समाचारं

चीनस्य अभिनवः औषधः कृष्णाश्वः नूतना प्रगतिम् अकरोत्

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



लेखकः टेलरः, सम्पादकः जिओशिमेई

चीनदेशस्य नवीनौषधानां कृष्णाश्वः बेली तियानहेङ्गः नूतना प्रगतिम् अकरोत्।

१८ अगस्तदिनाङ्के सायं बैली तियानहेङ्ग इत्यनेन घोषितं यत् कम्पनीयाः स्वतन्त्रतया विकसितस्य अभिनवस्य जैवऔषधइञ्जेक्शनस्य BL-B01D1 (EGFR×HER3-ADC) एकलस्य औषधस्य उपयोगः पूर्वप्लैटिनमयुक्तस्य रसायनचिकित्सायाः तथा एण्टी-PD-1/PD-L1 मोनोक्लोनलस्य कृते कर्तुं शक्यते antibodies.

BL-B01D1 इति द्वयात्मकं एडीसीविरोधी औषधं स्वतन्त्रतया कम्पनीद्वारा विकसितं यत् नैदानिकपरीक्षणपदे अस्ति तथा च EGFR तथा HER3 इत्येतयोः लक्ष्यं कर्तुं शक्नोति।

विगतवर्षद्वये विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले लाभस्य राजा इति नाम्ना बेली तियानहेङ्गः चीनस्य अभिनव-औषधानां नूतन-पीढीयाः राजा इति विपण्यां गण्यते इति भासते सम्प्रति कम्पनीयाः २९ अनुमोदिताः औषधाः सन्ति, मुख्यतया रासायनिक-जेनेरिकाः and proprietary Chinese medicines , उत्पादपङ्क्तयः संज्ञाहरणं, संक्रमणविरोधी, बालरोगचिकित्सा च क्षेत्राणि आच्छादयन्ति।

परन्तु केन्द्रीकृतक्रयणनीतीनां निरन्तरप्रगतेः कारणात् कम्पनीयाः परिचालनआयः चतुर्वर्षेभ्यः क्रमशः न्यूनः अभवत्, २०२३ तमे वर्षे केवलं ५६ कोटियुआन् यावत् अभवत्, यत् २०१९ तमे वर्षात् ५३% न्यूनम् अस्ति मूलकम्पन्योः कारणं शुद्धलाभः विगतत्रिषु वर्षेषु १.१६ अरब युआन्-रूप्यकाणां महतीं हानिः अभवत् युआन् वर्षत्रये।

२०२३ तमस्य वर्षस्य अन्ते बैली तियानहेङ्ग् इत्यस्य पुस्तकेषु (कतिपयेषु प्रतिबन्धितनिधिषु च) केवलं ४० कोटियुआन् नकदं धनं वर्तते, तस्य सम्पत्ति-देयता-अनुपातः च ८९% इति अभिलेख-उच्चतां यावत् महत्त्वपूर्णतया वर्धितः अस्ति नकदप्रवाहस्य स्थितिः अपि आशावादी नास्ति, २०२३ तमे वर्षे ६० कोटि युआन् अधिकं शुद्धबहिः प्रवाहः अभवत् ।

बृहत् परिमाणस्य पूंजीप्रवाहस्य विना बैली तियानहेङ्गस्य पूंजीशृङ्खला पर्याप्तजोखिमस्य सामनां करिष्यति तथा च एतादृशी उच्चतीव्रतायां अनुसंधानविकासगतिं समर्थयितुं न शक्नोति।

२०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य ११ दिनाङ्के एतत् परिवर्तनं जातम् । तस्मिन् एव दिने बेली तियानहेङ्ग् इत्यनेन आधिकारिकतया घोषितं यत् तस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी सिस्टइम्युन् तथा ब्रिस्टल्-मायर्स् स्क्विब् (बीएमएस) च बीएल-बी०१डी१ इत्यस्य कृते अनन्यलाइसेंसिंगसहकार्यसम्झौतां प्राप्तवन्तौ, यस्य सम्भाव्यं कुलव्यवहारमूल्यं ८.४ अरब अमेरिकीडॉलर् यावत् भवति

