2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चाङ्गजियाङ्ग-वाणिज्यिकदैनिकस्य पेन्टियम-न्यूजस्य संवाददाता शेन् यूरोङ्गः
उद्योगस्य अग्रणी मेगाशेयर्स् (300695.SZ) इत्यस्य परिचालनप्रदर्शने न्यूनता अभवत् ।
अगस्तमासस्य १८ दिनाङ्के सायं मेगाशेयर्स् इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम् । वर्षस्य प्रथमार्धे कम्पनी ३२५ मिलियन युआन् इत्यस्य परिचालन-आयम् अवाप्तवती, यत् मूल-कम्पनीयाः भागधारकाणां कृते वर्षे वर्षे ३.६४% न्यूनता अभवत् (अतः परं "शुद्धलाभः" इति उच्यते) ६६.३०७९ आसीत् मिलियन युआन्, अपुनरावृत्तिलाभान् हानिञ्च बहिष्कृत्य शुद्धलाभः ( (अतः परं "गैर-शुद्धलाभः" इति उच्यते) ५९.२९१५ मिलियन युआन् आसीत्, यत् वर्षे वर्षे न्यूनता १०.९५% ।
चाङ्गजियाङ्ग बिजनेस डेली इत्यस्य पेन्टियम न्यूज इत्यस्य एकः संवाददाता ज्ञातवान् यत् मेगाशेयर्स् इत्यस्य अर्धवार्षिकराजस्वस्य शुद्धलाभस्य च द्विगुणं न्यूनता अन्तिमवारं २०१९ तमे वर्षे अभवत्, चतुर्वर्षपूर्वम्। २०१९ तमस्य वर्षस्य प्रथमार्धे कम्पनीयाः परिचालन-आयः शुद्धलाभश्च क्रमशः २१५ मिलियन युआन् तथा ८०.२५५५ मिलियन युआन् आसीत्, यत् वर्षे वर्षे क्रमशः ७.८५% तथा ११.९९% न्यूनता अभवत्
Zhaofeng कं, लिमिटेड एकः उच्च-प्रौद्योगिकी उद्यमः अस्ति यः मोटर वाहन पहिया हब असर इकाइषु तथा चेसिस प्रणाली सम्बद्धेषु उत्पादेषु विशेषज्ञः अस्ति अस्य मुख्यव्यापारः विभिन्नानि मोटर वाहन पहिया हब असर इकाइः, रिलीज असरः अन्ये च मोटर वाहन असर, वाणिज्यिक वाहन चेसिस प्रणाली कवरं करोति घटकानि तथा वाहनस्य इलेक्ट्रॉनिक तथा विद्युत् उत्पादाः। कम्पनीयाः ५,२०० तः अधिकाः प्रकाराः आटोमोबाइल-चक्रहब-असर-एककाः विभिन्नप्रकारस्य विकसिताः सन्ति, एतेषु उत्पादेषु विश्वस्य प्रमुखाः मध्य-उच्च-अन्त-यात्रीकाराः, वाणिज्यिक-वाहनानि च सन्ति, येषु मर्सिडीज-बेन्ज, बीएमडब्ल्यू, ऑडी, फोर्ड, जनरल् मोटर्स् च सन्ति , इत्यादीनि, तथा च विविधानि मॉडल्-वर्गाणि नवीन-ऊर्जा-वाहनानि।
सार्वजनिकसूचनाः दर्शयति यत् चीनस्य मोटरवाहनचक्रहब-असर-इकाई-उद्योगे झाओफेङ्ग-कम्पनी-लिमिटेड् अग्रणी-निर्माण-कम्पनी अस्ति, यत्र उत्पाद-विक्रयणं निर्यातं च देशे शीर्षस्थाने अस्ति
अस्मिन् वर्षे प्रथमार्धे मेगा कार्पोरेशनस्य परिचालनप्रदर्शने किमर्थं न्यूनता अभवत्?
वित्तीयप्रतिवेदने प्रकटितानां आँकडानां आधारेण कम्पनीयाः ऋणक्षतिहानिः सम्पत्तिक्षतिहानिश्च क्रमशः ४.०७५७ मिलियन युआन् तथा -१.७७३४ मिलियन युआन् आसीत्, यत् वर्षे वर्षे २१२.७५% तथा ४७.७६% न्यूनता अभवत् प्राप्यतायां न्यूनता तथा दुर्ऋणप्रावधानेषु तदनुरूपं न्यूनीकरणं तथा च सूचीविमूल्यनप्रावधानेषु न्यूनता। तदतिरिक्तं कम्पनीयाः अ-सञ्चालन-व्ययस्य न्यूनता, अ-सञ्चालन-आयस्य च वृद्धिः अभवत् । एतेषां परिवर्तनानां परिचालन-आयस्य शुद्धलाभस्य च विषये निश्चितः सकारात्मकः प्रभावः भविष्यति ।
मेगाशेयर्स् इत्यनेन स्पष्टीकृतं यत् वर्तमानः वाहन-उद्योगः "नवीनचतुर्णां आधुनिकीकरणानां" दिशि स्वस्य विकासं त्वरयति , तथा उद्योगस्पर्धा अधिकाधिकं भयंकरं जातम् , कम्पनी विविधानां कठिनतानां, आव्हानानां च सामनां करोति।
अर्धवार्षिकप्रतिवेदनानुसारम् अस्य वर्षस्य मध्यभागे मेगाशेयर्स् इत्यनेन इक्विटीवितरणस्य कृते इक्विटीपञ्जीकरणदिनाङ्के पञ्जीकृतस्य कुलशेयरपूञ्ज्याः आधारेण कम्पनीयाः विशेषपुनर्क्रयणप्रतिभूतिलेखे शेयरशेषं नगदं घटितम् प्रत्येकं १० भागेषु सर्वेभ्यः भागधारकेभ्यः वितरितं भविष्यति .
मेगाशेयरस्य लाभांशस्य आवृत्तिः स्थिरः नास्ति । २०२० तः २०२३ पर्यन्तं चतुर्वर्षेषु २०२१ तमे वर्षे कम्पनी केवलं १२.७६७४ मिलियन युआन् नकदलाभांशं वितरितवती, यत् तस्य वर्षस्य शुद्धलाभस्य १०.१२% भागं भवति एतेषु चतुर्षु वर्षेषु कम्पनी क्रमशः १६ कोटि युआन्, १२४ मिलियन युआन्, १६५ मिलियन युआन्, १८४ मिलियन युआन् च शुद्धलाभं प्राप्तवती, ये सर्वे लाभाः आसन्
उल्लेखनीयं यत् मेगाशेयर्स् इत्यस्य वित्तीयस्थितिः तुल्यकालिकरूपेण उत्तमः अस्ति, यत्र अन्तिमेषु वर्षेषु ऋणस्य स्तरः न्यूनः अस्ति । २०२३ तमस्य वर्षस्य अन्ते कम्पनीयाः सम्पत्ति-देयता-अनुपातः केवलं १८.५९% अस्ति ।