करिष्यति, औद्योगिक-शृङ्खला-विन्यासे च सुधारं करिष्यति
२०२१ तः २०२३ पर्यन्तं कम्पनी क्रमशः ४२८ मिलियन युआन्, ५९२ मिलियन युआन्, ४६३ मिलियन युआन् च परिचालन आयं प्राप्तवती, मूलकम्पन्योः स्वामिनः कृते श्रेयस्करलाभः १२९ मिलियन युआन्, १५ कोटि युआन्, १०३ मिलियन युआन् च अभवत्
अस्मिन् समये कम्पनीद्वारा संकलितस्य धनस्य उपयोगः उन्नतसमष्टिसामग्री डिजिटलस्य बुद्धिमान् उत्पादनस्य आधारस्य निर्माणपरियोजनाय, अनुसंधानविकासप्रौद्योगिकीकेन्द्रस्य निर्माणपरियोजनाय, उन्नतसमष्टिसामग्री डिजिटलबुद्धिमत्निर्माणप्रणाल्याः निर्माणपरियोजनाय तथा च... कार्यशील पूंजी के पूरक।
चेङ्गडियन ऑप्टोइलेक्ट्रॉनिक्सस्य मुख्यव्यापारः अनुसंधानविकासः, नेटवर्कबस-उत्पादानाम् विशेषप्रदर्शन-उत्पादानाम् उत्पादनं च विक्रयणं च वर्तमानकाले मुख्यतया राष्ट्रियरक्षा-सैन्य-उद्योगे उत्पादानाम् उपयोगः भवति कम्पनी अनुसंधानविकास-सञ्चालितः निर्माण-उद्यमः अस्ति यस्य मुख्यव्यापारसम्बद्धेषु क्षेत्रेषु अनेकाः स्वतन्त्राः बौद्धिकसम्पत्त्याः अधिकाराः सन्ति, यत्र उत्कृष्टनवाचारः प्रौद्योगिकी-लाभः च अस्ति कम्पनीयाः मुख्यग्राहकाः एवीआईसी, चीनराज्यजहाजनिर्माणनिगमः, चाइनाइलेक्ट्रॉनिक्सप्रौद्योगिकीनिगमः इत्यादीनां बृहत्घरेलुराज्यस्वामित्वयुक्तानां उद्यमानाम् सम्बद्धाः एककाः सन्ति
स्थापनायाः आरम्भात् एव कम्पनी नेटवर्कबस्-उत्पादानाम्, विशेषतः एफसी-जालबस्-उत्पादानाम् अनुसन्धानं विकासाय च प्रतिबद्धा अस्ति । FC संजालबसस्य लाभाः उच्चबैण्डविड्थः, न्यूनविलम्बता, उच्चविश्वसनीयता च अस्ति, तथा च विश्वे प्रथमवारं चतुर्थपीढीयाः युद्धविमानेषु यथा F-22, F-35 च उपयुज्यते स्म सम्प्रति तुल्यकालिकरूपेण उन्नतपीढीयाः संजालबसप्रकारः अस्ति । कम्पनीयाः तकनीकी अनुसंधानविकासदलस्य परिश्रमस्य अन्तर्गतं कम्पनीयाः एफसी-जालबस-अनुसन्धानविकास-परिणामानां बहवः आधिकारिकविभागैः घरेलु-अग्रणीस्तरं प्राप्तवन्तः इति चिह्निताः, येन सम्बन्धित-घरेलुक्षेत्रेषु अन्तरालाः पूरिताः सन्ति कम्पनीयाः उत्पादानाम् प्रमुखौ श्रृङ्खला, उच्चगतिजालसञ्चारघटकाः तथा एवियोनिक्सजालसिमुलेशनं, निगरानीयतापरीक्षणसाधनं च, सिद्धान्तसत्यापनं, अनुसंधानविकासः तथा च त्रुटिनिवारणं, उत्पादनसाधनं तथा प्रमुखप्रकारस्य शस्त्रसाधनानाम् अनुरक्षणपरीक्षणं च सहितं अनेकचरणयोः उपयोगः कृतः अस्ति मम देशे।
कम्पनी २०१७ तमे वर्षात् विशेषप्रदर्शनक्षेत्रे ध्यानं दातुं आरब्धा अस्ति । कम्पनीयाः उत्पादानाम् पुनरावर्तनीय-अनुकूलनम्, अनुप्रयोग-परिदृश्यानां विस्तारः, ग्राहक-माङ्गल्याः विमोचनेन च कम्पनीयाः विशेष-प्रदर्शन-उत्पादाः स्वस्य राजस्व-भागं निरन्तरं वर्धयन्ति, वर्तमानकाले च मुख्य-राजस्व-घटकेषु अन्यतमाः सन्ति कम्पनी सैन्य अनुकरणप्रशिक्षणस्य क्षेत्रे एलईडी प्रदर्शनप्रौद्योगिक्याः अनुप्रयोगस्य अग्रणी अभवत् उत्पादः 5 पुनरावृत्तयः गतः, 2m×2m गोलाकारफ्लैपपर्दे प्रारम्भिकं मोटा नमूनातः 1m×2m गोलाकारपट्टिकापर्दे