BL-B01D1 विश्वे तृतीयं द्वयम् एण्टी-एडीसी औषधं (एण्टी-ट्यूमर जैविक एजेण्ट्) अस्ति तथा च चीनदेशे प्रथमं नैदानिकसंशोधनपदे प्रवेशं कृतवान् नवम्बर २०२१ तमे वर्षे प्रथमचरणस्य नैदानिकपरीक्षणेषु प्रवेशं कृतवान्, यत्र जठरकर्क्कटः, नासिकाकर्क्कटः, आन्तरिककर्क्कटः, गर्भाशयस्य कर्करोगः इत्यादयः १० प्रकारस्य अर्बुदाः सन्ति 2023 तमे वर्षे नैदानिकपरीक्षणेषु प्रवेशं कृतवान् द्वितीयचरणस्य नैदानिकपरीक्षणम्। स्वस्य उत्तमनैदानिकप्रदर्शनस्य व्यावसायिकीकरणस्य च सम्भावनायाः आधारेण बीएमएस इत्यनेन अन्ततः बैली तियानहेङ्ग इत्यनेन सह सहकार्यसम्झौतां कर्तुं चयनं कृतम् ।

चीनस्य अभिनव-औषध-उद्योगस्य कृते एषः एकः माइलस्टोन्-कार्यक्रमः अस्ति, यत् एकस्याः परियोजनायाः कृते विदेशेषु व्यवहारेषु नूतनं अभिलेखं स्थापयति ।

२०२४ तमे वर्षे मार्चमासे बेली तियानहेङ्ग् इत्यनेन बीएमएस इत्यस्मात् ८० कोटि अमेरिकीडॉलर् इत्यस्य पूर्वभुक्तिः प्राप्ता । एतत् समये वर्षा इति वर्णयितुं शक्यते, यत् वित्तीयस्तरस्य विशालं वास्तविकं दबावं एकस्मिन् एव क्षणे विपर्ययति । २०२४ तमे वर्षे प्रथमत्रिमासे कम्पनीयाः राजस्वं लाभं च ५ अरब युआन् अधिकं यावत् वर्धितम्, सम्पत्ति-देयता-अनुपातः २५% यावत् तीव्ररूपेण न्यूनीकृतः, नकदतरलता-जोखिमस्य समाधानं च अभवत्

बेली तियानहेङ्ग् अज्ञातस्य लघु औषधकम्पनीतः पूंजीबाजारस्य प्रियरूपेण परिणतः अस्ति, तथा च अभिलेखविध्वंसकं सहकार्यं प्राप्तवान् अहं भीतः अस्मि यत् केवलं संस्थापकः झू यी एव जानाति यत् मार्गे कियत् कठिनं जातम्।

१९९१ तमे वर्षे झू यी स्वशिक्षां त्यक्त्वा व्यापारं कृत्वा चेङ्गडु बायोमेडिकल सेण्टरस्य स्टार बायोकेमिकल फैक्ट्री इत्यस्य निदेशकः अभवत् सः तत्र वर्षत्रयं कार्यं कृतवान् अन्ते च निष्कासितः पश्चात् सः स्थावरजङ्गमव्यापारस्य आरम्भार्थं बेइहाई, गुआङ्गक्सी-नगरं गत्वा स्वजीवने प्रथमं सुवर्णस्य घटं निर्मितवान् ।

१९९६ तमे वर्षे झू यी चेङ्गडु-नगरं प्रत्यागत्य जेनेरिक-औषधेषु केन्द्रीकृत्य बेली-फार्मास्युटिकल्-संस्थायाः स्थापनां कृतवान् । वर्षद्वयानन्तरं बेली इत्यस्य प्रथमा प्रकारः रिबाविरिन्-कणिकाः विपणनार्थं अनुमोदितः अभवत्, तस्मिन् वर्षे २० लक्षं युआन्-विक्रय-आयः प्राप्तः ।

