समाचारं

जी क्रिप्टनस्य स्वरः : पुलिस आहूता अस्ति !

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


[परिचयः] जी क्रिप्टन् इत्यनेन उक्तं यत् तस्य उपरि अन्तर्जालद्वारा आक्रमणं कृतम् अस्ति तथा च प्रमाणानि निश्चिन्तानि कृत्वा पुलिसं आहूतवन्तः

चीनकोषसमाचारस्य संवाददाता चेन् शी

नवीनकारनिर्मातृबलाः अत्यन्तं स्पर्धां कुर्वन्ति, तेषां कृते कष्टसमयः अपि अभवत् ।

१९ अगस्तस्य प्रातःकाले "जिक्र कानूनी विभागः" वेइबो इत्यनेन घोषितं यत् अन्तर्जालमाध्यमेन जेके इत्यस्य विरुद्धं बहूनां साइबरहिंसायाः विषये सः चिन्तितः अस्ति । "वयं सर्वाणि प्रमाणानि सुरक्षितं कृत्वा पुलिसं आहूतवन्तः, कानूनीमाध्यमेन अस्माकं वैधअधिकारस्य हितस्य च रक्षणं करिष्यामः।"


तदतिरिक्तं अद्यतनं "Ji Krypton 007 colliding with Xiaomi SU7" इत्यनेन अपि विपण्यस्य ध्यानं आकर्षितम् अस्ति । जिक्रिप्टनस्य विधिविभागेन प्रतिक्रिया दत्ता यत् जिक्रिप्टन् इत्यनेन एतादृशपरीक्षणार्थं कस्यचित् व्यक्तिस्य वा संस्थायाः वा सहकार्यं न कृतम्, तथा च जिक्रिप्टन् इत्यनेन मिथ्यासूचनार्थं सम्बन्धितपक्षेभ्यः कानूनीदायित्वस्य अनुसरणं कर्तुं अधिकारः सुरक्षितः अस्ति

विवरणं पश्यामः——

जी क्रिप्टनः - सर्वाणि प्रमाणानि निश्चितानि, पुलिसं च आहूता

सर्वप्रथमं जी क्रिप्टनस्य विधिविभागेन कृतं वक्तव्यं पश्यामः——

“अधुना वयं अवलोकितवन्तः यत् अन्तर्जालस्य उपरि जी क्रिप्टनस्य विरुद्धं बहुसंख्याकाः साइबरहिंसाः अभवन् बहुसंख्याकाः अफवाः, दुरुपयोगाः, कल्पिताः मिथ्यासूचनाः च पुनः पुनः दुर्भावनापूर्वकं च प्रसारिताः, येन न केवलं जनसमूहः भ्रमितः भवति, अपितु प्रत्यक्षतया अपि निगमस्य प्रतिबिम्बं सद्भावना च क्षतिं करोति , उद्यमस्य सामान्यं उत्पादनं संचालनं च गम्भीररूपेण प्रभावितं करोति।

वयं सर्वाणि प्रमाणानि नियतं कृत्वा उपर्युक्तानि अफवाः, मिथ्यासूचनाः च पुलिसाय निवेदितवन्तः, कानूनीमाध्यमेन अस्माकं वैधाधिकारस्य हितस्य च रक्षणं करिष्यामः। आशासे यत् सर्वे न विश्वासं करिष्यन्ति वा अफवाः न प्रसारयिष्यन्ति तथा च संयुक्तरूपेण नूतन ऊर्जा-वाहन-उद्योगस्य स्वस्थ-विकासस्य प्रचारं करिष्यन्ति | " " .

