समाचारं

100 मिलियन युआन् अधिकं मूल्येन शेयर्स् क्रीतवान् शेषं च दातुं न अस्वीकृतवान्! क्रेतुः १०.१४ मिलियनं निक्षेपः "अपव्ययः" अभवत् इति क्षियाओसोङ्ग-भागाः प्रतिक्रियाम् अददात्

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१६ अगस्तदिनाङ्के सायंकाले क्षियाओसोङ्ग-शेयर्स् (SZ002723) इत्यनेन स्वस्य नियन्त्रण-शेयरधारकस्य केषाञ्चन भागानां न्यायिक-निलामस्य नवीनतम-प्रगतिः प्रकटिता गुआंगडोंग प्रान्तस्य मध्यवर्ती जनन्यायालयः।


निर्णयः अस्ति यत् - १.क्रेता दत्तं १०.१४ मिलियन युआन् निक्षेपं न प्रत्यागमिष्यति। ऋणं परिशोधयितुं हुआक्सिन् चुआङ्गली इत्यस्य स्वामित्वे स्थापितानां कम्पनीयाः १५.५८ मिलियनं भागं पुनः नीलाम्य विक्रयणं च कुर्वन्तु । उपर्युक्तनिर्णयस्य अर्थः अस्ति यत् क्रेता निक्षेपेषु दशकोटियुआन्-रूप्यकाणां हानिम् अकरोत् ।

ज्ञातव्यं यत् क्रेतुः उपरि उल्लिखितानां भागानां विजयानन्तरं क्षियाओसोङ्ग-शेयरस्य भागमूल्यं निरन्तरं पतति स्म ।

मीडिया-सञ्चारमाध्यमानां समाचारानुसारं .निवेशकः इति नाम्ना संवाददाता क्षियाओसोङ्ग् शेयर्स् इत्यस्मै फ़ोनं कृत्वा क्रेतारं नीलामस्य शेयर्स् त्यक्तुं पृष्टवान् । प्रासंगिकाः जनाः प्रतिवदन्ति यत् कम्पनी न्यायालयस्य सूचनायाः आधारेण प्रकटयति तथा च क्रेता कम्पनीयाः सम्पर्कं न करिष्यति तथा च अस्पष्टं यत् सः किमर्थं त्यक्तवान् इति। कम्पनीयाः शेयरमूल्यं विविधकारकैः प्रभावितं भवति, विपण्यवातावरणं च स्वयं उत्तमं नास्ति । यदि तदनन्तरं स्टॉकमूल्यं स्थिरीकर्तुं उपायाः सन्ति तर्हि ते प्रकटिताः भविष्यन्ति।

पूर्वं क्षियाओसोङ्ग् शेयर्स् इत्यनेन मेमासस्य अन्ते प्रकटितं यत् हुआक्सिन् चुआङ्ग्ली इत्यस्य स्वामित्वे स्थापितायाः कम्पनीयाः १५.५८ मिलियनं भागाः द्वितीयवारं नीलामिताः भविष्यन्ति। संवाददाता अली नीलाम्यां दृष्टवान् यत् उपर्युक्तस्य नीलामस्य आरम्भिकमूल्यं १०१ मिलियन युआन् आसीत्, यत्र १०.१४ मिलियन युआन् निक्षेपः अभवत्, नीलाम्यां २ जनाः पञ्जीकरणं कर्तुं आकर्षिताः, ७,००० तः अधिकाः जनाः च पश्यन्ति स्म

२१ जून दिनाङ्के प्रातः १० वादने ऑनलाइन नीलामस्य समाप्तिः अभवत्, ततः ए५३१० इति बोलीसङ्ख्यायाः माध्यमेन १०१ मिलियन युआन् इत्यस्य आरक्षितमूल्येन वु वेइजुन् इति उपयोक्तृनाम विजयं प्राप्तवान् ।

वू वेइजुन् इत्यस्य परिचयः तुल्यकालिकरूपेण रहस्यमयः अस्ति तस्य नाम विहाय सूचीकृतकम्पनीयाः घोषणायाम् तस्य विषये अधिका सूचना न प्रकाशिता ।