२००३ तमे वर्षे यदा सार्स्-क्लबः एशिया-देशे व्याप्तः अभवत् तदा रिबाविरिन्-कणिकाः उष्णवस्तूनि अभवन् । झू यी इत्यनेन सामूहिक-उत्पादनस्य अवसरः गृहीतः, तस्मिन् वर्षे बेली इत्यस्य विक्रयः १० कोटि-युआन्-अधिकः अभवत् । अतः अपि महत्त्वपूर्णं यत् एतेन बैली राष्ट्रियौषधविक्रयमार्गान् उद्घाटयितुं भागिनैः सह निकटसम्बन्धं स्थापयितुं च शक्नोति स्म, येन अनन्तरं व्यवसायानां कृते ठोसः आधारः स्थापितः

तदनन्तरं वर्षेषु कम्पनी रासायनिकजेनेरिकौषधानां चीनीयपेटन्टौषधानां च विकासाय स्वप्रयत्नाः वर्धितवती, चीनस्य जेनेरिकौषधविकासस्य सुवर्णकालं जप्तवती, औषधउद्योगे च स्थानं गृहीतवती

दशवर्षेभ्यः अधिकेभ्यः सञ्चयस्य अनन्तरं २०१० तमे वर्षे बैली-नगरे नवीन-औषधानि निर्मातुं यथार्थ-स्थितयः आसन् - तस्मिन् समये कम्पनीयाः वार्षिकविक्रयः कोटि-कोटिः आसीत्, तस्याः वार्षिक-नगद-प्रवाहः च कोटि-कोटि-युआन्-रूप्यकाणि आसीत् तस्मिन् समये चीनदेशे प्रान्तीयस्तरस्य केन्द्रीकृतक्रयणम् अपि क्रमेण आरब्धम् । अतः झू यी इत्यनेन स्वस्य मनः कृत्वा "जेनेरिक औषधैः अभिनवौषधानां समर्थनं" इति नूतना विकासरणनीतिः स्थापिता ।

पश्चात्तापेन बैली इत्यस्याः परिवर्तनं तु अत्यन्तं तीव्रम् आसीत् । भवन्तः अवश्यं ज्ञातव्यं यत् जेनेरिक-औषधानां राष्ट्रिय-स्तरस्य केन्द्रीकृत-क्रयणस्य आरम्भः प्रथमवारं २०१८ तमस्य वर्षस्य अन्ते अभवत्, यत्र प्रकारेषु सर्वाधिकं न्यूनता ९८% अभवत्, येन अनेकेषां पारम्परिक-औषध-कम्पनीनां भ्रमः भङ्गः अभवत्, ते च परिवर्तयितुं बाध्यन्ते नवीन औषधानि प्रति।

अवश्यं परिवर्तनमार्गे झू यी अपि अनेकानि विघ्नानि अनुभवन् अनेकानि भ्रमणमार्गाणि अपि कृतवान् । आरम्भे बैली इत्यस्याः अनुभवस्य अभावः आसीत्, तस्मात् सः शीर्षस्थैः घरेलु-अनुसन्धान-विकास-संस्थाभिः विश्वविद्यालयैः च सह संयुक्तरूपेण औषधानां विकासं कर्तुं चितवान् परन्तु ते सर्वे असफलतायां समाप्ताः अभवन्, वर्षत्रयं च अपव्ययितम्

पश्चात् झू यी इत्यनेन स्वतन्त्रं शोधविकासमञ्चं निर्मातुं निर्णयः कृतः । २०१४ तमे वर्षे बेली इत्यनेन अमेरिकादेशस्य सिएटल-नगरे SystImmune इति संस्थां स्थापितं, एडीसी-औषधानां अनुसन्धानविकासे च बहु संसाधनं निवेशितम् । एतत् कदमः प्रथमं बहिः जगति न अवगतम् आसीत् यत् कम्पनी तस्याः प्रमुखः च पलायनं करिष्यति इति ।

२०१५ तमे वर्षे बैली इत्यनेन प्रथमस्य एडीसी औषधपेटन्टस्य कृते आवेदनं कृत्वा बहुविशिष्टप्रतिपिण्डसंशोधनविकासपरियोजना आरब्धा । तस्मिन् समये एडीसी-विकासं कुर्वन्तः औषधकम्पनयः अत्यल्पाः आसन् ।