अस्मिन् समये JiKrypton इत्यस्य विधिविभागेन कुलम् ६ चित्राणि स्थापितानि, चित्रेषु विशिष्टानि स्पष्टीकरणानि च दत्तानि । यथा, "जिक्रिप्टनस्य २६ मॉडल्" दर्शयति चित्रम्


एकः व्यक्तिगतः उपयोक्ता चित्रं स्थापयित्वा अवदत् यत् "गोपनीयतासम्झौता शीघ्रमेव निर्गतः भविष्यति", यत् अपि मिथ्यावार्ता इति पुष्टिः अभवत्, उपयोक्त्रा च स्पष्टीकृतम्।


"सशुल्कपरीक्षा" प्रति प्रतिक्रिया।

कस्यचित् व्यक्तिस्य वा संस्थायाः वा सहकार्यं न कृतवान्

अधुना जिक्रिप्टन्-विषये नित्यं जनमतं वर्तते, जिक्रिप्टनस्य कानूनीविभागस्य आधिकारिकब्लॉग् बहुवारं सार्वजनिकवक्तव्यं दत्तवान् यत्, तस्य अफवाः, मार्गदर्शनसामग्री च सम्मुखीकृताः येन ब्राण्ड्-सद्भावनायाः क्षतिः अभवत्

अगस्तमासस्य १३ दिनाङ्के एकः प्रसिद्धः कारब्लॉगरः "When Xiaomi SU7 crashed into a Ji Krypton 007" इति शीर्षकेण एकं भिडियो प्रकाशितवान्, यत् व्यापकं ध्यानं आकर्षितवान् ।


परीक्षणस्य समये ब्लोगरः टकरावपरीक्षायाः कृते Xiaomi SU7 तथा Jikrypton 007 इति लोकप्रियौ मॉडलौ चयनं कृतवान् टकरावस्य गतिः प्रतिघण्टां ६० किलोमीटर् आसीत्, टकरावः ९०% ओवरलैप् दरेन कृतः ब्लोगरः तस्मिन् भिडियोमध्ये अवदत् यत् टकरावस्य अनन्तरं Xiaomi SU7 इत्यस्य विद्युत् विच्छेदः अभवत्, तस्मात् द्वारं उद्घाटयितुं न शक्यते। ततः परं भिडियोस्य प्रासंगिकचित्रेषु नेटिजनेषु अपि संशयः उत्पन्नाः, यथा टकरावस्थायां लघुबैटरी सम्बद्धा आसीत् वा, लघुबैटरी प्रतिस्थापिता वा इति कार ब्लोगरः अगस्तमासस्य १४ दिनाङ्के क्षमायाचनां स्पष्टीकरणस्य च भिडियो प्रकाशितवान्।

टकरावपरीक्षायाः विषये शाओमी मोटर्स् इत्यनेन आधिकारिकतया प्रतिक्रिया दत्ता यत् विश्लेषणानन्तरं तस्य विश्वासः अस्ति यत् अस्य तथाकथितस्य "परीक्षायाः" सेटिंग् कठोरः नास्ति, अभिलेखाः अपूर्णाः सन्ति, निष्कर्षाः च अवैज्ञानिकाः सन्ति Xiaomi Auto इत्यनेन बोधितं यत् Mi SU7 इत्यस्य विकासप्रक्रियायाः कालखण्डे कठोरदुर्घटनापरीक्षाः कृताः सन्ति तथा च सुरक्षायाः कोऽपि खतरा न प्राप्तः, तथा च व्यावसायिकसंस्थाभिः वाहनदुर्घटनापरीक्षाः करणीयाः इति आह्वानं कृतम्।


जिक्रिप्टनस्य विधिविभागेन अगस्तमासस्य १६ दिनाङ्के सायं घोषितं यत् अद्यैव कम्पनी अवलोकितवती यत् अन्तर्जालमञ्चे स्वमाध्यमपरीक्षणेन जिक्रिप्टन् ००७ इत्यस्य मित्रस्य मॉडलेन सह टकरावः अभवत् तस्मिन् एव काले बहूनां अफवाः मार्गदर्शनसामग्री च प्रादुर्भूताः अन्तर्जालस्य उपरि, एषा परीक्षा "सशुल्कपरीक्षा" इति वदन् । सत्यापनस्य अनन्तरं JiKrypton इत्यनेन एतादृशपरीक्षणे कस्यचित् व्यक्तिस्य वा संस्थायाः वा सहकार्यं न कृतम् अस्ति।


