2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चांगजियांग व्यापार समाचार●चांगजियांग बिजनेस दैनिक संवाददाता शेन यूरोंग
"ब्रेज्ड् फूड् इत्यस्य भ्राता" जुएवेई फूड् (603517.SH) इति चीनप्रतिभूतिनियामकआयोगेन दाखिलः ।
१५ अगस्तदिनाङ्के सायं जुएवेई फूड् इत्यनेन घोषणा कृता यत् तस्मिन् दिने चीनप्रतिभूतिनियामकआयोगात् कम्पनीयाः सूचना प्राप्ता यत् सूचनाप्रकटीकरणकायदानानां विनियमानाञ्च उल्लङ्घनस्य शङ्कायाः कारणात् चीनप्रतिभूतिनियामकआयोगेन कम्पनी दाखिला इति .
चाङ्गजियाङ्ग बिजनेस डेली इत्यस्य एकः संवाददाता ज्ञातवान् यत् गतवर्षस्य एप्रिलमासे जुएवेई फूड् अपि मिथ्यादावानां कारणेन पलटितः, कम्पनी, तस्याः अध्यक्षः, वित्तीयनिदेशकः च पर्यवेक्षणेन दण्डिताः।
ब्रेज्ड् खाद्य उद्योगे अग्रणी इति नाम्ना जुएवेई फूड् देशस्य सर्वान् भागान् आच्छादयितुं फ्रेञ्चाइज मॉडल् इत्यस्य उपरि अवलम्बते २०२३ तमस्य वर्षस्य अन्ते कम्पनीयाः विक्रेतृणां संख्या १५,९५० यावत् अभवत् ।
परन्तु अन्तिमेषु वर्षेषु जुएवेई फूड् इत्यनेन सामान्यतया राजस्वस्य वृद्धिः दर्शिता परन्तु लाभः न । २०२३ तमे वर्षे कम्पनीयाः परिचालन-आयः ७ अरब युआन्-अधिकः अभवत्, यत् अभिलेख-उच्चम् अस्ति, परन्तु मूल-कम्पनीयाः भागधारकाणां कृते (अतः परं "शुद्धलाभः" इति उच्यते) शुद्धलाभः २०१६ तमस्य वर्षस्य स्तरस्य इव उत्तमः नासीत्
गौणविपण्ये जुवेई फूड् इत्यस्य शेयरमूल्यं पतति एव । चीन प्रतिभूति नियामक आयोगेन प्रकरणस्य दाखिलीकरणस्य वार्तायां प्रभावितः कम्पनीयाः शेयरमूल्यं १६ अगस्तदिनाङ्के सीमातः न्यूनीकृत्य १३.२२ युआन् प्रतिशेयरं यावत् समाप्तम्, यत् वर्षत्रयपूर्वस्य उच्चबिन्दुतः प्रायः ९०% न्यूनता, तथा तदनुरूपं विपण्यमूल्यं प्रायः ५७.५ अरब युआन् वाष्पितम् अभवत् ।
विश्वासस्य प्रकटीकरणस्य उल्लङ्घनस्य प्रकरणं दाखिलम् आसीत्
Juewei Food इत्यस्य सूचनाप्रकाशनं पुनः पलटितुं शक्नोति।
घोषणायाः अनुसारं अगस्तमासस्य १५ दिनाङ्के जुएवेई फूड् इत्यस्मै चीनप्रतिभूतिनियामकआयोगेन जारीकृतं "दाखिलीकरणस्य सूचना" प्राप्ता । यतो हि कम्पनीयाः अवैधसूचनाप्रकटीकरणस्य शङ्का आसीत्, अतः अस्मिन् वर्षे जूनमासस्य ७ दिनाङ्के चीनप्रतिभूतिनियामकआयोगेन कम्पनीविरुद्धं प्रकरणं दातुं निर्णयः कृतः
जूनमासस्य ७ दिनाङ्के चीनप्रतिभूतिनियामकआयोगेन जुएवेई फूड्स् इत्यस्य विरुद्धं प्रकरणं दातुं निर्णयः कृतः ततः मासद्वयाधिकं यावत् अगस्तमासस्य १५ दिनाङ्के कम्पनी अस्य विषयस्य प्रकटीकरणस्य घोषणां कृतवती मध्ये अन्तरालः किञ्चित् दीर्घः अस्ति, यत् किञ्चित् आश्चर्यजनकम् अस्ति ।