वर्षाणां निरन्तरशोधस्य विकासस्य च अनन्तरं बैली-नगरस्य पाइपलाइन्-मध्ये एडीसी-अथवा बहु-प्रतिपिण्डानां बहूनां संख्या अस्ति, सर्वाणि परियोजनानि स्वयमेव विकसितानि सन्ति, विश्वे च अनेकानि अनन्य-प्रकाराः सन्ति तेषु केवलं त्रीणि बैली-उत्पादाः सन्ति ये वैश्विकरूपेण चिकित्सा-संशोधने प्रविष्टाः सन्ति ।

चेङ्गडुनगरे मुख्यालयं विद्यमानः अल्पज्ञाता औषधकम्पनी वैश्विकएडीसी-संशोधनविकासयोः अग्रणीः कथं भवितुम् अर्हति? अस्य कारणात् झू यी इत्यस्य बहुवारं प्रश्नः कृतः अस्ति । परन्तु एषा आलोचना २०२३ तमस्य वर्षस्य अन्ते पूर्णतया समाप्तवती-बेली-बीएमएस-योः आकाश-उच्च-बीडी-सहकार्यं प्राप्तम् ।

शान्तिपूर्णं भविष्यति वा न वा इति २०२४ तमे वर्षे नववर्षस्य भाषणे झू यी इत्यनेन उक्तं यत् "बेली तियानहेङ्ग् इत्यनेन दृढवृत्त्या बलिष्ठानां स्पर्धायां भागं ग्रहीतुं आरब्धम् अस्ति" इति

चीनदेशस्य प्रमुखेषु अभिनवौषधेषु अन्यतमः इति नाम्ना बेली तियानहेङ्ग् वैश्विकएडीसी-पट्टिकायां लाभांशस्य विस्फोटस्य लाभं प्राप्तवान् इति स्पष्टतया बीएमएस-सङ्गठनेन सह तस्य उदारसहकार्यं सर्वोत्तमम् उदाहरणम् अस्ति

एडीसी उद्योगस्य प्रतिवेदनानुसारं वैश्विक एडीसी औषधविपणनं २०२३ तमे वर्षे १० अरब अमेरिकीडॉलर् अधिकं भविष्यति, २०३० तमे वर्षे ६४.७ अरब अमेरिकी डॉलरं यावत् भविष्यति इति अपेक्षा अस्ति चीनीयविपण्यं विलम्बेन आरब्धम्, २०२३ तमे वर्षे केवलं २ अर्ब युआन् इत्येव मूल्यं प्राप्तम्, २०३० तमे वर्षे ६६.२ अर्ब युआन् यावत् भवितुं शक्नोति, २०२३ तः २०३० पर्यन्तं ६३.७% चक्रवृद्धिः

एडीसी स्वस्य विशालविपण्यक्षमतायाः आधारेण अभिनवौषधानां क्षेत्रे उष्णतममार्गेषु अन्यतमः अभवत्, यत्र विलयः, अधिग्रहणं, सहकार्यं च वर्धमानं दृश्यते विलयस्य अधिग्रहणस्य च दृष्ट्या बृहत्-धन-प्रकरणाः बहुधा उद्भूताः - अग्रणी-एडीसी-सीजेन्-इत्यस्य अधिग्रहणाय फाइजर-संस्थायाः ४३ अरब-अमेरिकीय-डॉलर्-रूप्यकाणि व्ययितवती;

अनुज्ञापत्रसहकार्यस्य दृष्ट्या बायोफार्मासिटिकल् टाइम्स् इत्यस्य अपूर्णसांख्यिकयानुसारं २०२१ तः २०२४ तमस्य वर्षस्य एप्रिलमासपर्यन्तं चीनदेशे २५ एडीसी अनुज्ञापत्रव्यवहाराः अभवन्, यत्र कुलव्यवहारराशिः प्रायः ४० अरब अमेरिकीडॉलर् आसीत्, यत् अमेरिकादेशं अतिक्रम्य विश्वस्य अभवत् बृहत्तमः विदेशीयः एडीसी अनुज्ञापत्रव्यवहारदेशः।