मध्यमनमूनापर्यन्तं, तथा च ततः 7m व्यासस्य सम्पूर्णगोलपरीक्षणबैचतः अन्तिमस्य उत्पादस्य व्यासः 5m तः 5m पर्यन्तं भवति, तथा च उच्चघनत्वयुक्तं LED जटिलं वक्रपृष्ठप्रदर्शनं, गोलाकारं LED प्रदर्शनं चालनं नियन्त्रणं च, न्यूनविलम्बतायुक्तं विडियोसंचरणं बहुचैनलविडियो च पारितवान् अस्ति उड्डयन अनुकरणस्य कृते उपयुक्तं समन्वयनम्, उच्च-घनत्व-लचील-एलईडी-प्रकाश-पैनल-उच्च-सटीक-गोलाकार-पृष्ठानि च एलईडी-गोलाकार-प्रतिमानां स्प्लिसिंग्-अस्य अरैखिक-विकृति-ज्यामितीय-सुधारस्य इत्यादीनां तकनीकी-कठिनतानां कारणात्, अन्ततः वयं सफलतया एलईडी-गुम्बज-दृश्य-प्रणालीं विकसितवन्तः सैन्य-उत्पाद-परिचयः तथा च २०२१ तमे वर्षे बैच-रूपेण आपूर्तिः कृता आसीत् तथा च सैन्य-उड्डयन-अनुकरण-प्रशिक्षण-उपकरणेषु उपयोगः कर्तुं शक्यते, येन घरेलु-बाजारः पूरितः भवति, उड्डयन-अनुकरण-प्रणाली-क्षेत्रे दृश्य-एलईडी-गुम्बज-प्रदर्शन-प्रौद्योगिक्याः अन्तरं वर्तते
२०२१ तः २०२३ पर्यन्तं कम्पनी क्रमशः १२१ मिलियन युआन्, १६९ मिलियन युआन्, २१६ मिलियन युआन् इत्यादीन् परिचालन-आयम् अवाप्तवती, मूलकम्पन्योः स्वामिनः कारणं शुद्धलाभं २१ मिलियन युआन्, ३४ मिलियन युआन्, ४५ मिलियन युआन् च आसीत् .
अस्मिन् समये कम्पनीयाः धनं संग्रहितं एफसी नेटवर्क बस तथा एलईडी डोम स्क्रीन औद्योगिकीकरण परियोजनासु, मुख्यालयभवने तथा अनुसंधानविकासकेन्द्रपरियोजनासु तथा च कार्यपुञ्जस्य पूरकत्वेन निवेशः भविष्यति।
यिनूओसी एकः व्यापकः अनुसन्धानविकाससेवा (CRO) कम्पनी अस्ति या जैवचिकित्सा गैर-नैदानिकसंशोधनसेवाः प्रदातुं विशेषज्ञतां प्राप्नोति यया एनएमपीए-संस्थायाः जीएलपी प्रमाणीकरणं, ओईसीडी-संस्थायाः जीएलपी प्रमाणीकरणं, अमेरिकी-एफडीए-संस्थायाः जीएलपी-निरीक्षणं च उत्तीर्णम् अस्ति . कम्पनीयाः सेवासु मुख्यतया त्रयः प्रमुखाः खण्डाः सन्ति: जैवचिकित्सायाः प्रारम्भिकौषधक्षमतामूल्यांकनम्, गैर-नैदानिकसंशोधनं, तथा च नैदानिकपरीक्षणं अनुवादात्मकं च अनुसन्धानं गैर-नैदानिकसंशोधनखण्डे विशेषतया गैर-नैदानिकसुरक्षामूल्यांकनं, गैर-नैदानिक औषधगतिविज्ञानसंशोधनं च समाविष्टम् अस्ति नैदानिक औषधिगतिकी अनुसंधान।
२०२१ तः २०२३ पर्यन्तं कम्पनी क्रमशः ५८२ मिलियन युआन्, ८६३ मिलियन युआन्, १.०३८ बिलियन युआन् च परिचालन-आयम् अवाप्तवती, मूलकम्पनीयाः स्वामिनः कारणं शुद्धलाभं ८७ मिलियन युआन्, १३५ मिलियन युआन्, १९४ मिलियन युआन् च आसीत् .
अस्मिन् समये कम्पनीद्वारा एकत्रितधनस्य उपयोगः यिन्युओसी मुख्यालयस्य तथा नवीनतारूपान्तरणकेन्द्रपरियोजनानां कृते, उच्चगुणवत्तायुक्तस्य गैर-नैदानिक-नवीन-औषध-व्यापकमूल्यांकन-मञ्चस्य विस्तार-परियोजनाय, कार्य-पुञ्जस्य पूरकत्वेन च भविष्यति
स्रोतः : सिक्योरिटीज टाइम्स् आधिकारिक वेइबो
अस्वीकरणम् : डाटाबाओ इत्यस्य सर्वाणि सूचनानि निवेशसल्लाहस्य गठनं न कुर्वन्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।
सम्पादकः - हे यु
प्रूफरीडिंग : झू तियानटिंग
दत्तांशनिधिः