2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीन कोष समाचार अम्मान
अद्य ए-शेयरेषु महत् समायोजनं भवति । २६ जुलै दिनाङ्के शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजयोः सूचना जारीकृता यत् तेषां कृते शङ्घाई-शेन्झेन्-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्-लेनदेन-सूचना-प्रकटीकरण-तन्त्रेषु १९ अगस्त-२०२४ तः आरभ्य समायोजनस्य निर्णयः कृतः इति
अद्य नूतनसूचनाप्रकटीकरणतन्त्रस्य प्रथमदिनम् अस्ति। त्रयः प्रमुखाः सूचकाङ्काः किञ्चित् न्यूनाः उद्घाटिताः ततः आघातेन पुनः उच्छ्रिताः अभवन् The Shenzhen Component Index तथा ChiNext Index एकदा सत्रस्य कालखण्डे १% अधिकं वर्धिताः, ततः पश्चात् पतित्वा स्वस्य लाभं संकुचितवन्तः मध्याह्नसमाप्तिपर्यन्तं शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के ०.५३%, शेन्झेन्-स्टॉक-एक्सचेंज-घटकसूचकाङ्के ०.३५%, चिनेक्स्ट्-सूचकाङ्के च ०.२१% वृद्धिः अभवत्
विपण्यां सीमापारभुगतानस्य अवधारणा वर्धिता, यत्र बीजिंग उत्तर, सिफाङ्ग जिंग्चुआङ्ग, रेण्डोङ्ग होल्डिङ्ग्स्, हुआफोन माइक्रोफाइबर, किङ्ग्डाओ किङ्ग्वाङ्ग च दैनिकसीमाम् अवाप्तवन्तः हुवावे इत्यस्य HiSilicon अवधारणा निरन्तरं प्रबलं वर्तते, Skyworth Digital, Shenzhen Huaqiang, Haoshanghao इत्यनेन दैनिकसीमायां प्रहारः कृतः, सुवर्णस्य अवधारणा सुदृढा अभवत्, Yulong Shares, Laishen Toling इत्यनेन दैनिकसीमायां प्रहारः कृतः। बैंकक्षेत्रे निरन्तरं वृद्धिः अभवत्, सत्रस्य कालखण्डे चीनस्य औद्योगिकव्यापारिकबैङ्कः, चीनस्य कृषिबैङ्कः, चीनस्य बैंकः, चीननिर्माणबैङ्कः च अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवन्तः
क्षयस्य दृष्ट्या एआइ चक्षुषः अवधारणा, ताम्रकेबलस्य उच्चगतिसम्बद्धता, घटकाः, चिकित्सा, सामान्ययन्त्राणि इत्यादयः क्षेत्राणि शीर्षक्षयस्थानेषु आसन्
चत्वारः प्रमुखाः बङ्काः पुनः अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवन्तः
१९ अगस्तदिनाङ्के प्रारम्भिकव्यापारे बैंकस्य स्टॉक्स् इत्यस्य वृद्धिः निरन्तरं भवति स्म । चीनस्य औद्योगिकव्यापारिकबैङ्कः, चीनस्य कृषिबैङ्कः, चीनस्य बैंकः, चीननिर्माणबैङ्कः च इति चत्वारः प्रमुखाः सरकारीस्वामित्वयुक्ताः बङ्काः सामूहिकरूपेण प्रारम्भिकव्यापारे अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवन्तः
बैंक् आफ् कम्युनिकेशन्स्, शङ्घाई पुडोङ्ग् डेवलपमेण्ट् बैंक्, चाइना एवरब्राइट् बैंक् इत्यादीनि अपि वर्षे नूतनानि उच्चतमानि स्तरं प्राप्तवन्तः ।