विलयस्य, अधिग्रहणस्य, सहकार्यस्य च उष्णवैश्विकवातावरणस्य कारणात् एव Baili Tianheng BL-B01D1 इत्यस्य प्रवृत्तिः गृहीतुं सफलतया विदेशं गन्तुं अधिकृततायाः अवसरः अस्ति

परन्तु कम्पनीयाः विकास-इतिहासस्य एषा केवलं चरणबद्ध-उपार्जना अस्ति

प्रथमं चार्जबैकस्य जोखिमः । औषधशिकारी क्लबस्य आँकडानुसारं पीडी-१ इत्यस्य आदेशाः नष्टाः भूत्वा बाह्यप्राधिकरणानन्तरं प्रत्यागताः सन्ति । यथा, २०२३ तमस्य वर्षस्य सितम्बरमासे नोवार्टिस् इत्यनेन यूरोप-अमेरिका-देशेषु अन्येषु प्रदेशेषु च टिस्लेलिजुमाब्-इत्यस्य अधिकारः बेइजीन्-इत्यस्मै प्रत्यागच्छत् ।

एडीसी क्षेत्रम् अपि अपरिहार्यम् अस्ति । यथा, २०२३ तमस्य वर्षस्य अक्टोबर्-मासे मर्क्-संस्थायाः घोषणा अभवत् यत् सः कोलम्बोट्-सङ्गठनेन सह द्वयोः सहकार्ययोः मध्ये पूर्व-चिकित्सा-एडीसी-पाइप्-लाइन्-परित्यागं करिष्यति, तस्य स्थाने दैइची-सङ्क्यो-सङ्गठनेन सह कुलम् २२ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां सहकार्यं प्राप्स्यति इति एकवर्षात् अधिकं पूर्वं मर्क्-कोलम्बोट्-योः एडीसी-सम्पत्त्याः नवसम्झौतेषु हस्ताक्षरं कृतम्, यत्र सहकार्यस्य राशिः ११.८ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि आसीत् ।

सम्प्रति बैली तियानहेङ्ग् इत्यनेन पूर्वभुक्तिः प्राप्ता, परन्तु अद्यापि अग्रिमस्य ७.६ अरब अमेरिकीडॉलरस्य विषये किञ्चित् अनिश्चितता वर्तते, यस्मिन् स्वाभाविकतया चार्जबैक् इत्यस्य जोखिमः अपि अन्तर्भवति

द्वितीयं, एडीसी-विपण्ये प्रतिस्पर्धा अधिकाधिकं तीव्रं भवति, तथा च बीएल-बी०१डी१ विश्वे समानानां ब्लॉकबस्टर-एडीसी-औषधानां बाधानां सामनां करोति

मेडिकल रुबिक् क्यूब् इत्यस्य अपूर्ण-आँकडानां अनुसारं विश्वे ३६३ एडीसी-पाइपलाइनाः सन्ति ये नैदानिक-प्रयोगे अथवा ततः अधिकानि सन्ति, येषु १२५ लक्ष्याणि यावत् सन्ति तेषु HER2 इत्यस्य कृते ४ औषधानि, यस्य लक्ष्याणि अत्यन्तं जनसङ्ख्यायुक्तानि सन्ति, विपणनार्थं अनुमोदितानि सन्ति, २ औषधानि विपणनप्रयोगप्रक्रियायां सन्ति, ९ च तृतीयचरणस्य नैदानिकपदे सन्ति

वस्तुतः बायोटेक्, डोंग्याओ फार्मास्युटिकल् इत्यादीनि औषधकम्पनयः एडीसी-सम्बद्धानां पाइपलाइनानां नैदानिकपरीक्षणात् क्रमशः निवृत्ताः सन्ति, यत्र मार्केट्-प्रतिस्पर्धायाः क्षयः, अनेकैः लक्षित-अर्बुद-विरोधी-औषधैः सह स्पर्धायां लाभं प्राप्तुं कठिनता च उद्धृता अस्ति