जिक्रिप्टनस्य विधिविभागेन उक्तं यत् जिक्रिप्टनः "अनुचितव्यापारिणां बदनाम" इति कस्यापि "पुल-एण्ड्-स्टेप्"-विपणनस्य सह सहमतः नास्ति, न च भागं गृह्णाति, तथा च, तत्सह "अनुचितप्रतिस्पर्धायाः" शङ्कायाः ​​कस्यापि व्यवहारस्य दृढतया प्रतिरोधं विरोधं च करोति कृपया अफवाः प्रसारयितुं परहेजं कुर्वन्तु तथा च चीनस्य नूतन ऊर्जा वाहन उद्योगस्य कृते संयुक्तरूपेण उत्तमं विकासवातावरणं निर्वाहयन्तु।

तदतिरिक्तं अस्मिन् वर्षे फेब्रुवरीमासे २०२४ तमस्य वर्षस्य जिक्रिप्टन् ००१ इत्यस्य घोषणा अभवत्, यस्य मूल्यं २६९,०००-३२९,००० युआन् यावत् भवति । अगस्तमासस्य १३ दिनाङ्के जिक्रिप्टोन् २०२५ तमस्य वर्षस्य जिक्रिप्टन् ००१ इत्यस्य नूतनकारप्रक्षेपणसम्मेलने विमोचितवान्, यस्य मूल्यं २५९,०००-३२९,००० युआन् इत्येव भवति । तेषु नूतनं मॉडलं प्रथमवारं जिक्रिप्टन् एआइओएस, हाओहान् इन्टेलिजेण्ट् ड्राइविंग् २.० इत्यनेन सुसज्जितम् अस्ति ।

तदनन्तरं केचन नेटिजनाः अर्धवर्षस्य अन्तः जिक्रिप्टन्-संस्थायाः जिक्रिप्टन्-००१-माडलद्वयस्य निरन्तरं प्रक्षेपणेन असन्तुष्टिं प्रकटितवन्तः, ते जिक्रिप्टनस्य आधिकारिक-सजीव-प्रसारण-कक्षे, टिप्पणी-क्षेत्रे च पटलं प्लावितवन्तः, जिक्रिप्टन्-संस्थायाः स्वधनं “वापसी” कर्तुं आग्रहं कृतवन्तः

अगस्तमासस्य १४ दिनाङ्के सायंकाले जिक्रिप्टनस्य विधिविभागेन वेइबो-माध्यमेन प्रकाशितं यत् जिक्रिप्टनस्य २०२५ तमे वर्षे नूतनानां उत्पादानाम् विमोचनस्य प्रतिक्रियारूपेण अधुना एव ऑनलाइन-मञ्चेषु बहूनां संगठित-अफवाः, अश्लील-चित्रं, कल्पित-व्यक्तिगत-आक्रमणानि, अन्ये च मिथ्या-सूचनाः प्रकटिताः सन्ति मिथ्यासूचनाः कल्पयित्वा प्रसारयितुं च एतत् अवैधकार्यं जिक्रिप्टन् ब्राण्ड् इत्यस्य सद्भावनायाः महतीं क्षतिं कृतवती अस्ति । "वयं प्रासंगिकसाक्ष्यं प्राप्य पुलिसं आहूतवन्तः। ये सर्वेषां कानूनानुसारं अफवाः प्रसारयन्ति तेषां कानूनीदायित्वं कठोररूपेण अनुसरिष्यामः।"


सम्पादकः - कप्तानः

समीक्षाः मुयुः

प्रतिलिपि अधिकार कथन

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)