चीनप्रतिभूतिनियामकआयोगेन दाखिलस्य उपर्युक्तप्रकरणस्य प्रतिक्रियारूपेण जुवेई फूड् इत्यनेन उक्तं यत् सम्प्रति कम्पनीयाः उत्पादनसञ्चालनक्रियाकलापाः सामान्यतया क्रियन्ते। अन्वेषणकाले चीनप्रतिभूतिनियामकआयोगस्य अन्वेषणकार्यं कम्पनी सक्रियरूपेण सहकार्यं करिष्यति।
अतः, Juewei Food इत्यस्य सूचनाप्रकटीकरणस्य उल्लङ्घनस्य केषु पक्षेषु, कम्पनी तत् न प्रकटितवती, तथा च बहिः जगतः तावत्पर्यन्तं ज्ञातुं कोऽपि उपायः नास्ति।
जुएवेई फूड्स् इत्यनेन सूचनाप्रकटने कानूनविधानानाम् उल्लङ्घनं प्रथमवारं न भवति।
२०२३ तमस्य वर्षस्य एप्रिल-मासस्य २९ दिनाङ्के जुएवेइ फूड् इत्यस्य अवैधसूचनाप्रकटीकरणस्य कारणेन हुनान् सिक्योरिटीज रेगुलेटरी ब्यूरो इत्यनेन दण्डः दत्तः ।
दण्डस्य विशिष्टकारणानि चत्वारि वस्तूनि सन्ति । प्रथमं इक्विटी निवेशस्थापनसमझौतेः समये एव प्रकटीकरणं न कृतम् । २०२१ तमस्य वर्षस्य जूनमासस्य २९ दिनाङ्के जुएवेई फूड् इत्यस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी शेन्झेन् वाङ्गजु इत्यनेन जियाङ्गसु हेफू ई-राउण्ड् वित्तपोषणनिवेशकानां प्रासंगिकभागधारकाणां च सह इक्विटी-हस्तांतरणं पूंजीवृद्धिः च सम्झौते हस्ताक्षरं कृतम् held Jiangsu Hefu इत्यस्य इक्विटी अनुपातः २३.०८% तः १६.९२% यावत् न्यूनः अभवत्, यत्र २८ मिलियन अमेरिकी डॉलरस्य राजस्वं मान्यतां प्राप्तम् अस्ति तथा च कम्पनीयाः शुद्धलाभे ११४ मिलियन युआन् इत्यस्य प्रभावः अभवत् २०२१ तमस्य वर्षस्य अक्टोबर्-मासस्य २५ दिनाङ्कपर्यन्तं एषः व्यवहारः न प्रकाशितः ।
द्वितीयं, सम्बन्धितपक्षैः संयुक्तनिवेशानां प्रकटीकरणं न कृतम् । हुनान् सिय्यु शेन्झेन् वाङ्गजु इत्यस्य भागं गृह्णाति निवेशकम्पनी अस्ति, यस्याः ६५.३५% भागाः सन्ति । २०१९ तमस्य वर्षस्य सितम्बरमासे जुएवेई फूड् इत्यस्य निदेशकस्य चेन् गेङ्ग इत्यस्य पुत्रः चेन् ज़ुआन् इत्यनेन हुनान् सिय्यु इत्यत्र २ कोटि युआन् निवेशः कृतः, यस्य भागस्य ४.४% भागः अस्ति । एषः सम्बन्धितः व्यवहारः अस्ति, संयुक्तनिवेशार्थं अन्ये सम्बद्धाः व्यवहाराः अपि सन्ति, येषां विषये कम्पनी न प्रकटितवती ।
तृतीयम्, सम्बन्धितपक्षः, सम्बन्धितः व्यवहारः च न प्रकटितः। २०२१ तमस्य वर्षस्य मार्चमासस्य ९ दिनाङ्के हुनान् सियिवु, शङ्घाई सिन्क्सियाङ्ग्, शङ्घाई गन्क्सियाङ्ग इत्यादयः जुएवेई खाद्यसप्लायरस्य चाङ्गशा कैयुन् इत्यस्य मूलभागधारकाणां ८५% प्राप्तवन्तः तेषु उपर्युक्तत्रयकम्पनयः क्रमशः १५.