प्रथमं पूर्वविक्रये, श्वः उपलभ्यते
बहु-स्टॉक दैनिक सीमा
यद्यपि आधिकारिकविमोचनपर्यन्तं (२० अगस्त) अद्यापि एकः दिवसः अस्ति, तथापि "ब्लैक् मिथ्: वुकोङ्ग" इत्यस्य मीडिया-रेटिंग्-धूलिः निवसति इति कारणतः अयं क्रीडा अधुना एव घरेलु-विदेशीय-क्रीडा-वृत्तेषु उष्ण-विषयेषु अन्यतमः अभवत्
वैश्विकमाध्यमसमीक्षासु अस्य क्रीडायाः व्यापकप्रशंसा प्राप्ता अस्ति विश्वप्रसिद्धे रेटिंग्-जालस्थले मेटाक्रिटिक्-इत्यत्र समाविष्टानां ५४-माध्यमानां औसत-अङ्कः ८२-अङ्कं प्राप्तवान् गेमिंग उद्योगः।"
जूनमासस्य आरम्भे ब्ल्याक् मिथ् वुकोङ्ग् इत्यनेन वैश्विकपूर्वविक्रयणं प्रारब्धम्, वैश्विकक्रीडापूर्वविक्रये च प्रथमस्थानं प्राप्तम् ।
लोकप्रियक्रीडाणां उद्भवः प्रायः सम्बद्धानां सूचीकृतानां कम्पनीनां शेयरमूल्यानि वर्धयति, एषा घटना ए-शेयर-विपण्ये विशेषतया स्पष्टा भवति, अस्मिन् समये सम्बद्धाः अवधारणा-समूहाः अपवादाः न सन्ति
अस्य क्रीडायाः प्रकाशकः इति नाम्ना झेजिआङ्ग वर्जन मीडिया इत्यस्य शेयरमूल्यं अद्यतनकाले अस्य क्रीडायाः लोकप्रियतायाः कारणात् वर्धमानम् अस्ति यत् १९ अगस्त दिनाङ्के प्रारम्भिकव्यापारे ८% अधिकं वृद्धिः अभवत् ।
तदतिरिक्तं मध्याह्नात् पूर्वं ऑनलाइन गेम अवधारणा स्टॉक्स् वर्धिताः, न्यू शिण्डलरः २०cm दैनिकसीमां मारितवान्, सीजर कल्चरः दैनिकसीमां मारितवान्
कुन्लुन् वानवेइ, फुचुन् च शेयर्स् उच्छ्रिताः ।
गुओताई जुनान् इत्यनेन उक्तं यत् "ब्लैक् मिथ्: वुकोङ्ग" इत्यस्य विदेशेषु घरेलुक्रीडाणां निर्याताय चीनीयसंस्कृतेः निर्याताय च दूरगामी महत्त्वं भवितुम् अर्हति, क्रीडाक्षेत्रे च ध्यानं निरन्तरं वर्धयिष्यति इति अपेक्षा अस्ति।
कैयुआन् सिक्योरिटीजस्य शोधप्रतिवेदने अपि सूचितं यत् "ब्लैक् मिथ्: वुकोङ्ग" इत्यस्य पूर्वविक्रयः अतीव लोकप्रियः आसीत्, यत् उच्चगुणवत्तायुक्तानां घरेलुक्रीडाणां विपण्यं प्रति प्रबलं आकर्षणं दर्शयति। घरेलु 3A क्रीडाणां विकासः न केवलं चीनस्य क्रीडा-उद्योगस्य समग्रस्तरं सुधारयितुम् सहायकः भविष्यति, अपितु सम्बन्धितकम्पनीनां कृते पर्याप्तं आर्थिकलाभं अपि आनयिष्यति।
अद्यत्वे प्रारम्भिकव्यापारे क्रीडायाः भागधारकेषु अन्यतमस्य टेन्सेण्ट् होल्डिङ्ग्स् इत्यस्य शेयरमूल्यं अपि रक्तवर्णेन वर्धितम् ।
सम्पादकः - कप्तानः
समीक्षाः मुयुः
प्रतिलिपि अधिकार कथन
"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।
अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)