एडीसी क्षेत्रे बेली तियानहेङ्ग् इत्यस्य प्रबलाः प्रतियोगिनः सन्ति । यथा, रोङ्गचाङ्ग बायोलॉजिक्स चीनदेशस्य प्रारम्भिकः एडीसी-क्रीडकः अस्ति । अपि च, डिसिटोमेब् चीनदेशे वर्षत्रयाधिकं यावत् विपण्यां वर्तते, अद्यापि चीनदेशे विक्रयणार्थं अनुमोदितं एकमात्रं एडीसी-उत्पादम् अस्ति ।

केलोन्बोटेइ अतीव शक्तिशाली अस्ति तथा च अनेकेषु एडीसी लक्ष्यदिशि योजना अस्ति २०२२ तमे वर्षे मर्क इत्यनेन सह १० अरब अमेरिकी डॉलरात् अधिकस्य अधिकृतसहकार्यं भविष्यति । हन्सोह फार्मास्यूटिकल्स् ग्लैक्सोस्मिथक्लाइन् इत्यस्य सूचीयां अस्ति, २०२३ तमे वर्षे ३.२८ अरब अमेरिकी डॉलरस्य सहकार्यं प्राप्तवान् । तदतिरिक्तं हेङ्गरुई फार्मास्यूटिकल्स्, लेपु बायोटेक्, यिलियन बायोटेक्, इङ्गेन् बायोटेक्, सीएसपीसी फार्मास्यूटिकल् ग्रुप् इत्यादीनां उद्योगस्य नेतारः सर्वेषां दृढक्षमता अस्ति, ते एडीसी-बाजारस्य भागं पूर्वमेव प्राप्तवन्तः

संक्षेपेण वक्तुं शक्यते यत् बीएमएस-सङ्गठनेन सह बैली तियानहेङ्गस्य सहकार्यं केवलं महत्त्वपूर्णं सोपानम् अस्ति, विजयः अपि आगन्तुं दूरम् अस्ति । अस्याः परियोजनायाः व्यावसायिकीकरणं, उत्तमं आर्थिकलाभं च प्राप्तुं बहुभिः अनिश्चितताभिः सह दीर्घकालं यावत् युद्धम् अस्ति । एतत् अपि महत्त्वपूर्णं कारकं भवितुम् अर्हति यत् बेली तियानहेङ्ग् इत्यनेन उष्णविपण्यस्य लाभः गृहीत्वा द्वितीयस्य आईपीओ-कृते हाङ्गकाङ्ग-देशं गत्वा अधिकं नगदं गोलाबारूदं च संग्रहीतुं इच्छति स्म

पीडी-१ इत्यस्य बैनरं स्वीकृत्य एडीसी-जनानाम् एकः महान् युगः मार्गे अस्ति यत् वयं निरन्तरं ध्यानं दास्यामः यत् बेली तियानहेङ्गः खिलाडयः जनसमूहात् बहिः आगत्य अभिनव-औषधानां नूतनः राजा भवितुम् अर्हति वा इति।

अस्वीकरणम्

अयं लेखः सूचीबद्धकम्पनीनां विषये सामग्रीं समावेशयति तथा च सूचीकृतकम्पनीभिः सार्वजनिकरूपेण प्रकटितसूचनायाः आधारेण लेखकस्य व्यक्तिगतविश्लेषणं निर्णयं च अस्ति (अस्थायीघोषणा, आवधिकप्रतिवेदनानि, आधिकारिकपरस्परक्रियाशीलमञ्चाः इत्यादयः समाविष्टाः परन्तु एतेषु सीमिताः न सन्ति) लेखे सूचना वा मताः न सन्ति एतत् किमपि निवेशं वा अन्यं व्यावसायिकपरामर्शं न भवति तथा च मार्केट कैप वॉचः अस्य लेखस्य स्वीकरणात् उत्पन्नस्य कस्यापि कार्यस्य किमपि दायित्वं अङ्गीकुर्वति।