५%, २०%, १७% च प्राप्तवन्तः तस्मिन् वर्षे सेप्टेम्बर्-मासस्य २५ दिनाङ्के जुएवेइ-फूड्-संस्थायाः पूर्ववित्तीयनिदेशकः पेङ्ग् कैइगङ्गः चाङ्गशा-कैयुन्-इत्यस्य पर्यवेक्षकरूपेण कार्यं करोति इति प्रकटितवान् । तत्कालीनस्य जुएवेई फूड् इत्यस्य निदेशकमण्डलस्य सचिवस्य पेङ्ग गङ्गी इत्यस्य पत्नी वु इत्यस्याः कृते शङ्घाई सिन्क्सियाङ्ग इत्यस्य १५% भागः अस्ति तदतिरिक्तं जुएवेई फूड् इत्यस्य निदेशकाः, पर्यवेक्षकाः अन्ये च बन्धुजनाः शङ्घाई सिन्क्सियाङ्ग इत्यस्य भागं धारयन्ति जुएवेई फूड् इत्यनेन चाङ्गशा कैयुन् इत्यनेन सह सम्बन्धितपक्षरूपेण न पहिचानं कृतम्, न च चाङ्गशा कैयुन् इत्यनेन सह लेनदेनं सम्बन्धितव्यवहाररूपेण न चिह्नितम्।
चतुर्थं, भण्डारव्यापारनिधिः, मताधिकारशुल्कं, प्रबन्धनशुल्कं च परिचालनव्यवसायः अस्ति । जुवेई फूड् इत्यनेन कर्मचारिणां व्यक्तिगतलेखानां माध्यमेन भुक्तिः एकत्रिता, कम्पनीयाः खाते न निक्षेपिता ।
उपर्युक्त उल्लङ्घनानाम् आधारेण हुनान प्रतिभूति नियामक ब्यूरो इत्यनेन जुएवेई फूड्स्, अध्यक्षं दाई वेन्जुन्, पूर्वसचिवः पेङ्ग गङ्गी, पूर्ववित्तीयनिदेशकः पेङ्ग कैगङ्गः, वित्तीयनिदेशकः वाङ्ग ज़िहुआ, निदेशकः वाङ्ग झेन्गुओ इत्यादयः चेतावनीपत्राणि निर्गत्य पर्यवेक्षणीयपरिहारं कर्तुं निर्णयः कृतः
वर्षे अस्य शेयरस्य मूल्यं ५०.७८% न्यूनीकृतम् अस्ति
वैश्विक अर्थव्यवस्था पुनः स्वस्थतां प्राप्नोति, भोजनस्य उपभोगः वर्धमानः अस्ति, जुएवेई फूड् इत्यस्य परिचालनप्रदर्शनमपि वर्धमानं वर्तते, परन्तु महामारीपूर्वस्य तुलने अद्यापि दीर्घः मार्गः अस्ति
२०१७ तमस्य वर्षस्य मार्चमासस्य १७ दिनाङ्के जुएवेई फूड्स् इति संस्था आईपीओ-माध्यमेन ए-शेयर-विपण्यं प्रविष्टवती । सूचीकरणात् पूर्वं पश्चात् च अर्थात् २०१२ तः २०१९ पर्यन्तं कम्पनीयाः परिचालन-आयः शुद्धलाभः च निरन्तरं वर्धमानः आसीत् । २०१९ तमे वर्षे परिचालन-आयः शुद्धलाभश्च क्रमशः ५.१७२ अरब-युआन्, ८०१ मिलियन-युआन् च आसीत्, यत् २०१२ तमे वर्षे क्रमशः १६२.६७%, ४२६.९७% च वृद्धिः अभवत्
२०२० तमे वर्षात् महामारी इत्यादिभिः कारकैः प्रभावितस्य जुएवेई फूड् इत्यस्य परिचालनप्रदर्शने महती उतार-चढावः अभवत् । २०२० तः २०२३ पर्यन्तं अस्य परिचालन-आयः अबाधित-वृद्धेः उत्तमं गतिं निरन्तरं धारयति स्म, २०२३ तमे वर्षे ७.२६१ अरब-युआन्-रूप्यकाणां अभिलेख-उच्चतां प्राप्तवान् अस्मिन् एव काले कम्पनीयाः शुद्धलाभः क्रमशः ७०१ मिलियन युआन्, ९८१ मिलियन युआन्, २३३ मिलियन युआन्, ३४० मिलियन युआन् च अभवत्, यत्र वर्षे वर्षे -१२.४६%, ३९.८६%, -७६.२९%, ४६.६३% च परिवर्तनं जातम् । .