उपर्युक्तस्य बोलीयाः समतुल्यम् एककमूल्यं प्रायः ६.५१२ युआन्/शेयरः अस्ति । २१ जून दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं क्षियाओसोङ्गस्य शेयरमूल्यं प्रतिशेयरं ७.१० युआन् इति यावत् समाप्तम् । अस्मात् दृष्ट्या वु वेइजुन् इक्विटी इत्यस्य बोलीं कृत्वा लाभं प्राप्तवान् ।

तदनन्तरं क्षियाओसोङ्ग-सङ्घस्य भागाः निरन्तरं पतन्ति स्म ।

२४ जूनतः ५ जुलैपर्यन्तं अस्य स्टोक् १६.३४% न्यूनता अभवत् । भुगतानस्य समयसीमायाः समापनदिनाङ्के (जुलाई ५) यावत्, स्टॉकः ५.९४ युआन्/शेयररूपेण बन्दः अभवत् ।

यदि वु वेइजुन् अस्मिन् समये स्टॉक् स्वहस्ते स्थानान्तरयति तर्हि तस्य प्रायः ८.९१ मिलियन युआन् इत्यस्य प्लवमानहानिः भविष्यति । पुस्तके प्लवमानहानिः अद्यापि तस्य मार्जिनस्य राशितः न्यूना आसीत्, परन्तु वु वेइजुन् अद्यापि त्यक्तुं चितवान् ।

"नियंत्रकभागधारकेन नियुक्तेन वकिलेन सह संवादं कृत्वा शेन्झेन् मध्यवर्तीजनन्यायालयस्य कर्मचारिभिः सह संवादं कृत्वा निर्णयः कृतः यत् भुक्तिसमये यावत् क्रेता अद्यापि विषयस्य ऑनलाइननिलामस्य शेषं न दत्तवान् matter." इति सूचीकृतकम्पनी पश्चात् प्रकटितवती।

वु वेइजुन् इत्यस्य चयनम् अपि असहायः आसीत् ।

बाजारात् न्याय्यं चेत् ८ जुलैतः १६ अगस्तपर्यन्तं क्षियाओसोङ्गस्य शेयरमूल्ये १४.८१% न्यूनता अभवत्, यत्र सर्वाधिकं मूल्यं ६ युआन्/शेयरं, न्यूनतमं मूल्यं ४.८९ युआन्/शेयरं च अभवत्

अगस्तमासस्य १६ दिनाङ्कपर्यन्तं (५.०६ युआन्/शेयर) अस्य स्टॉकस्य समापनमूल्येन आधारेण १५.५८ मिलियनं शेयर्स् इत्यस्य विपण्यमूल्यं ७८.८३४८ मिलियन युआन् अस्ति । यदि तस्मिन् समये वु वेइजुन् एतान् स्टॉक्स् स्वनाम्ना स्थानान्तरयितुं चयनं कृतवान् स्यात् तर्हि तान् धारयित्वा द्विकोटियुआन् अधिकं हानिः स्यात्, यत् तस्य निक्षेपराशितः दूरम् अधिकम् आसीत्

प्रेससमयपर्यन्तं क्षियाओसोङ्गस्य शेयर्स् प्रतिशेयरं ५.०६ युआन् इति मूल्ये सपाटरूपेण व्यापारं कुर्वन् आसीत् ।


दैनिक आर्थिकसमाचारः व्यापकः 21 शताब्द्याः आर्थिकप्रतिवेदनानि तथा च सार्वजनिकसूचनाः

अस्वीकरणम् : अस्मिन् लेखे विद्यमानाः सामग्रीः आँकडाश्च केवलं सन्दर्भार्थं सन्ति तथा च निवेशसल्लाहं न भवन्ति कृपया उपयोगात् पूर्वं सत्यापयन्तु। तदनुसारं स्वस्य जोखिमेन कार्यं कुर्वन्तु।