२०२३ तमे वर्षे कम्पनीयाः शुद्धलाभः ३४ कोटि युआन् भविष्यति, यत् २०१६ तमे वर्षे ३८ कोटि युआन् शुद्धलाभात् न्यूनम् अस्ति । २०२३ तमे वर्षे परिचालन-आयः २०१६ तमे वर्षे परिचालन-आयस्य दुगुणाधिकः भविष्यति ।
दृश्यते यत् कम्पनीयाः लाभं न वर्धयित्वा राजस्वं वर्धयितुं स्पष्टलक्षणं वर्तते ।
अस्मिन् वर्षे प्रथमत्रिमासे कम्पनी १.६९५ अर्ब युआन् परिचालन आयः, १६५ मिलियन युआन् शुद्धलाभं च प्राप्तवती । शुद्धलाभः महत्त्वपूर्णतया पुनः प्राप्तः, परन्तु अद्यापि महामारीपूर्वं उच्चस्तरं न प्रत्यागतवान् ।
गौणविपण्ये जुवेई फूड् इत्यस्य शेयरमूल्यं अद्यतनकाले दुर्बलं प्रदर्शनं कृतवान् ।
के-लाइन-चार्ट् दर्शयति यत् २०२१ तमस्य वर्षस्य फरवरी-मासस्य १८ दिनाङ्के जुएवेई फूड् इत्यस्य शेयर् मूल्यं १०७.८८ युआन्/शेयरस्य उच्चतमं स्तरं प्राप्तवान्, ततः अस्मिन् वर्षे अगस्तमासस्य १६ दिनाङ्कपर्यन्तं स्टॉक् मूल्यं १३.२२ युआन् यावत् पतितम् /share, यस्य परिधिः प्रायः ८७.७५% अस्ति । वर्षस्य आरम्भात् आरभ्य कम्पनीयाः शेयरमूल्यं प्रतिशेयरं २६.८६ युआन् तः न्यूनं भवति, अगस्तमासस्य १६ दिनाङ्कपर्यन्तं च ५०.७८% न्यूनता अभवत्
वर्तमान समये जुएवेई खाद्यस्य विपण्यमूल्यं केवलं ८.१९५ अरब युआन् अस्ति, २०२१ तमे वर्षे ६५.६५९ अरब युआन् इति शिखरमूल्येन सह तुलने प्रायः ५७.५ अरब युआन् वाष्पीकरणं जातम् ।
अस्मिन् वर्षे आरम्भात् एव निधयः क्रमशः जुएवेई फूड् इत्यस्य धारणाम् न्यूनीकृतवन्तः । अस्मिन् वर्षे आरम्भे निधिकम्पनीनां कृते जुएवेई फूड् इत्यस्य कुलम् ८०.३१७१ मिलियनं भागाः आसन्, यत् अस्य वर्षस्य प्रथमत्रिमासे अन्ते १६.५२५७ मिलियनं भागं यावत् तीव्ररूपेण न्यूनीकृतम्, द्वितीयत्रिमासे (द्वितीयम्) अन्ते १५.९५७३ मिलियनं भागं च अभवत् त्रैमासिकदत्तांशः अनधिकृतरूपेण विमोच्यते)।